________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
Acharya Shri Kailassagarsuri Gyanmandir
तस्मादेवंजातीयकेप्वलंकारेषु पूर्ववाक्यार्थघटकनामार्थानुरूपैर्नामार्थैस्तकविभक्त्यनुरूपाभिर्विभक्तिभिस्तदन्वयारूपेण चान्वयेन भाव्यमिति महृदयहृदयं प्रष्टव्यम् ।
'वहति विपरान्पटी र जन्मा शिरसि मषीपटलं दधाति दीपः । विधुरपि भजतेतरां कलङ्कं पिशुनजनं खलु विभ्रति क्षितीन्द्राः ॥ ' अत्र वहनाधानभजनभरणानां वस्तुत ऐकरूप्यात्प्रतिवस्तूपमेयं माला
रूपा ।
इति रसगङ्गाधरे प्रतिवस्तूपमाप्रकरणम् ।
३३७
'सत्पुरुषः खलु हिताचरणैरमन्दमानन्दयत्यखिललोकमनुक्त एव ।
आराधितः कथय केन करैरुदारेरिन्दुर्विकासयाते कैरविणीकुलानि ॥' अत्रानन्दनविकासयोरपि विम्बप्रतिबिम्बभावः ।
अथ दृष्टान्तालंकारः
प्रकृतवाक्यार्थघटकानामुपमादीनां साधारणधर्मस्य च विम्बम
तिविम्वभावे दृष्टान्तः ।
तदुक्तम् — 'दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिविम्वनम्' इति ।
उदाहरणम्---
-
For Private And Personal Use Only
अस्य चालंकारस्य प्रतिवस्तूपमया भेदकमेतदेव यत्तस्यां धर्मो न प्रतिविम्बितः, किं तु शुद्धसामान्यात्मनैव स्थितः । इह तु प्रतिविम्बितः ।
विमर्शिनीकारस्तु – “प्रतिवस्तूपमायामकृतार्थपादानं तेन सह प्रकृतार्थस्य सादृश्यप्रतिपत्त्यर्थम् । दृष्टान्ते तु तदुपादानमेतादृशोऽर्थोऽन्यआनुरूप्यं सर्वथा अपेक्षितमित्युपसंहरति-तस्मादिति । मालारूपप्रतिवस्तूपमामुदाहरति - वहतीति । पटीरजन्मेति । मालारूपेति । पटीरजन्मेव दीप इत्यादिप्रतीतेरित्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाशे प्रतिवस्तूपमाप्रकरणम् ॥
―
दृष्टान्तं निरूपयति- अथेति । बिम्बप्रतिबिम्बभावापन्नसाधारणधर्मादिकं वाक्यार्थयोरार्थमौपम्यं दृन्त इति निष्कर्षो बोध्यः । करैः किरणैः । कुलानि समूहान् । अपिना इन्दुपुरुषादिसंग्रहः । प्रतिबिम्बित इत्यस्य इतीति शेषः । तदुपेति । अप्रकृता
४३