________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८४
काव्यमाला।
दृश्यगर्भविशेषणोत्थापिता सादृश्यमूला समासोक्तिः' इत्युक्तम् । तत्र हि विशेषणसाम्यसत्त्वादुक्तिसंभवोऽप्यस्ति, न तु त्वदुक्तायामिति मूलग्रन्थानवबोधस्तद्विरोधो वा स्फुट एवेति दिक् ।
सेयं लौकिके व्यवहारे लौकिकस्य व्यवहारस्य शास्त्रीये शास्त्रीयस्यारोपेण, एतद्विपर्ययेण च चतुर्धा । तत्राद्या प्रागभिहितैव । द्वितीया यथा
'गुणवृद्धी परे यस्मिन्नैव स्तः प्रत्ययात्मके ।
बुधेषु सदिति ख्यातं तद्ब्रह्म समुपास्महे ॥' अत्र वेदान्तशास्त्रसिद्धव्यवहारे व्याकरणसिद्धस्य शतृशानव्यवहारस्य । लौकिके शास्त्रीयस्य यथा'परार्थव्यासङ्गादुपजहदथ स्वार्थपरता
मभेदैकत्वं यो वहति गुणभूतेषु सततम् । स्वभावाद्यस्यान्तः स्फुरति ललितोदात्तमहिमा
समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ॥' अत्र समर्थसूत्रगतमहाभाष्यार्थस्य । तत्र हि 'अथ ये वृत्ति वर्तयन्ति किं त आहुः' इत्यादिना जहत्स्वार्था वृत्तिरजहत्स्वार्था वृत्तिरिति पक्षद्वयं निरूपितम् । तत्रैवोपसर्जनाथै अभेदैकत्वसंख्यापि ध्वनिता । प्रकटीकता च हरिणा
'यथौषधिरसाः सर्वे मधुन्याहितशक्तयः ।
अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः ॥' इति । सामर्थ्यमप्येकार्थीभावबोधकतारूपं तत्रैवोक्तम् । मप्यसंगतमेव । तच्छिक्षकत्वात् । ईदृशाप्रस्तुतप्रशंसाया अपि तैरनङ्गीकारेण तवापि तद्विरोधस्य सत्त्वाच्च । प्राचामाशयस्य प्रागुक्तत्वाच्चेति दिक् । सेयं चतुर्विधा समासोक्तिः। यस्मिन् शटशानपे आनन्दरूपे च । प्रत्ययसंज्ञके चिद्रूपे च । परत उत्कृष्ट च । अदेङादैच । सत्त्वादिगुणवर्धने च । देवेषु वैयाकरणेषु च । सत्संज्ञकं सपं च । ब्रह्म शब्दरूपमर्थरूपं चेत्यर्थः । वर्तयन्ति निष्पादयन्ति । एकाथीभावबोधकतेति । एका
For Private And Personal Use Only