________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
३४१ पदार्थनिदर्शना यथा-- 'अगण्यैरिन्द्राद्यैरिह परमपुण्यैः परिचितो
जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुणः । प्रसर्पत्पीयूषाम्बुधिलहरिलीलाविलसितो
ढगन्तस्ते मन्दं मम कलुषरन्दं दलयतु ॥ अत्र दृगन्ताम्बुधिलहरिलीलयोराश्रयभेदाद्भिन्नयोरपि सादृश्यमूलस्तादृप्याभिमानः । आरोपो वा ढगन्ते लहरिलीलायाः ।
यथा वा'पाणौ कृतः पाणिरिलासुतायाः सस्वेदकम्पो रघुनन्दनेन । हिमाम्बुमन्दानिलविह्वलस्य प्रभातपद्मस्य बभार शोभाम् ॥'
अत्र हिमाम्बुजनितविह्वलता हिमकणकीर्णतारूपा वा । तज्जनितविदलता च विधुतिरूपा । एताभ्यां च सस्वेदतासोत्कम्पितत्वयोः प्रतिबिम्बनमिति पूर्वस्मादुदाहरणाद्रेदः । प्रभातपदसांनिध्याच्च पद्मस्येषद्विकासमुद्रणयोः प्रत्ययात्पाणावपि तत्सिद्विः । अस्यां चोपमानोपमेयगतधर्मयोरार्थाभेदप्रतिपत्तिः । अतः पदार्थनिदर्शनोच्यते । बिम्बप्रतिबिम्बभाववस्तूपमानोपमेययोः सविशेषणत्वे भवति, अन्यथा तु न इति विवेकः । ननु वाक्यार्थनिदर्शनायां विशिष्टवाचकशब्दाभ्यां विशेषणयोरप्युपादानात अस्तु नाम उपात्तयोरार्थोऽभेदः । पदार्थनिदर्शनायां तूपमानशोभादेरन्यतरस्यैवोपात्तत्वम्, न द्वयोरिति चेत् शोभाशब्देन शोभात्वेन द्वयोरप्युपात्तत्वात् । नापमानोपमेयतावच्छेदकरूपेणोपात्तत्वं विवक्षितम् येनाव्याप्तिः स्यात् । यहा प्रागुक्तलक्षणं वाक्यार्थनिदर्शनाया योरिति । तज्ज्ञानयोरित्यर्थः । म अभेदः । परिचितोऽनुभृतः । जगदिति । जगदु. पत्तिस्थितिमंहारकारक इत्यर्थः । अत्र दृगन्ताम्वुधीति । दृगन्तसमुद्रलहोर्ये लीले तयोरित्यर्थः । दगन्तलीलाप्रतिपादकशब्दाभावे न तथा दुवंचमत आह-आरोपी वेति । पाणौ कृत इति । सीताविवाहवर्णनम् । श्रीरामचन्द्रेण स्वहस्ते कृतः स्वदकम्पाभ्यां युक्तो भसुताया:सीतायाः पाणिहिमाम्बुमन्दवायुभ्यां विद्वलस्य कमलस्य शोभां दधावित्यर्थः । विधुतिरूपा कम्परूपा। चस्त्वयं । तसिद्धिः ईघद्विकासमुद्रणयोः सिद्धिः । अस्यां च पदार्थनिदर्शनात्वेनोदाहतायां च । शोभादेरिति । आदिना लीलापरिग्रदः । पमेयतावच्छेदकेति । तद्विशेषणतयेत्यर्थः । तथा च विवक्षायामाह-यद्वेति।
For Private And Personal Use Only