________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
यथा वा
रसगङ्गाधरः ।
३३९
म्यमिति वाच्यम् । औपम्यं न विवक्षितमित्यत्रैकवारं निष्ठया परामृष्टस्यैव पुनस्तया परामर्शस्य व्युत्पत्तेः । न चैत्रार्थमोदनः पक्वः । यदर्थं च पकः स मैत्रः इत्यादौ द्वितीयपक्वादिशब्दानामव्याहृतशाकादिपरत्वे असंगतेः स्फुटत्वात् । तस्मादस्मदक्तेनैव पथा प्राचीनैर्विहितो ऽलंकारयोरनयोविभागः संगमनीयः । यदि तु न तेषां दाक्षिण्यं तदैकस्यैवालंकारस्य द्वौ भेदौ – प्रतिवस्तूपमा, दृष्टान्तश्च । यच्चानयोः किंचिद्वैलक्षण्यं तत्प्रभेदताया एव साधकम्, नालंकारताया इति सुवचम् |
वैयेणायं यथा-
Acharya Shri Kailassagarsuri Gyanmandir
'जनयन्ति परप्रीति नराः सत्कुलसंभवाः । नहि कारस्करः क्वापि तापनिर्वापणक्षमः ||
इति रसगङ्गाधरे दृष्टान्तप्रकरणम् ।
'तापत्रयं खलु नृणां हृदि तावदेव
यावन्न ते वलति देव कृपाकटाक्षः । प्राचीललाटपरिचुम्बिनि भानुबिम्बे पङ्केरुहोदरगतानि कुतस्तमांसि ॥' प्रीतिजननतापनिर्वापणाभावयोस्तापत्रयावस्थानतमो दूरीकरणायोश्च वै
धम्येणात्र विम्बप्रतिबिम्बभावः ।
-
अथ निदर्शना
उपात्तयोरर्थयोरार्थाभेद औपम्यपर्यवसायी निदर्शना । अतिशयोक्त्यादीनां ध्वन्यमानरूपकस्य च वारणाय उपात्तयोरिति ।
For Private And Personal Use Only
कार सर्वस्वेत्यर्थः । तया निष्टया । तत्र हेतुमाह---न चैत्रार्थमिति । असंगतेरिति । कव्यभिप्रायाप्रतिपादनादिति भावः । उपसंहरति- तस्मादिति । यथा मार्गेण । तेषां प्राचीनानाम् । एकस्येवेति । उपमारूपस्यैवेत्यर्थः । प्रभेदेति । उपमाप्रभेद - ताया एवेत्यर्थः । परप्रीति परेषां प्रीतिम् । कारस्करः ['कुचला' इति प्रसिद्धो वृक्ष: । ] तापत्रयमाध्यात्मिकादिदुःखत्रयम् । वलति प्रविशति । वैधम्यैणेति । उपपादितमिदमधस्तात् ॥ इति रसगङ्गाधर मर्मप्रकाशे दृष्टान्तप्रकरणम् ॥
I
अथ निदर्शनां लक्षयति--अथेति । औपम्यपर्यवसायी औपम्यमूलः । नन्वतिशयोक्त्यादनार्थद्वयमत आह- ध्वन्यमानेति । न वार्थत्वमर्थसंबन्धित्वम् । तथा च