________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
काव्यमाला।
प्यस्तीति वाच्यम् । अप्रामाण्यनिश्चयानालिङ्गितागम्यात्वप्रकारकज्ञानविरहस्य विशेष्यतासंबन्धावच्छिन्नप्रतियोगिताकस्य विभावतावच्छेदककोटाववश्यं निवेश्यत्वात् । अन्यथा स्वस्त्रादेरपि कान्तात्वादिना तत्त्वापत्तेः । एवमशोच्यत्वकापुरुषत्वादिज्ञानविरहस्य तथाविधस्य करुणरसादौ । तादृशज्ञानानुत्पादस्तु तत्प्रतिबन्धकान्तरनिर्वचनमन्तरेण दुरुपपादः । स्वात्मनि दुष्यन्ताद्यभेदबुद्धिरेव तथेति चेत् । न । नायके धराधौरेयत्वधीरत्वादेरात्मनि चाधुनिकत्वकापुरुषत्वादेवैधर्म्यस्य स्फुटं प्रतिपत्तेरभेदबोधस्यैव दुर्लभत्वात् । किं च केयं प्रतीतिः। प्रमाणान्तरानुपस्थानाच्छाब्दीति चेत् । न । व्यावहारिकशब्दान्तरजन्यनायकमिथुनवृत्तान्तवित्तीनामिवास्या अप्यहृद्यत्वापत्तेः। नापि मानसी। चिन्तोपनीतानां तेषामेव पदार्थानां मानस्याः प्रतीतेरस्या वैलक्षण्योपलम्भात् । न च स्मृतिः । तथा प्रागननुभवात् । तस्मादभिधया निवेदिताः पदार्था भावकत्वव्यापारणागम्यत्वादिरसविरोधिज्ञानप्रतिबन्धद्वारा कान्तात्वादिरसानुकूलधर्मपुरस्कारेणावस्थाप्यन्ते । एवं साधारणीकृतेषु दुष्यन्तशकुन्तलादेशकालवयोवस्थादिषु पङ्गो पूर्वव्यापारमहिमनि तृतीयस्य भोगकृत्त्वव्यापारस्य महिना निगर्णियो रजस्तमसोरुद्रिक्तसत्त्वजनितेन निजचित्स्वभावनिर्वृतिविश्रान्तिलक्षणेन साक्षात्कारेण विषयीकतो भावनोपनीतः साधारणात्मा रत्यादिः स्थायी रसः । तत्र भुज्यमानो रत्यादिः, रत्यादिभोगो वेत्युभयमेव रसः । सोऽयं
विशेष्यतासंबन्धः समवायः । आवश्यकत्वमुक्तं द्रयितुं विपक्षे बाधकमाह-अन्यथेति । एवमुक्तरीत्या । तथाविधस्य विशेष्यतासंबन्धावच्छिन्नप्रतियोगिताकस्य । रसादावित्यस्य विभावतावच्छेदककोटाववश्यनिवेश्यत्वमिति शेषः । तादृशेति । अप्रामाण्यनिश्चयानालिङ्गितेत्यर्थः । 'धराधोरेय' इति पाठः । विशिष्टोऽत्र धर्म उभयत्र । प्रमोति । प्रत्यक्षादीत्यर्थः । शब्दान्तरेति । काव्यान्यव्यवहारसाधकशब्देत्यर्थः । वृत्तान्तति । वृत्तान्तज्ञानानामित्यर्थः । अस्या अपि । उक्तशाब्दप्रतीतेरित्यर्थः । अगम्यत्वादीति । तत्प्रकारकं रसविरोधि यज्ज्ञानं तत्प्रतीत्यर्थः । कान्तति । कान्तावादी रसानुकुलो यो धर्मस्तद्वैशिष्ट्येनेत्यर्थः । एवमुक्तव्यापारेण । तावतैव साफल्येनाह-प. ड्राविति । सतिसप्तमी। तमसोरित्यत्राप्येवम् । उद्रेकश्च स्वेतरावभिभयावस्थानम् । साधारणेति । संबन्धिविशेषानवच्छिन्नेत्यर्थः । विनिगमनाविरहादाह-तत्रेति । वि.
For Private And Personal Use Only