________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८०
काव्यमाला।
क्वचिद्गुणीभूतं क्वचित्प्रधानमित्यन्यदेतत् । साधारण्येन विशेषणसाम्यमूलायाः समासोक्तेस्तु 'अन्धेन पातभीत्या संचरता-' इत्यादिः प्रागस्माभिरुदाहृतो विषय इति न निरवकाशत्वम् । तत्र ह्यसाधारणधर्मारोपमन्तरेण साधारणविशेषणमहिम्नवाप्रकृतप्रतीतेः । एतेन 'तदेवं साधारण्येन समासोक्तविशेषणसाम्येऽप्यप्रकृतसंवन्धिधर्मकार्यसमारोपमन्तरेण तद्वयवहारप्रतीतिर्न भवति' इति विमर्शिनीकता यदुक्तं तन्निरस्तम् । तस्मादेवं संभवति विषयविभागे 'तन्वी मनोहरा-' इत्यत्र समासोक्तिवचनमहृद्यम् । यदपि “औपम्यगर्भत्वेनापि विशेषणसाम्यं संभवति । यथा
'दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी।
केशपाशालिवृन्देन मुवेषा हरिणेक्षणा ।।' अत्र हरिणेक्षणामात्रवृत्तेः सुवेषत्वस्य विशेषणस्य महिना दन्तप्रभासदृशानि पुप्पाणीत्यादि योजनां विहाय दन्तप्रभाः पुप्पाणीवेत्याधुपमितसमासाश्रयेण कृते योजने प्रकृतार्थसिद्धौ सत्यां उत्यन्तरेण त्यताया एव योजनायाः पुनरुज्जीवने पुष्पपल्लवालिवृन्दैरुपमेयैराक्षिप्ताया लतायाः प्रत्ययात्तद्वयवहारारोपः । एवं मुवेषेत्यपहाय परीतेति कते उपमारूपकसाधकबाधकप्रमाणाभावात्तदुभयसंशयरूपसंकराश्रयेण कृते योजने पश्चात्पूर्वोक्तरीत्या लताप्रतीतेः समासोक्तिरेव । समासभेदेनार्थभेदेऽपि शब्दैक्यमादाय श्लिष्टमूलायामिव विशेषणसाम्यं बोध्यम् । आदावन्ते वा रूपकाश्रयेण दन्तप्रभा एव पुष्पाणीति योजने कृते तु हरिणेक्षणांशे आक्षिप्तलतातादात्म्यकेनैकदेशविवर्तिरूपकेणैवाप्रकृतार्थप्रत्ययोपपत्तेर्नार्थः समासोक्तेरत्र" इति तेनैवोक्तं तदपि न विचारसहम् । दन्तव्यवस्थाङ्गीकारे च । उक्तमेव सदृष्टान्तमाह-यथेति । तत्र हि अन्धेनेत्यत्र हि । धर्मकार्येति । धर्मकार्ययोः समारोपमित्यर्थः । अयं तदीय उपसंहारग्रन्थः । उपसंहरति-तस्मादिति । प्रकृतार्थेति । सुवेषत्वरूपेत्यर्थः । वृत्त्यन्तरेण व्यञ्जनया । योजनाया 'उपमानानि' इति समासरूपायाः । तद्वयवहारेति । लताव्यवहारेत्यर्थः । उपमेति । यथासंख्यमन्वयः । पूर्वोक्तरीत्येति । वृत्त्यन्तरेणेत्या शुक्तरीत्येत्यर्थः । नन्वेवं कथं विशेषणसाम्यमर्थभेदादत आह---समासेति । हरिणेक्षणांशे आक्षिप्तत्वेनाशाब्दत्वादाह-एकदशेति । अत्र उक्तपद्ये । एवमग्रेऽपि । तेनैव अलंकारसर्वस्वकारेणैव । तुल्ययुक्त्या आह-दन्तप्रभा इति । तथोक्तं तदा ममासो
For Private And Personal Use Only