________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
४७९ एतदन्यान्यत्वं च सामान्यलक्षणम् । न तु योगार्थमात्रम् । अतिप्रसक्तेः । 'परावनुपात्यय इणः' इति पाणिनिस्मृत्या अनुपात्ययमात्रस्य घअपाधित्वेनोक्तेः । नाप्यन्यत् । अन्यतरत्वाघटितस्य निर्वक्तुमशक्यत्वात् । अत्राद्यलक्षणे प्रागुक्तविशेषालंकारद्वितीयभेदेऽतिप्रसङ्गवारणाय क्रमेणेति । तत्र चाधेयस्य युगपदनकाधारसंबन्धान्नातिप्रसङ्गः । द्वितीयलक्षणे वक्ष्यमाणसमुच्चयालंकारातिव्याप्तिवारणाय तदिति विवेकः । उदाहरणम्
'आयाता कमलासनस्य भवनाद्रष्टुं त्रिलोकीतलं __ गीर्वाणेपु दिनानि कानिचिदथो नीत्वा पुनः कौतुकात् । भ्रान्त्वा भूवलये महाकविकुलोपास्या तवास्याम्बुजे
राजन्संप्रति सत्यधामनि गिरां देवी सुखं वर्तते ॥' अत्र प्रथमचरणगतमधिकरणमार्थम् । विश्लेषावधिपञ्चम्यां विश्लेषस्योपश्लेषमन्तरेणासिद्ध्या औपश्लेषिकाधिकरणस्याक्षेपगम्यत्वात् । कमलासनस्य भवने स्थित्वा आयातेति ल्यब्लोपपञ्चम्यामपि ल्यबन्तार्थक्रियाधिकरणे पञ्चम्या लाक्षणिकत्वादवाच्यतैव । 'ल्यब्लोपे कर्मण्यधिकरणे च' इति वार्तिकस्य निरूढलक्षणासमर्पकतेति राद्वान्तात् । इतरचरणत्रयगतं तु शाब्दम् । यथा वा
'मकरालयस्य कुक्षौ स्थित्वा सदनेऽमृताशिनां च चिरम् ।
संप्रति निर्दोषे ते राजन्वदनाम्बुजे सुधा वसति ॥' पूर्वमवरोहः इह त्वारोहः पूर्वपूर्वत्यागेऽरुचिबीजोपादानं चेति विशेषः । अपरः पर्यायो यथा
'विदूरादाश्चर्यस्तिमितमथ किंचित्परिचया
दुदञ्चच्चाञ्चल्यं तदनु परितः स्फारितरुचि । गुरूणां संवाते सपदि माय याते समजनि
पापूर्णत्तारं नयनयुगमिन्दीवरढशः ॥' अत्र क्वचिदनपावृते स्थलविशेषे गुरूशुश्रूपमाणायाश्चिरप्रोषितमसंभावितागमनं प्रियमकस्मादालोकितवत्याः कस्याश्चिन्नयनयुगरूप एकस्मिन्नधिकरणे विशेषणीभूतानां स्तिमितत्वादीनामाधेयानां युगपदसंभवाकारणक्रमवशाच्च ऋमिकत्वम् । यथा वा
For Private And Personal Use Only