________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
काव्यमाला।
वयन्काव्यप्रकाशकारः कथमनुकूल इति त एव जानन्ति । नवौजसो वैपुल्येन प्रतिभानमस्ति । 'विनिविष्टैपुरैर्नत-' इत्यत्र सन्नप्योजसो लवो न चमत्कारी । नापि तत्र नृत्यत्प्रायत्वं वर्णानामनुभवन्ति सहृदयाः । अंशान्तरे तु माधुर्यमेव ।
संयोगपरहखपाचुर्यरूपं गाढत्वमोजः। .यथा'साहंकारसुरासुरावलिकराकष्टभ्रमन्मन्दर
क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वकषाः । तृष्णाताम्यदमन्दतापसकुलैः सानन्दमालोकिता - भूमीभूषण भूषयन्ति भुवनाभोगं भवत्कीर्तयः ॥' यथा वा 'अयं पततु निर्दयम्' इत्यादिप्रागुदाहृते ।
अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां परिहारेण प्रयुज्यमानेषु पदेषु लोकोत्तरशोभारूपमौज्ज्वल्यं कान्तिः ।
यथा 'नितराम्' इत्यादि प्रागुदाहृते। बन्धगाढत्वशिथिलत्वयोः क्रमेणावस्थापनं समाधिः । · अनयोरेव प्राचीनैरारोहावरोहव्यपदेशः कृतः । क्रम एव हि तयोः • प्रसादादस्य भेदकः । तत्र हि तयोव्युत्क्रमेण वृत्तेः ।
यथा__ 'स्वर्गनिर्गतनिरर्गलगङ्गातुङ्गभङ्गुरतरङ्गसखानाम् ।
केवलामृतमुचां वचनानां यस्य लास्यगृहमास्यसरोजम् ॥' अत्रारोहः प्रथमेऽर्थे । तृतीयचरणे त्ववरोहः । गङ्गेत्यादौ माधुर्यस्य व्यञ्जकेषु वर्णेषु सत्स्वपि दीर्घसमासान्तःपातितया न तस्य प्ररोहः । उत्तराधे तु सोऽपि । एते दश शब्दगुणाः । टीकाकाराणाम् । अनुकलत्वाभावमेवाह-नहीति । अत्र स्वचरणेति पद्ये । वैपुल्येन सर्वांशेन । लवो लेशः । अत एव न चमत्कारित्वम् । तत्रौजसो लवांशे । साहमिति। हे भमीभषण । आभोगो विस्तारः। अनयोर्गाढत्वशिथिलत्वयोः। प्रसादात्समाधेर्भेदमाहक्रम एवेति । तयोर्गाढत्वशिथिलत्वयोः क्रम एव हीत्यर्थः । वृत्तेः प्रवृत्तेः । स्वर्गेति । यस्यास्यसरोजं तेषां लास्यगृहं भवतीत्यर्थः । तृतीयचरण इति बहुव्रीहिः । द्वितीयेऽधे
For Private And Personal Use Only