________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
४७ प्रथमो निवर्तते । यथा नायकगतत्वेन वीरसरे वर्णनीये प्रतिनायके भयानकस्य । रसपदेनात्र प्रकरणे तदुपाधिः स्थायिभावो गृह्यते । रसस्य सामाजिकवृत्तित्वेन नायकाद्यवृत्तित्वात् । अद्वितीयानन्दमयत्वेन विरोधासंभवाच्च । उदाहरणम्
'कुण्डलीकृतकोदण्डदोर्दण्डस्य पुरस्तव ।
मृगारातेरिव मृगाः परे नैवावतस्थिरे ॥ रसान्तरस्याविरोधिनः संधिकर्तुरिवान्तरालेऽवस्थापने द्वितीयोऽपि निवर्तते । यथा मन्निमितायामाख्यायिकायां कण्वाश्रमगतस्य श्वेतकेतोमहर्षेः शान्तिरसप्रधाने वर्णने प्रस्तुते 'किमिदमनाकलितपूर्वं रूपम्, कोऽयमनिर्वाच्यो वचनरचनाया मधुरिमा' इत्यद्भुतस्यान्तरवस्थापनेन वरवणिनी प्रत्यनुरागवर्णने । यथा वा
'सुराङ्गनाभिराश्लिष्टा व्योनि वीरा विमानगाः।
विलोकन्ते निजान्देहान्फेरुनारीभिरावृतान् ॥' अत्र सुराङ्गनामृतशरीरालम्बनयोः शृङ्गारबीभत्सयोरन्तः स्वर्गलाभाक्षिप्ता वीररसो निवेशितः । अन्तर्निवेशश्च तदुभयचर्वणाकालान्तर्वतिकालगतचर्वणाकत्वम् । तच्च प्रकृतपद्ये प्रथमार्ध एव शृङ्गारचर्वणोत्तरं वीरस्य चर्वणादनन्तरं च द्वितीयाधै बीभत्सस्येति स्फुटमेव । 'भूरेणुदिग्धान्' इत्यादि काव्यप्रकाशगतपद्यकदम्बेषु तु प्रथमश्रुतबीभत्ससामग्रीवशाद्वीभत्सचर्वणोत्तरं तत्सामग्र्याक्षिप्तनिःशङ्कप्राणत्यागादिरूपसामग्रीकस्य धिनः । रसस्येति शेषः । प्रथमः स्थितिविरोधः । भयानकस्य । स्थापने इति शेषः । रसस्य मुख्यरसस्य । अत एवाह-अद्वितीयति । उदति । उक्तरीत्या आद्यविरोधाभावोदाहरणमित्यर्थः । कुण्डलीति । बहुव्रीहिद्वयम् । मृगारातेः सिंहस्य । परे शत्रवः । अन्तराले विरुद्धरसयोमध्ये । वरवणिनी तदाख्यनायिकाम् । व्योनि विमानगा इत्यन्वयः । फेरुनारीभिर्जम्बुकस्त्रीभिः । अत्र सुरानोति । यथासंख्यमन्वयः । स्वर्गलाभश्च मूर्वार्धन प्रतिपादितः । तदभयेति । विरुद्धरसद्वयेत्यर्थः । चर्वणात् । क्रमेण पादद्वयेनेति भावः । बीभत्सस्य चर्वणादित्यस्यानुषः । तच्चेत्यस्य स्फुटमेवेत्यत्रान्वयः । चर्वणे ।
For Private And Personal Use Only