________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
यथा वा
क्वचिद्धेतुहेतुमद्भावेन । यथा'खलः कापट्यदोषेण दूरेणैव विसृज्यते । अपायशङ्किमिलों के र्विषेणाशीविषो यथा ॥'
Acharya Shri Kailassagarsuri Gyanmandir
अत्र कापट्यं विषं च विम्बप्रतिबिम्बतां गतं दूरतो विसर्जनेऽनुगामि
नि हेतुः ।
'रूपवत्यपि च क्रूरा कामिनी दुःखदायिनी । अन्तः काटवसंपूर्णा सुपक्केवेन्द्रवारुणी ॥'
१७७
अत्र रूपवत्त्वदुःखदायित्त्वयोर्द्वयोरनुगामिनोर्मध्ये क्रौर्यकाटवे बिम्बप्रतिबिम्बभावापन्ने दुःखदायित्वेन सह हेतुहेतुमद्भावेन मिश्रिते । अपरेण तु शुद्धसामानाधिकरण्येन । एवमन्यैरपि व्यामिश्रणं बोध्यम् । प्रकारान्तरं च लक्ष्यानुसारेण सुधीभिः स्वयमुन्नेतुं शक्यम् ।
यथा
'यथा लतायाः स्तबकानतायाः स्तनावनम्रे नितरां समासि । तथा लता पछविनी सगर्वे शोणाधरायाः सदृशी तवापि ॥
अत्र स्तनावनम्राहं स्तबकानताया लताया उपमानमस्मीति गर्व मा विदध्याः । यतः शोणाधराया उपमेयायास्तवापि पल्लविनी लतोपमानं भवतीति वाक्यार्थे यथातथापदप्रतिपाद्या कान्तोपमानिका लतोपमेयिकोपमा निष्पादिका । अस्यां चोपमायां निरूपकतासंबन्धेनोपमानोपमेयगते द्वे उपसमसदृशशब्दाभ्यां प्रतिपादिते विम्बप्रतिबिम्बभावमापन्ने साधारणधर्मतया स्थिते । तत्र निरूपकता संबन्धेन प्रधानीभूतोपमोपमान
For Private And Personal Use Only
भाविशेषयोरैक्यप्रतिपत्तये वानयोर्विम्बप्रतिबिम्बभाव आवश्यक इत्याहुः केचित् । अनुगामिनि हेतुरिति । तयोर्विम्बप्रतिबिम्बभावं विना भिन्नप्रकरणकत्वेन दूरविसर्जने भेदप्रतीत्यानुगामित्वमेव न स्यादिति भावः । उपमा निष्पादिकेति । एवं च वाक्याथपस्कारिकेयमुपमेत्यर्थः । बिम्बप्रतिबिम्बभावमापन्ने इति । यद्यपि समसदृशशदाभ्यां प्रतिपादितोपमयोर्वस्तुप्रतिवस्तुभाव एव तथापि तद्विशेषणयोः शोणाधरनाविकास्तबकावनम्रलतयोबिम्बप्रतिबिम्बभाव आवश्यक इति भावः । तयोश्च बिम्बप्रतिबिम्बभावे सादृश्यानुयोगित्वमेव साधारणो धर्म इति ध्येयम् । तत्र तयोरुपमयोर्मध्ये |
२३