________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
इति । प्रधानावयवस्येव गुणावयवस्यापि विशिष्टार्थावयवत्वात् । घटमानयेत्यत्र नीलघटवत् ।
'अर्थिभिश्छिद्यमानोऽपि स मुनि व्यकम्पत ।
विनाशेऽप्युन्नतः स्थैर्य न जहाति द्रुमो यथा ॥' अत्र दधीच्यालम्बनायां तदीयलोकोत्तरचरितस्मरणोद्दीपितायामेतत्पद्यप्रयोगानुभावितायामेतत्पद्यनिर्मातृगतायां रतौ प्रधानीभूतायामालम्बनस्तकृतयाच्आश्रवणोद्दीपितो गात्रच्छेदाभ्यनुज्ञानानुभावितो धृत्या संचारिभावेन पोषितो मुनिगत उत्साहो गुणः । तत्र चाध्यर्धतृतीयचरणगतस्यार्थान्तरन्यासस्योत्कर्षकतया स्थितस्य विवेचनद्वारालंकरणम् । चतुर्थचरणशकलगतमुदाहरणम् । एवमेव-- 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् ।
एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥' इति कालिदासपद्येऽपि बोध्यम् । अस्मिंश्चालंकारेऽवयवावयविभाव. बोधकस्येवशब्दादेः प्रयोगः सामान्यविशेषयोरेकरूपविधेयान्वयश्चार्थान्तरन्यासभेदाद्वैलक्षण्याधायक इति तत्प्रकरणे निपुणतरमुपपादयिष्यामः ।
प्राश्चस्तु "नायमलंकारोऽतिरिक्तः । उपमयैव गतार्थत्वात् । न च सामान्यविशेषयोः सादृश्यानुल्लासात्कथमुपमेति वाच्यम् । निर्विशेषं न सामान्यं-' इति सामान्यस्य यत्किचिद्विशेषं विना प्रकृतत्वायोगात्ताहशविशेषमादाय विशेषान्तरस्य सादृश्योल्लासे बाधकामावादिवादिभि
ननु क्रियारूपस्य पूर्ववाक्यार्थस्य कथं द्रव्यरूप: पारदोऽवयव इत्यत आह-प्रधानेति। घटमानयेति । कर्मणः सर्वमते गुणत्वादित्यर्थः । नीलघटवदिति चिन्त्यमिति कश्चित् । अत्रोदाहरण एकवाक्यतासत्त्वेऽपि वाक्यैकवाक्यता पूर्वस्माद्विशेषः । पूर्वत्र तु पदैकवाक्यतैवेति बोध्यम् । स दधीचिः । नन्वेवं कथमलंकारत्वमत आह-तत्र चेति । रतावित्यर्थः । उत्कर्षकतयेत्यत्रास्यान्वयः । अध्यर्धेति । अर्धाधिकस्तृतीयचरणो यस्मि. स्तद्गतस्येत्यर्थः। अत एव वक्ष्यति-शकलेति । विवेचनेति । बुद्ध्यारोहणेत्यर्थः । यस्य हिमाचलस्य । कुमारसंभवस्थं पद्यम् । नन्वेवं सांकर्येण तद्विशेषत्वस्यैवात्र संभवे न कथमलंकारान्तरत्वमत आह-अस्मिंश्चेति । भेदाद्विशेषात् । तत्प्रति । अर्थान्तरन्यासप्रकरण इत्यर्थः । अयमुदाहरणरूपः । नन्वेवमप्यत्रवादीनां सामान्यविशेषभावा.
For Private And Personal Use Only