________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२८५ त्किचिद्वस्तुनिषेधसामानाधिकरण्येन क्रियमाणवस्त्वन्तरारोपत्वमेव। तस्मात्सर्वमेवेदमहृदयंगमं सहृदयानाम् ।
इति रसगङ्गाधरेऽपद्भुतिप्रकरणम् । अथोत्प्रेक्षाप्रकरणम्
तद्भिन्नत्वेन तदभाववत्त्वेन वा प्रमितस्य पदार्थस्य रमणीयतदृत्तितत्समानाधिकरणान्यतरतद्धर्मसंबन्धनिमित्तकं तत्त्वेन तद्वत्त्वेन वा संभावनमुत्प्रेक्षा।
'लोकोत्तरप्रभाव त्वां मन्ये नारायणं परम्' इत्यत्र तादृशप्रभावस्य नारायणत्वव्याप्यतासंभावनादशायां सामय्यभावेनानुमित्यनुदयाज्जायमानायां नारायणेनानेन प्रायशो भवितव्यमिति संभावनायामतिप्रसङ्गवारणाय तद्भिन्नत्वेन प्रमितस्येति संभावनायामाहार्यता गमयति । एतेन
'रामं स्निग्धतरश्यामं विलोक्य वनमण्डले ।
प्रायो धाराधरोऽयं स्यादिति नृत्यन्ति केकिनः ॥' इत्यत्र संभावनायाम्, "धाराधरधिया धीरं नृत्यन्ति स्म शिखावलाः' इ. त्यत्र भ्रान्तौ च नातिप्रसङ्गः । त्वं सूचितम्,अतःस्वसिद्धान्तरीत्योपसंहरति-तस्मादिति। दीक्षितोक्ते यथाकथंचित्तत्समर्थनं चेत्यर्थः। अहृदयंगममिति । अत्रेदं चिन्त्यम् -दीक्षितैर्हि "दण्डी त्वपहृतेः साधर्म्यमलत्वनियममनादृत्य 'अपगुतिरपदुत्य किंचिदन्यार्थसूचनम्' इति लक्षयित्वा उदाजहार-'न पञ्चेषुः स्मरस्तस्य सहस्रं पत्रिणां यतः । चन्दनं चन्द्रिका मन्दो गन्धवाहश्च दक्षिण: ॥' इत्याद्युपक्रम्य 'त्वदालेख्ये' इत्यायुक्तमिति । तदनुसारेणैव तत्रापहृतिध्वनिरुदाहृत इति न किंचिदहृदयंगमम् । प्रकाशविरोधोऽपि न । तत्रोपमेयपदस्य पदाअॅपलक्षणत्वात् । अन्यथा 'केसेसु बलामोडिअ' इत्यत्र 'स्वयं न प्रपलाय्य गतास्तद्वैरिणोऽपि तु ततः पराभवं संभाव्य तान् कंदरा न त्यजन्तीत्यपद्भुतिय॑ज्यते' इति प्रकाशग्रन्थासंगतिः स्यादिति बोध्यम् ।। इति रसगङ्गाधरमर्मप्रकाशेऽपद्धतिप्रकरणम् ॥
उत्प्रेक्षां लक्षयति-अथोत्प्रेक्षेति । विनिगमनाविरहादन्योन्याभावात्यन्ताभावघटितं लक्षणद्वयं युगपदाह---तद्भिन्नत्वेनेति । लोकोत्तरेति । राजानं प्रत्युक्तिः । तादृशेति । लोकोत्तरेत्यर्थ: । सामग्रीनिश्चयरूपव्याप्तिनादि )रूपानुमितिसामग्रीत्यर्थः । ननु कथमेता[सां] वारणमत आह-संभावनेति । इदं चेत्यादि । संभावनायां लक्षणघटकीभूतायाम् । तथा चोक्तसंभावनानाहार्येति नातिप्रसङ्ग इति भावः । अस्य फलान्तरमाह-एतेनेति । धाराधरो मेघः । भ्रान्तिरपीयमनाहार्या । अन्यथा
For Private And Personal Use Only