________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www. kobatirth.org काव्यमाला।
३४०
वाच्यरूपवारणाय आर्थ इति । आर्थत्वं च प्राथमिकान्वयबोधाविषयत्वम् । यदि च विशिष्टोपमायां विशेषणयोरभेदः प्रतीयते तदा बिम्बप्रतिबिम्बभावानापन्नत्वमपि प्रधानविशेषणम् । तद्विशेषणानां तु बिम्बप्रतिबिम्बभावो न निवार्यते । इदं च श्रौत्या निदर्शनाया लक्षणम् । आर्थीसाधारणं लक्षणं तु ललितालंकारप्रकरणे वक्ष्यते । उदाहरणम्'त्वामन्तरात्मनि लसन्तमनन्तमज्ञा
स्तीर्थेषु हन्त मदनान्तक शोधयन्तः । विस्मृत्य कण्ठतटमध्यपरिस्फुरन्तं
चिन्तामणि क्षितिरजःसु गवेषयन्ति ॥' अत्र तवान्यत्र परिशोधनं कण्ठस्थस्य चिन्तामणे पांमुप गवेषण चाभिन्नमिति तत्सादृश्यमूला धीः । यथा वा'अन्यैः समानममरैर्जगदन्तरात्म
न्ये चन्द्रशेखर वदन्ति भवन्तमज्ञाः । ते किं न हन्त तुलयन्ति नभो निरन्तं
वातायनोदरगतैर्विवरान्तरालैः ॥' पूर्वत्रैकवाक्यगतः, इह तु भिन्नवाक्यगतः । पूर्वत्र वस्तुमात्रयोरौपम्यमूलोऽभेदः, इह त्वौपम्ययोरौपम्यमूलः म इति विशेषः । एषा वाक्यार्थनिदर्शनेत्युच्यते । विशिष्टार्थयोः प्रकृतकर्मिगतयोराभेदे वाक्यार्थनिदर्शनाया इप्टेः । अस्यां च बटकपदार्थानां विम्वप्रतिविम्वभाव आवश्यकः ।
वाच्यरूपके दोषस्तदवस्थः । अत आह-आर्थत्वं चेति । प्रतीयत इति । तथा च तत्रातिव्याप्तिरिति भावः । प्रधानविशेषणमितिातद्विशेषणानांतु प्रधानविशेषणानां तु । स्वामिति। ईश्वरं प्रति भक्तोक्तिः। एवमग्रेऽपि । कण्ट एव तटं तन्मध्ये लभ्यं तमित्यर्थः । तव शिवस्य । विवरेति । तद्र परन्तरालरित्ययः । एकवाक्यति । क्रिययोरैक्यात् । भिन्नेति । तद्भेदात् । भेदान्तरमाह- पूर्वत्रेति । इह त्वौपम्य
For Private And Personal Use Only