________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसंगङ्गाधरः ।
'किं नाम तेन न कृतं सुकृतां पुरारे
दासीकता न खलु का भुवनेषु लक्ष्मीः । भोगा न के बुभुजिरे विबुधैरलंभ्या
येनार्चितोऽसि करुणाकर हेलयापि ।' अत्र यावत्रिवर्गप्राप्तिरशक्यकरणम् । नद्यत्र भगवदर्चनेन सुकृतकरणादीनां सादृश्यं विवक्षितम्, येन निदर्शनादि संभाव्येत । किं तु कार्यकारणभावः । एवं चेदानीमशक्यवस्त्वन्तरनिर्वतने अभेदाध्यवसाननिबन्धनत्वं न विशेषणम् । न च 'दधि विक्रेतुमटन्त्या' इत्यत्रातिव्याप्तिः । द्वयोः संकरस्य तत्रेप्टेरिति वदन्ति ।
इति रसगङ्गाधरे विशेषालंकारप्रकरणम् । अथ व्याघातः
यत्र ोकेन कळ येन कारणेन कार्य किंचिनिष्पादितं निष्पिपादयिषितं वा तदन्येन क; तेनैव कारणेन तद्विरुद्धकार्यस्य निप्पादनेन निष्पिपादयिषया वा व्याहन्यते स व्याघातः ।
अत्र व्याघाते पूर्वकपेक्षया कर्जन्तरस्य वैलक्षण्यप्रत्ययावयतिरेकसिद्धिः फलम् । कर्तृत्वं चेह कार्योदेशेन प्रवर्तमानत्वम् । प्रयोजनं चास्या विवक्षाया अनुपदमेव वक्ष्यामः । उदाहरणम्
'दीनगुमान्वचोभिः खलनिकरैरनुदिनं दलितान् ।
पल्लवयन्त्युलसिता नित्यं तैरव सज्जनधुरीणाः ।।' इह श्रुतिप्रतिपादितवचनत्वरूपैकधर्मपुरस्कारेणाभिन्नीकृतयोः परुपमधुरवचनयोरेकत्वाध्यवसानात्पुरः स्फुरान्वरोधः प्रातिस्विकरूपेण तत्तकार्यहेतुताविमर्शान्निवर्तत इति विरोधमूलत्वम् । इदं तु नोदाहरणम्
'पाण्डित्येन प्रचण्डेन येन माद्यन्ति दुर्जनाः । तेनैव सज्जना रूढां यान्ति शान्तिमनुत्तमाम् ॥'
धिक चमत्कारसत्त्वादिदं चिन्त्यम् ।। इति रसगङ्गाधरमर्मप्रकाशे विशेषालंकारप्रकरणम् ।।
प्राग्वदाह-अथेति । व्याहन्यते बाध्यते । लुब्धो न विसजतीत्यदाहरणे तात्का
For Private And Personal Use Only