SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । ४७९ एतदन्यान्यत्वं च सामान्यलक्षणम् । न तु योगार्थमात्रम् । अतिप्रसक्तेः । 'परावनुपात्यय इणः' इति पाणिनिस्मृत्या अनुपात्ययमात्रस्य घअपाधित्वेनोक्तेः । नाप्यन्यत् । अन्यतरत्वाघटितस्य निर्वक्तुमशक्यत्वात् । अत्राद्यलक्षणे प्रागुक्तविशेषालंकारद्वितीयभेदेऽतिप्रसङ्गवारणाय क्रमेणेति । तत्र चाधेयस्य युगपदनकाधारसंबन्धान्नातिप्रसङ्गः । द्वितीयलक्षणे वक्ष्यमाणसमुच्चयालंकारातिव्याप्तिवारणाय तदिति विवेकः । उदाहरणम् 'आयाता कमलासनस्य भवनाद्रष्टुं त्रिलोकीतलं __ गीर्वाणेपु दिनानि कानिचिदथो नीत्वा पुनः कौतुकात् । भ्रान्त्वा भूवलये महाकविकुलोपास्या तवास्याम्बुजे राजन्संप्रति सत्यधामनि गिरां देवी सुखं वर्तते ॥' अत्र प्रथमचरणगतमधिकरणमार्थम् । विश्लेषावधिपञ्चम्यां विश्लेषस्योपश्लेषमन्तरेणासिद्ध्या औपश्लेषिकाधिकरणस्याक्षेपगम्यत्वात् । कमलासनस्य भवने स्थित्वा आयातेति ल्यब्लोपपञ्चम्यामपि ल्यबन्तार्थक्रियाधिकरणे पञ्चम्या लाक्षणिकत्वादवाच्यतैव । 'ल्यब्लोपे कर्मण्यधिकरणे च' इति वार्तिकस्य निरूढलक्षणासमर्पकतेति राद्वान्तात् । इतरचरणत्रयगतं तु शाब्दम् । यथा वा 'मकरालयस्य कुक्षौ स्थित्वा सदनेऽमृताशिनां च चिरम् । संप्रति निर्दोषे ते राजन्वदनाम्बुजे सुधा वसति ॥' पूर्वमवरोहः इह त्वारोहः पूर्वपूर्वत्यागेऽरुचिबीजोपादानं चेति विशेषः । अपरः पर्यायो यथा 'विदूरादाश्चर्यस्तिमितमथ किंचित्परिचया दुदञ्चच्चाञ्चल्यं तदनु परितः स्फारितरुचि । गुरूणां संवाते सपदि माय याते समजनि पापूर्णत्तारं नयनयुगमिन्दीवरढशः ॥' अत्र क्वचिदनपावृते स्थलविशेषे गुरूशुश्रूपमाणायाश्चिरप्रोषितमसंभावितागमनं प्रियमकस्मादालोकितवत्याः कस्याश्चिन्नयनयुगरूप एकस्मिन्नधिकरणे विशेषणीभूतानां स्तिमितत्वादीनामाधेयानां युगपदसंभवाकारणक्रमवशाच्च ऋमिकत्वम् । यथा वा For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy