________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
काव्यमाला।
संभविभिरासन्नसरसिजोत्पत्तिध्वननद्वारा शरदागमनैकव्यरूपं वस्तु व्यज्यते । काव्यप्रकाशे तु–'अरससिरोमणि धुत्ताणं अग्गिम-'इत्याद्युदाहृत्य 'ममैवोपभोग्य इति वस्तु व्यज्यते' इत्युक्तम् । तत्र केन वस्तुनेदं वस्तु व्यज्यते । न तावदलसशिरोमणित्वादिकान्तविशेषणैः । तेषां धात्र्यादिद्धस्त्रीनिरूपितत्वेन तवैवोपभोग्य इत्यादिरूपेणैव व्यङ्गयस्य वक्तव्यतापत्तेः। विशेषणानां कामिनीनिरूपितत्वे तु ममैवेत्यादि व्यङ्गचाकारः स्यात् । नापि परिफुल्लविलोचनत्वेन । तस्य हर्षभावानुभावत्वेन हपव्यञ्जकताया एव क्लृप्तत्वात् । मदुपभोग्यत्वं हि हर्षभावस्य विभावः । नानुभावैर्भावो व्यज्यत इति तद्विभावव्यञ्जनं शक्यं वक्तुम् । केवलस्य परिफुल्लविलोचनत्वस्य ममैवेत्यादि व्यङ्गयव्यञ्जने सामर्थ्याभावात् । पु. त्रागमनधनप्राप्त्यादिविभावकेऽपि हर्षभावे परिफुल्लविलोचनताया अनैकान्तिकत्वादिति । सत्यम् । इयमणिम्मि' इत्याद्यर्थवशप्रापितालसशि
इति भावः । आसन्नेति । शीघ्रभाविनी या कमलानामुत्पत्तिस्तद्वय अनेत्यर्थः । अर. सेति । 'अलसशिरोमणिर्धानामग्रणी: पुत्रि धनसमृद्धिमयः । इति जल्पितेन नताङ्गी प्रफल विलोचना जाता। पतिवरां प्रति धान्याः प्ररोचनोक्तिः पूर्वार्धम् । उत्तरार्ध तु कविवाक्यम्। हे पुत्रि, अयं वर: निरुद्योगिश्रेष्ठो धर्तश्रेष्ठः प्रचुरधनसमृद्धिः, इति भाषि. तेन लज्जा नताही काचित्कन्या हर्षविकसितलोचना जातेत्यर्थः । अत्रालसत्वेन नायिकान्तरागमनं सूच्यते । धर्तत्वेन रतेष्वनादृतगुणत्वम्, धनिकत्वेन कृपणतयादातत्वं च सूचितं सत् अन्यासामनाकर्षणोयत्वं मदुपभोग्यत्वं च व्यनक्ति । तद्विषयकं च कुमार्या ज्ञानं प्रफुल्लनयनत्ववत्वेन वस्तुना स्वहेतुपव्य अनद्वारेण तत्कारणीभूतं सामाजिकेषु व्य. ज्यते । केचित्तु-'अलसत्वेन धनिकत्वेन चाप्रवासित्वम् , तत्वेन संभोगेष्वतप्तत्वम्, धनि. कल्वेन नानाधनदातृत्वमपि नताङ्गित्वेन नमस्कार: तेन स्वस्याप्यमानिनीत्वम् , प्रफुल्लनयनत्वेन हर्पः तेन ममैवोपभोग्यो नाविदग्धाया इति वस्तुव्यञ्जनम्' इत्याहुः। तेषां विशेषणानां निरूपितत्वेन कथितत्वेन । एवमग्रेऽपि । परीति । अस्य कामिनीनिष्टत्वादिति भावः । तस्योति । परिफुल्लविलोचनात्वस्य हर्षाख्यव्यभिचारिभावकार्यत्वेनेत्यर्थः । कार्यण का. रणानुमानस्य प्रसिद्धत्वादिति भावः । विभाव: कारणम् । तत्सत्त्व एव हर्षोदयात् । न. हीत्यस्य वक्तुं शक्यमित्यत्रान्वयः । तद्विभावेति । भावविभावत्यर्थः । हिसूचितमश. क्यत्वे हेतुमाह-केवलस्येति । विशिष्टस्य तत्त्वस्य सिद्धान्ते वक्ष्यमाणत्वादिदं विशेघणम् । विलोचनताया इति । सत्त्वेन तस्या इति शेषः । अनैकान्तिकत्वाद्ध्यभिचरितत्वात् । इयभणीति । इति भणितेनेत्याद्युत्तरार्धस्य योऽर्थस्तदुद्देशेन प्रापितो
For Private And Personal Use Only