________________
Shri Mahavir Jain Aradhana Kendra
२९२
www. kobatirth.org
काव्यभाला ।
नवतीनयनाभ्यामित्यत्रेव प्रकृत्यर्थानुयोगिको बोध्यः । केचित्तु " क्वचित्केवलो विषयः स्वात्मना न प्रकृतोपयोगीत्ययमारोप्यमाणाभिन्नतयावतिष्ठते तत्रारोप्यमाणपरिणामः । यथा - ' वदनेनेन्दुना तन्वी शिशिरीकुरुते दृशौ ' । अत्र वदनमिन्द्वभिन्नतयावतिष्ठते । केवलस्य वदनस्य दृक्छिशिकारकत्वायोगात् । क्वचिच्चारोप्यमाणः स्वात्मना न प्रकृतकार्योपयोगीत्ययं विषयाभिन्नतयावतिष्ठते । तत्र विषयपरिणामः । यथा - वदनेनेन्दुना तन्वी स्मरतापं विलुम्पति । अत्रेन्दुर्वदनाभिन्नतयावतिष्ठते । केवलस्येन्दोः स्मरतापापनोदकत्वायोगात् । एवं च परिणामद्वयात्मकमिदं रूपकमेव भवितुमर्हति । विषयतावच्छेदकविषयितावच्छेदकान्यतरपुरस्कारेण निश्चीयमानविषयिविषयान्यतरत्वस्य तलक्षणत्वात् । अत एवोतम् — ' तद्रूपकमभेदो य उपमानोपमेययोः' इति । तस्मान्न रूपकात्परिणामोऽतिरिच्यते" इति वदन्ति । अथ बोधः
-
Acharya Shri Kailassagarsuri Gyanmandir
हरिनवतमाल इत्यत्र भगवदभिन्नतमाल इति निर्विवादेव धीः । तथा श्रावं श्रावं वचः सुधामित्यत्र विशेषणसमासगतपरिणामे वचनाभिन्नां सुधामिति, पायं पायं वचः सुधामिति रूपके तु वचोनिष्ठाभेदप्रतियोगिनी सुधामिति बुद्धिः । एवं च ' वदनेनेन्दुना तन्वी स्मरतापं विलुम्पति' इति व्यस्तपरिणामे 'वदनेनेन्दुना तन्वी शिशिरीकुरुते दृशौ ' इति व्यस्तरूपके च बोधवैलक्षण्यम् ।
तथा
'शान्तिमिच्छसि चेदाशु सतां वागमृतं शृणु । हृदये धारणाद्यस्य न पुनः खेदसंभवः ॥'
बोध्यम् । वदनस्येति । तस्य जलभिन्नत्वादिति भावः । इन्दोरिति । तस्योद्दीपकत्वेन तज्जनकत्वादिति भावः । तल्लक्षणेति । रूपकलक्षणेत्यर्थः । तदेवाह- -अत एवेति । उक्तं मम्मटेनेति भावः । केचिद्वदन्तीत्याभ्यामरुचिः सूचिता । चमत्कृतिनिदानत्वेनालंकारभेद इति सिद्धम् । तेनान्यत्रेवात्रापि भेद एवोचित इति । परिणामे वचः सुधामित्यंश इत्यर्थः । सुधामितीत्यत्र धीरत्यस्यानुषङ्गः । एवमिति । प्राग्वदित्यर्थः । बोधवैलेति । अनुयोगित्वमुखत्वप्रतियोगित्वमुखत्व कृतमिति भावः । एवमग्रेऽपीत्याहतथेति । यस्य वागमृतस्य । स्थलान्तरे बोधमाह - तथेति । तावदादौ । तस्य च
L
For Private And Personal Use Only