________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५०
काव्यमाला।
इदं तु बोध्यम्-इहोभयानुपादानभेदत्रयं दुरुपपादम् । वैधानुपादाने हि किमाश्रयः श्लेषः स्यात् । न च यत्र द्विजसुरालयमातरिश्वादिशब्दवेद्येषूपमानोपमेयेषु स्वशब्दोपात्त एव श्लेषो व्यतिरेकोत्थापकस्तत्रैव तदुदाहरणं सूपपादमिति वाच्यम् । तत्र स्वशब्दवेद्यस्यैव वैधर्म्यस्य संभवात् । इत्थं च चतुर्विशतिभेदा इति प्राचामुक्तिविपुलोदाहरणाभिज्ञैयथाकथंचिदुपपादनीया । किं चोपमाप्रभेदाः सर्व एवात्र संभवन्तीत्यलं चतुर्विशतिभेदगणनया । नन्वस्यालंकारस्य वैधर्म्यमूलस्योपमाप्रतिकूलत्वमेवोचितम्, न तृपमागर्भत्वम् । तस्याः साधर्म्यमूलकत्वात् । अस्य च तनिषेधरूपेणैव प्रत्तेः । न चेष्टापत्तिः । सिद्धान्तभङ्गप्रसङ्गात् । सत्यम् । यगुणपुरस्कारेण यस्य यत्सादृश्यनिषध उत्कर्षपर्यवसायी तस्य तद्गुणपुरस्कारेण तत्सादृश्यस्याप्रतिष्ठानेऽपि गुणान्तरेण मादृश्यप्रत्ययस्य दुरित्वात् । यदि च तत्सादृश्यसामान्यनिषेधो विवक्षितः स्यात् गुणविशेषपुरस्कारोऽनर्थकः स्यात् । धनेनायमस्मादधिक इत्युक्ते विद्यया रूपेण कुलेन च सम इति सर्वजनीनप्रत्ययात् । एवं च प्रतीयमानमपि सादृश्यं गुणान्तरकृतनिषेधोत्थापितेनोत्कर्षेण हतप्रभमिव वन्दीकतमिव न चमत्कारविशेषमाधातुं प्रभवतीति प्राचामाशयः । प्राञ्च इत्यनेन सूचितामरुचिमाह-इदं तु बोध्यमिति । इह प्रागुक्तभेदानां मध्ये । नुपादानभेदेति । अनुपादानरूपभेदत्रयमित्यर्थः । तन्निषेधेति । माधयनिषधेत्यर्थः । गुणान्तरेण सादृश्यप्रत्ययस्य दुवारत्वादिति । अत्रेदं चिन्त्यम्--'कमिन्दरिवाननं त्वदीयं' इति पद्ये कलङ्कवत्त्वेन तद्राहित्येन वा सादृश्यं न प्रसिद्धमुपपत्तिवि - पयो वा । यस्य निषेधे कथंशब्देन प्रतिपादिते गुणान्तरसादृश्यं प्रतीतिपथमवतरेत् । किं त्वन्यधर्मेण प्रसिद्धसादृश्यस्यैवेदशाधिक्यन्यूनत्वप्रतिपादनद्वाराभावः प्रतिपाद्यते । अपकर्षा वा । स चाविशेषात्सर्वधर्मप्रयुक्तस्यैवेति गुणान्तरेण मादृश्यप्रत्यय इति रिक्तं वचः । 'कथं तुलयामः कलयापि पङ्कजम्' इत्यादो मर्वथैव सादृश्य निषेधप्रतीतेश्च । तस्माद्ययोरेतादृशन्यूनत्वाधिक्यवर्णनाभावे सादृश्यं पर्यवस्थतीत्येतावतेवोपमागर्मत्वव्यवहारः सोऽपि 'कुमदादतिरिच्यते मुखं' इत्यादा व्यतिरेकस्यालंकारत्वाभावाय । किं च व्यतिरेके गुणान्तरे कथिते गुणान्तरसादृश्यमपि चमत्कारि । यथा देवदत्तेन सहशो यज्ञदन्तः । धनमस्याधिकमित्याद। । तत्र विद्यादिकृतसादृश्यस्यापि चमत्कारित्वात् । उत्कटविद्यत्वेन देवदत्तस्य प्रमिद्धत्वात् इति बोध्यम् । गुणान्तरकृतनि
For Private And Personal Use Only