________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३४
काव्यमाला।
य॑स्योदाहरणम्, 'यदि सन्ति' इति तु न युक्तम् । वैधोदाहरणं हि प्रस्तुतधर्मिविशेषोपारूढार्थदााथ स्वाक्षिप्तस्वव्यतिरेकसमानजातीयस्य धर्म्यन्तरारूढस्याप्रकृतार्थस्य कथनम् । प्रकृते च यदि सन्ति तदा स्वयमेव प्रकाशन्त इत्यर्थस्य प्रस्तुतस्य व्यतिरेकस्तु असन्त उपायान्तरेणापि न प्रकाशन्त इति । नह्यत्र द्वितीयाधैन तत्सजातीयोऽर्थी निबध्यते । निवध्यते च स्वयं प्रकाशन्ते, न परेणेत्यस्य प्रस्तुतस्यैव सजातीयः शपथेन न विभाव्यते, किं तु स्वयमेवेति प्रकृतार्थानुरूपतयैव पर्यवसानात् । नहि वैधये प्रकृतानुरूप्यं जातुचिवटते । व्याघातात् । तस्मात्साधयेणेवेदमुदाहरणं संगतम्, न वैध\ण । न चोपायान्तरनिवृत्त्यघटितप्रस्तुतवाक्यार्थेन कथं नाम तद्वटित उत्तरवाक्यार्थः साधर्म्यमहतीति वाच्यम् । स्वयमित्यत्रासष्टेन एवकारेणैवोपायान्तरनिवृत्तेः प्रस्तुतवाक्याथें निवेशितत्वात् । अत्यन्तायोगव्यवच्छेदस्योत्तरवाक्यार्थाननुगृहीतत्वेन क्रियासमभिव्याहारायोगात् ।
'सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् ।
आमोदो नहि कस्तूर्याः शपथेनानुभाव्यते ॥' अत्र स्वतोऽनुभूयत इत्यत्र पर्यवसितेनोत्तरवाक्यार्थेन पूर्ववाक्यार्थस्य यथा साधर्म्यमेव, न वैधयं, तथा 'यदि सन्ति-' इति पद्येऽपीति नञ्मात्रश्रवणादेव वैधय जगदे । न तु निपुणतरं निरीक्षितमायुष्मता । यदि तु 'यदि सन्ति-' इति पद्यस्य 'नहि कस्तूरिका-' इत्याद्युत्तरार्ध स्वत एवेत्यर्थवर्णनं तत्र स्वत एवेत्यंशो न वाच्यः । किं त्वाक्षेपलभ्यः । आक्षेपेण च 'मार्मिकः को मरन्दानाम्' इति भवदुदाहृतेऽपि मधुव्रतं विना को जानाति मधुव्रत एव जानातीत्यर्थप्रतीतेयधिकरणोदाहरणलं न स्यात् । अस्तु वा एक्कारापकर्षणेन न परत इति प्रस्तुतवाक्यार्थः । तथापि व्यतिरेकसजातीयार्थनिबन्धनादन्वयसजातीयार्थानिवन्धनाच्च विद्वानेवेत्यादिवदस्यापि वैधोदाहरणपरता । न त्वाक्षिप्तव्यतिरेकसजातीयार्था निबन्धन एव वैधर्योदाहरणत्वमिति राजाज्ञास्ति । तस्मायुक्तमित्यन्तं सर्वमयुक्तमिति बोध्यम् । अयुक्तत्वमेवोपपादयति--वैधम्यादाहरणं हीति । जातुचित् कदाचित् । नन्वेवकारस्यात्यन्तायोगव्यवच्छेदार्थकत्वेन कथमाकर्षणमत आह-अत्यन्तोति । साधर्येणैवेदमुदाहरणमित्युक्तदृष्टान्तपूर्व टयति-सन्त इति । विद्यमाना इत्यर्थः । कथं तर्हि तैस्तथोक्तमत आह-नमिति । जगदे कथितवान् । आयुष्मता
For Private And Personal Use Only