________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४२
काव्यमाला।
एव । न पदार्थनिदर्शनायाः । अस्यास्तु उपमानोपमेययोरन्यतरधर्मस्यान्यतरत्रारोपो लक्षणमस्तु । नन्वेवमपि वाक्यार्थनिदर्शनायां रूपकध्वनिना, पदानिदर्शनायां च निगीर्याध्यवसानरूपयातिशयोक्त्या गतार्थतेति चेत्, न । वाक्यार्थनिदर्शनायां रूपकस्य गुणीभूतत्वेन तवनित्वायोगात् । अन्यथा गुणीभूतयोपमया रूपकस्यापि गतार्थतापत्तेः । किं च अस्याश्च शरीरं तादृशपदार्थयोः परस्पराभेदमात्रमुभयत्र विश्रान्तम् । रूपकस्य तूपमेयगत उपमानाभेदः, अतिशयोक्तेश्च । निगरणानिगरणाभ्यां च तयोविशेष इत्यन्यत् । ___ एवं च स्फुटमेवास्या रूपकातिशयोक्तिभ्यां वैलक्षण्यम् । अत एव 'वामन्तरात्मनि-' इति पद्ये गवेषयन्तीत्यत्र गवेषयन्त इत्यनद्य शोधयन्त इत्यत्र शोधयन्तीति विधाने, अर्धयोः पौर्वापर्ये च न सौन्दर्यहानिः । रूपकादौ तूच्यमाने व्यङ्ग्यकक्षोद्देश्यविधेयभावस्यापि वाच्यकसोद्देश्यविधेयभावानुसारितया उपमाने उपमेयाभेदसिद्धावसामञ्जस्यापत्तेरिति सुधीभिराकलनीयम् । अलंकारसर्वस्वकारस्तु
'त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥'
अस्यास्तु पदार्थनिदर्शनायास्तु । उपमानोपमेयेति । 'आस्ये पृणेशशाङ्कला' इति भवदुक्तरूपकोदाहरणे इदमतिव्याप्तमिति चिन्न्यम् । रूपकस्य गुणीभूतत्वेनेति । कत्रभेदरूपवाच्यसिद्ध्यङ्गत्वेनेत्यर्थः । तद्धनित्वेति । रूपकल. नित्वेत्यर्थः । द्वितीयशङ्कायां समाधत्ते-किं चेति । अस्याच पदार्थनिदर्शनायाश्च । तादृशेति । उपमानोपमेयेत्यर्थः । अतिशयोक्तेश्चति । उपमेयगत उपमानाभेदः शरीरमित्यर्थः । नन्वेवं रूपकातिशयोक्तयोरेक्यापत्तिगत आह--- निगरणेति । तयोविशेष इति । रूपकातिशयोक्त्योविशेष इत्यर्थः । उपसंहरति-एवं चेति । अस्यां निदर्शनात्वावच्छिन्नायाम् । अत एव उत्तरीत्या ताभ्यां लक्षण्यसत्त्वादेव । अर्धयोः पूर्वोत्तराधयोः । रूपकादो तूच्यमाने इत्यस्य असामजस्यापत्तरित्यनेनान्वयः । आदिना अतिशयोक्तिपरिग्रहः । उच्यमाने इत्यस्य तथेत्यादिः । असामञ्जस्यापत्ती हेतुर्व्यङ्गयेत्यादि तृतीयान्तम् । उपमेयाभेदसिद्धाविति । निदश
For Private And Personal Use Only