________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
यथा वा--
'उन्मीलितः सह मदेन बलाबलारे____ रुत्थापितो बलभृतां सह विस्मयेन । नीलातपत्रमणिदण्डरुचा सहैव
पाणौ धृतो गिरिधरेण गिरिः पुनातु ।' अत्र नीलातपत्रमणिदण्डरुचो गिरिधरणोत्तरकालिकत्वादुत्तरार्धगता पौर्वापर्यविपर्ययानुप्राणितैव सहोक्तिनिदर्शनानुप्राणिता च । पूर्वार्धगते तु प्रकारद्वयेनापि संभवतः ।
. इति रसगङ्गाधरे सहोक्तिप्रकरणम् । अथ विनोक्तिःविनार्थसंबन्ध्येव विनोक्तिः।
हृद्यत्वं चानुवर्तते । तच्च विनाकृतस्य वस्तुनो रमणीयत्वारमणीयत्वाभ्यां भवति । यथा
'संपदा संपरिष्वक्तो विद्यया चानवद्यया ।
नरो न शोभते लोके हरिभक्तिरसं विना ।' यथा वा'वदनं विना सुकवितां सदनं साध्वीं विना वनिताम् ।
राज्यं च विना धनितां न नितान्तं भाति कमनीयम् ॥' रमणीयत्वे यथा---
‘प विना सरो भाति सदः ग्वलजनैर्विना ।
कटुवर्णेविना काव्यं मानसं विषयविना ॥' उन्मलित: समलं खण्डितः । बलागेरिन्द्रस्य । एवेन श्लेषादिप्रकारद्वयव्यावृत्तिः । निदर्शनेति । सदृशवाक्यार्थयोरेक्यारोपादिति भावः । गते तु सहोक्ती इति शेषः । प्रकारद्वयेनेति । श्लेषभिनप्रकारद्वयेनेत्यर्थ: ।। इति रसगङ्गाधरमर्मप्रकाशे सहोक्तिप्रकरणम् ॥
विनोक्ति लक्षयति-अथेति । 'विनार्थसंबन्ध एव' इति पाठः। तच्च हृद्यत्वं च । उद्देशक्रमपरीत्येनारमणीयत्वे तावदाहगति--यथेति । सदः सभा । मानममन्तःकरण
For Private And Personal Use Only