________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८०
काव्यमाला।
अङ्गारप्रखरैः करैः कवलयन्सद्यो जगन्मण्डलं
मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः ॥ अत्र विरहिजनवाक्ये नायं शशाङ्कः, अपि तु सच्छिद्रो मार्तण्ड इति तु च्छायामात्रमपहृतेः । न त्वपढ्त्यलंकारः । तज्ज्ञानस्य दोषविशेषजन्यत्वेनानाहार्यत्वात् । किं तु भ्रान्त्यलंकार एव ।
'अलि€गो वा नेत्रं वा यन्न किंचिद्विभासते ।
अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः ॥' . इत्यत्र मुखमरविन्दं वेति कविनिष्ठाहार्यसंशये मुखनिषेधसामानाधिकरण्येन विषयीभवतोऽरविन्दतादात्म्यस्य निश्चयविषयत्वाभावान्न संग्रहः । न चात्र विषयनिषेधस्यापदार्थत्वं शङ्कचम् । वाशब्दार्थत्वात् । यत्तु कुवलयानन्दाख्ये संदर्भ अप्पयदीक्षितैरपगुतिप्रभेदकथनप्रस्तावे पयस्तापह्रत्याख्यं भेदं निरूपयद्भिरभिहितम्
'अन्यत्र तस्यारोपार्थः पर्यस्तापह्नुतिस्तु सः ।
नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ॥ इति । अत्र चिन्त्यते-नायमपहृते.दो वक्तुं युक्तः । अपहृतिसामान्यलक्षणानाक्रान्तत्वात् । तथा हि-'प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपहुतिः, उपमेयमसत्यं कृत्वा उपमानं सत्यतया यत्स्थाप्यते सापगुतिः' इति काव्यप्रकाशोक्तलक्षणबहिर्भावस्तावत्स्फुट एव । एवं 'विषयापहवे वस्त्वन्तरप्रतीतावपङतिः' इत्यलंकारसर्वस्वोक्तं लक्षणमपि नात्र प्रवर्तते ।
'प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम् ।
साम्यादपढुतिर्वाक्यभेदाभेदवती द्विधा ।' ल्यगुणो यस्येत्यर्थः । अङ्गारतीक्ष्णकिरणैरित्यर्थः । छायामात्र सादृश्यमात्रम् । निश्चयत्वनिवेशफलमाह-अलिरिति । व्याख्यातमिदम् । अपदार्थत्वं कथमपि पादप्रतिपाद्यत्वम् । वाशब्देति । विकल्पद्वारा वाशब्दव्यङ्गयत्वादित्यर्थः । एवं चाथिको निषेध इति भावः । स कारिकाकार: स्वीयव्याख्यानमाह-उपमेयमसत्यमिति । अत्र छुपमेयपदे पदार्थोपलक्षणमावश्यकमित्येतद्विरोधश्चिन्त्य इत्यग्रे स्फुट निरूपयिष्यते। प्रतीताविति । तत्रैव प्रत्यासत्तेरिति भावः । एवं पूर्वत्रापि बोध्यम् । साम्यात्सादृश्यमूलकम् ।
For Private And Personal Use Only