________________
Shri Mahavir Jain Aradhana Kendra
यथा वा-
www. kobatirth.org
रसगङ्गाधरः ।
Acharya Shri Kailassagarsuri Gyanmandir
'चाञ्चल्ययोगिनयनं तव जलजानां श्रियं हरतु । विपिनेऽतिचञ्चलानामपि च मृगाणां कथं हरति ॥'
अत्र नैवाश्रर्यकारी चाञ्चल्यगुणरहितानां कमलानां चाञ्चल्यगुणाधिकेन तव लोचनेन शोभायास्तिरस्कारः, आश्चर्यकृत्तु हरिणानां तद्गुणयुक्तानां तस्याः स इति वाच्यार्थे पर्यवसन्नेऽपि रूढिनिर्मुक्त केवल योगमर्यादया मूर्खपुत्राणामत एव प्रमत्तानां नेतृभिवोराद्यैः श्रियो वनस्य हरणं सुशकम्, न तु गवेषकाणामत एवाप्रमत्तानामिति जलजनयनमृगशब्देभ्यः प्रतीयमानोऽर्थः कथं नाम व्यञ्जनाव्यापारं विनोपपादयितुं शक्यते । अत एव पङ्कजादिपदेभ्यः पङ्कजनिकर्तृत्वेन कुमुदाद्युपस्थितिर्लक्षयैवेति नैयायिका मन्यन्ते । अत एव च 'ईशानो भूतभव्यस्य स एवाद्यः स उ श्वः' इति वेदान्तवाक्ये किमैश्वर्यविशिष्टः कचिज्जीवोऽत्र प्रतिपाद्यत उतेश्वर इति संशये जीव एवेति पूर्वपक्षे च ' शब्दादेव प्रमितः ' इति सूत्रितमुत्तरमीमांसाकारैर्वादरायणचरणैः (ब्रह्मसूत्रे १ । ३ । २४ ) तस्मादर्थान्तरमिह न शक्तिवेद्यम् । अपि तु व्यक्तिवेद्यमेव । यथाश्रुतार्थस्यैवोपपत्तेर्बोधाभावेन लक्ष्यमित्यपि न शक्यं वक्तुम् । तात्पर्यार्थबोधस्तु तदर्थ
For Private And Personal Use Only
११७
ह - पुंश्चलीति । आदिना पुरुपत्वरतित्वपरिग्रहः । योगरूढस्योदाहरणान्तरमाह - यथा वेति । तद्गुणेति । चाञ्चल्यगुणाधिक्येत्यर्थः । तस्याः स इति । शोभायास्तिरस्कार इत्यर्थः । जलजनयनमृगेति । डलयोरैक्याज्जडजत्वेन मूर्खपुत्राणामित्यस्य, नयतीति नयनमित्यनेन नेतृत्वेन चौराद्यैरित्यस्य, मृगयन्तीति मृगा इत्यनेन गवेषकाणामित्यस्य लाभः | 'मृग अन्वेषणे' इत्यदन्ताचुरादेः पचाद्यच् । अत एव योगशक्त्या अलाभादेव । एवमग्रेऽपि । ईशान इत्यस्य 'अङ्गष्ठमात्रः पुरुषो ज्योतिरिवाधूमक:' इत्यादिः । कटवल्लीस्वमिदम् । (चतुर्थवली | १३) अद्य वर्तमानकाले स एवास्ति । वो भविष्यत्काले स एव भवितेत्यर्थः । जीव एवेति । 'अङ्गष्ठपरिमाणस्य लिङ्गस्य ब्रह्मण्यसंभवादिति भावः । सूत्रितमिति । सिद्धान्तार्थमिति शेषः । स चेत्यम् — परमात्मात्र प्रतिपाद्यः प्रमितः । कुतः । शब्दादेव | ईशानो भूतभव्यस्येत्यत्रेशानशब्दात् । नहि जीवे ईशानशब्द आञ्जसः । लिङ्गश्रुत्योर्विरोधे श्रुतेः प्राबल्यात् । एतत्सूचनार्थमेवैवकारः । अङ्गुष्ठमात्रलं तु अङ्गुष्टमात्र जीवानुवादेन ब्रह्माभेदप्रतिपादनादनुपपन्नमिति । ननु शक्त्यवेद्यत्वेऽप्यन्यत्र लक्षणावेद्यत्वमेवास्तामत आह-यथेति । तथा च मुख्यार्थबाधरूपलक्षणा बीजाभावान्न सेति भावः । नन्वेवं तथापि कथं निर्वा
ت