________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
साधनवस्तुप्राप्तिः परस्य सुखसाधनवस्तुप्राप्तिर्दुःखसाधनवस्तुनाशश्चेति त्रिविधम् । स्वस्येष्टाप्राप्तिस्तु गणितेति नानिष्टे गण्यते । तेनानिष्टप्राप्तिघटिते भेद येऽपि त्रैविध्यम् । दिड्मात्रं तूपदर्श्यते-उदाहरणम्___ 'दूरीकर्तुं प्रियं बाला पझेनाताडयद्रुषा ।
स बाणेन हतस्तेन तामाशु परिषस्वजे ॥' अत्र प्रियदूरीकरणरूपेष्टार्थ प्रयुक्तेन पद्मताडनरूपेण कारणेन प्रियदूरीकरणं तु दुरापास्तम्, प्रत्युत तत्कर्तृकपरिप्वङ्गरूपानिष्टस्योत्पत्तिः । यथा वा
'खञ्जनदशा निकुञ्ज गतवत्या गां गवेषयितुम् ।
अपहारिताः समस्ता गावो हरिवदनपङ्कजालोकात् ॥' पूर्वोदाहरणे वास्तमेवानिष्टम् इह तु सकलेन्द्रियहरणं यद्यपि लोकेऽनिष्टप्रायमेव। तथापितत्पुरस्कारेणेह चमत्कृतिराहित्यागोहरणपुरस्कारेणैव चमत्कारात् । श्लेषमूलकाभेदाध्यवसाने सकलसुरभिहरणरूपानिष्टात्मना स्थितं तदिति विशेषः । गवेष्यमाणगवीरूपेष्टाप्राप्तेरनुक्तत्वात्केवलानिष्टप्राप्तेरिदमुदाहरणम्, पूर्व तूभयस्येति विशेषो न वाच्यः। समस्तगवीहरणेन सामान्येन गवेप्यमाणाया अपि गोरपहारस्य प्रत्ययात् । ___ एवमिष्टाप्राप्त्यनिष्टप्राप्त्युभयकता संसर्गस्याननुरूपता सामान्येनोक्ता । पूर्वोक्तचतुर्भेदाया इष्टाप्राप्तेः पूर्वोक्तत्रिभेदेनानिष्टेन संसृष्टावियमेव द्वादशविधा । तत्र स्वस्य सुखसाधनवस्त्वप्राप्तिदुःखसाधनवस्तुप्राप्तिरूप उभयभेदस्तावदुदाहृतः । स्वस्य दुःखसाधनवस्त्वनिवृत्तिदुःखान्तरसाधनावाप्तिरूपद्वयं यथा
'रूपारुचिं निरसितुं रसयन्त्या हरिमुखेन्दुलावण्यम् ।
सुदृशः शिव शिव सकले जाता सकले वरे जगत्यरुचिः ॥' अत्र यद्यपि ब्रह्मदर्शनोत्तरं जातायामपि जगति वैराग्यलक्षणायामरुचौ भगवद्वदनलावण्यदर्शनाद्रूपारुचिविलक्षणा या काचित्सा निवृत्तैवेति वक्तुं शक्यते, तथापि जगदरुचित्वेन सकलारुचीनामभेदाध्यवसायाद्रूपा
For Private And Personal Use Only