________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४८
काव्यमाला।
नित्यम्' इति वा कृते एकतरानुपादानम् । सा च । 'कथामिन्दुरिवाननं मृगाक्ष्या भवितुं युक्तमिदं विदन्तु सन्तः' इति कृते हेतुसामान्यानुपादानम् । सा च । हेतुद्वये हि यस्यैवानुपादानं तस्याक्षेपेणावगतिः । उभयोरप्यनुपादाने तथैव । न त्वनवगतिः । व्यतिरेकस्योत्कर्षापकर्षरूपत्वात् । तयोश्च प्रयोजकज्ञानमन्तरेणानवबोधात् । एवम्
'नयनानि वहन्तु खञ्जनानामिह नानाविधमङ्गभङ्गभाग्यम् ।
सदृशं कथमाननं सुशोभं सुदृशो भङ्गुरसंपदाम्बुजेन ।' अत्रोभयोपादानम् । आर्थी च । 'वदनं तु कथं समानशोभं सुशो भङ्गुरसंपदाम्बुजेन' [इति], 'शाश्वतसंपदम्बुजेन' इति च कृते एकतरानुपादानम् । सा च । 'सदृशं कथमाननं मृगाक्ष्या भविता हन्त निशाधिनायकेन' इति कृते उभयानुपादानम् । सा च । पूर्वार्धे तु निदर्शनैव ।
'कतिपयदिवसविलासं नित्यमुखासङ्गमङ्गलसवित्री ।
खर्वयति स्वसिं गीर्वाणधुनीतटस्थितिर्नितराम् ॥ अत्रैवादेः सादृश्यमात्रशक्तस्य सदृशादेश्च तद्विशिष्टशक्तस्य शब्दस्याभावाच्छ्रत्यर्थमागोल्लचिनी खर्वीकरणेनाक्षिप्तैवोपमा । अत्रैव 'निःसङ्गैरभिलषिता' इत्याद्यचरणनिर्माणे 'संपातदुरन्तचिन्तयाकुलितम्' इति द्वि
नत्वरूपवैधhयोस्तादृशयोः । सा च श्रौती च । एवमग्रेऽपि । ननूभयानुपादाने उत्कर्षाप्रतीत्या कथमयं तद्भेदोऽत आह-हेतुद्वये हीति । तयोर्मध्ये इत्यर्थः । हि यतः । तोत्थमत उभयोरुपादानेऽपि तथैवेत्यर्थः । सर्वथा अबोधो नेत्याह-न त्विति । उस्कर्षेति । अपकर्षनिरूपितोत्कर्षरूपत्वादित्यर्थः । प्रयोजकेति । वैधय॑त्यर्थः । श्री. तीमुदाहृत्यार्थीमुदाहराति एवमिति । इह भूवलये नायिकानां नयनानि खजरीटानामनेकप्रकारमङ्गसंबन्धिमोटनसंबन्धिरचनाप्रकारं वहन्तु परंतु अस्याः सुदृशो नायिकायाः समीचीनशोभं मुखमनियतशोभेन कमलेन कथं सदृशमित्यर्थः । 'भङ्गीम्' इत्युचितः पाठ इति केचित् । आर्थीति । इवादेरभावादिति भावः । शाश्वतेति । आननविशेषणमिदम् । सा च आर्थी च । एवमग्रेऽपि । आर्थीमुक्त्वा आक्षिप्तामाह-कतीति । इदं स्वासविशेषणम् । गीर्वाणधुनी देवनदी । गङ्गातीरस्थितिविशेषणमाह-नित्येति । श्रुत्यर्थेति । श्रुत्यर्थयो? मार्गों तदुल्लविनीत्यर्थः । अत एवैवोक्तिग्ये (१) यथासंख्येनात्र पूर्वयोरन्वयः । निःसङ्गैयोगिभिः । संपातेति । स्वर्गाद्भशेत्यर्थः । मा च
For Private And Personal Use Only