________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४
काव्यमाला।
अत्र त्रिपुरद्विडीरते अतिमात्रबलचापलयोविशेषौ । अवलेपकुसुमायुधौ च कुमतिरित्यत्र गुणप्रधानयोः । यथा वा'उपकारमेव कुरुते विपद्गतः सद्गुणो नितराम् ।
मूर्छा गतो मृतो वा निदर्शनं पारदोऽत्र रसः ॥' । दृष्टान्तो वा । इवादिशब्दप्रयोगे सामान्यार्थप्राधान्यं वाक्यैक्यम्, निदर्शनादिशब्दप्रयोगे तु विशेषप्राधान्यं वाक्यभेदश्चेति विशेषः । तत्र तावत् 'अमितगुणः-' इति पद्ये क्रियाप्रधानमाख्यातमिति नयेऽमितगुणपदार्थकर्तृकमेकदोषहेतुकं निन्दाविषयीभवनं निखिलरसायनराजलशुनकर्तृकोग्रगन्धहेतुकनिन्दाविषयीभवनावयवकमिति धीः। प्रथमान्तविशेष्यकबोधवादिनां तूग्रगन्धहेतुकनिन्दाविषयीभवनाश्रयतादृशलशुनावयवकस्तादृशपदार्थ एकदोषहेतुकनिन्दाविषयीभवनाश्रय इति । तत्रापि विशेषवाक्यार्थे क्रियान्वयो मृग्यते हेत्वन्तरान्वयार्थम् । अन्यथा तादृशलशुनावयवके तादृशपदार्थ एव क्रियान्वये नोपपत्तिः स्यात् । एवं यथाशब्दस्थलेऽपि । उपकारमेवेत्यत्र तु विपद्गताभिन्नः सगुण उपकारानुकूलकतिमानिति पूर्ववाक्यार्थः । अत्रास्मिन्नर्थे मूछी गतो मृतो वा पारदो निदर्शनमेकदेश इत्युत्तरवाक्याथै गुण इति केषांचित् । इतरेषां तु तादृशकर्तृका तादृशक्रियेति पूर्ववाक्याथै तादृशः पारद एकदेश तमतितद्विशेष्ययोरित्यर्थः । विशेषावित्यस्यानुषङ्गिकनिदर्शनपदघटितमाह-यथा वेति । सद्गुणो विपद्गतोऽपीत्यर्थः । दृष्टान्तपदघटितस्यापीदमेवोदाहरणमिति वनयितुं निदर्शनपदस्थाने पाठान्तरमाह----दृष्टान्तो वेति । वाशब्द एवार्थे । इत्यस्य तत्रेत्यादिः । सामान्यार्थप्राधान्यमिति । तस्यापि प्राधान्यमित्यर्थः । तमेव विशेष प्रदर्शयतितत्रेत्यादिना । तत्र तेषां मध्ये । तादृशति । निखिलरसायनराजेत्यर्थः । तादृशेति । अमितगुणेत्यर्थः । एवमग्रेऽपि धीरित्यस्यानुषङ्गः । ननु निन्दितो भवतीत्यादेरेकत्रैवोपादानात्कथमुभयत्र बोधोऽत आह-तत्रापीति । हेत्वन्तरान्यतमति । उग्रगन्धादिरूपहेत्वन्तरेत्यर्थः । अन्यथा तदनन्वये । नोपपत्तिरिति । उपपत्तिर्न स्यादित्यर्थः । पद्यस्थात्रेत्यस्यार्थमाह-अस्मिन्निति । केषांचि नैयायिकानाम् । इतरेषां च वैयाकरणानाम् । तादृशेति। विपद्गताभिन्नसद्गुणकर्टकोपकारक्रियेत्यर्थः । पद्यस्थात्रेत्यस्यार्थमाह-पूर्ववाक्यार्थ इति। » गतादिरूपः पारदः पूर्ववाक्यार्थस्यावयव इत्यर्थः ।
For Private And Personal Use Only