________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
व्यङ्गयत्वं वा युक्तम् । अनेकजन्मोपभोग्यदुःखसुखराशिभ्यां तदप्राप्तिमहादुःखतच्चिन्ताविपुलाहादयोरनिगरणेऽशेषपापपुण्यपुञ्जनाशकताया अनुपपत्तेः । तत्तदुःखसुखानां स्वस्वफलोपहितपापपुण्यनाशकताया एवान्यत्र क्लृप्तत्वात् । निगरणे तु तयोस्तन्नाशकताबुद्धयुपपत्तिः । न च वस्तुमात्राभिव्यक्तस्यालंकारस्य न गुणीभूतव्यङ्गचत्वम् ।
'व्यज्यन्ते वस्तुमात्रेण यदालंकृतयस्तया ।।
ध्रुवं ध्वन्यङ्गता तासां काव्यसत्तेस्तदाश्रयात् ॥' इति सिद्धान्तादिति वाच्यम् । बाधके इंढे सिद्धान्तमात्रेणात्र ध्वनित्वस्य स्थापयितुमशक्यत्वादिति चेत् । सत्यम् । यादृशव्यङ्ग्यप्रतिपत्ति विना यत्र वाच्यस्य सर्वथाप्यनुपपत्तिस्तत्र तहाच्यसिद्रियङ्गम् । यत्र च प्रकारान्तरेणापि तस्योपपनिः शक्या कर्तुं न तत्र तथा । अन्यथा हि 'निःशेषच्युतचन्दनं स्तनतटम्' इत्यत्राधमत्वसिद्ध्यङ्गत्वाइतीरमणस्य वाच्यसिद्ध्यङ्गगुणीभूतव्यङ्गचत्वापत्तेः । प्रकृते च भगवन्नाम्नि योगसिद्धितादाम्याध्यवसायरूपामतिशयोक्ति विनापि भगवन्नामोच्चारणमाहात्म्यप्राप्तसार्वज्ञबुद्ध्यापि प्रश्नोपपत्तेर्न गुणीभूतव्यङ्गचत्वम् । एतेनासंबन्धे संबन्धरूपातिशयोक्तिनीमोच्चारणमाहात्म्यप्रभवसार्वज्ञाध्यवसायेऽपि स्थितेति स दोषस्तदवस्थ इति परास्तम् । भगवन्नामोच्चारणस्याचिन्त्यमाहात्म्यतायाः पुराणप्रसिद्धत्वात् । अथ वा मास्तु प्रागुक्तमुदाहरणं वस्तुनोऽलंकारव्यञ्जकतायाः, इदं तु भविष्यति-- षपातका । तचिन्ताविपुलाह्लादक्षीणपुग्यचया तथा ॥ चिन्तयन्ती जगत्सूति परब्रह्मस्वरूपिणम् । निरुच्छासतया मुक्ति गतान्या गोपकन्यका । जगत्सूति श्रीकृष्णम् । तत्संभोगाप्राप्त्या महादुःखम् । तच्चिन्तया विपुलाहादः । नास्य 'प्राणाः समक्रान्ति अत्रैव समवलीयन्ते' इति श्रुतेक्षिकाले निरुद्यासता । चयशव्दार्थमाह-पुजेति। स्वस्वेति । तत्तहःखसुखरूपफलजनकेत्यर्थः । तासामलंकृतीनाम् । अत्र प्रकृतलक्ष्ये । तथा च सिद्धान्तोऽन्यविषयक इति भावः । तथा वाच्यसिद्ध्यङ्गम् । वाच्यति । वाच्यसिद्ध्यङ्गरूपं यद्गुणीभतव्यङ्गयं तत्त्वापत्तेरित्यर्थः । यथा चात्र प्रकारान्तरेणाधर्मत्वसिद्धिस्तथा स्पष्टमधस्तात् । सावति । सर्वज्ञतेत्यर्थः । स्थितेति । सर्वज्ञत्वासंबन्धे तकल्पनादिति भावः । स दोषो गुणीभूतव्यङ्गयत्वापत्तिरूपदोषः । पुराणेत्युपलक्षणं श्रु. त्यादेरपि । तथा च वस्तुतस्तत्सत्तैव, न कल्पनमिति। न संबन्धातिशयोक्तिरिति भावः । अभ्युपेत्याप्याह-अथवेति । अनुगमः संबन्धः । पाण्डुभावः पाण्डुत्वम् । उपचीयते
For Private And Personal Use Only