________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
काव्यमाला।
प्रकरणादविशेषः । विरोधस्य प्रक्रान्तत्वेऽपि भार्गवकार्तवीर्ययोः शक्तिनियमाधिकरणयोरप्रक्रान्तत्वात् । सहावस्थानलक्षणा विरोधिता तु छायातपावित्यादौ बोध्या।
अर्थः प्रयोजनम् । चतुर्थ्याद्यभिधेयम् ।
यथा—'स्थाणुं भज भवच्छिदे' इत्यादौ भवच्छेदनादि स्थाणुपदस्य भवे । नन्वर्थस्य लिङ्गात्को भेदः । न च लिङ्गमनन्यसाधारणस्तद्धर्मः, अर्थस्तु तद्भजनादेः कार्यम्, न तु तद्गतो धर्म इति स्फुट एव भेद इति वाच्यम् । भवच्छेदजनकभजनकर्मत्वस्य काष्ठात्तिभवधर्मत्वादिति चेत् । अत्राहुः--उक्तस्य विशिष्टधर्मस्य शाब्दबोधोत्तरभाविमानसबोधविषयत्वेन प्रकृतशाब्दबोधाविषयत्वाल्लिङ्गतो वैलक्षण्योपपत्तिरिति लिङ्गं त्वेकपदार्थः । कोपादिरनन्वित एव यः पदार्थान्तरेण प्रकृतशक्यधर्मतां शक्यान्तरव्यायत्ततां च भजते । उक्तधर्मस्तु न तथेत्यपि केचित् ।
प्रकरणं वक्तृश्रोतबुद्धिस्थता ।
यथा-राजानं संबोध्य केनचिढत्येनोक्तम् 'सबै जानाति देवः' इति वाक्ये देवपदस्य युष्मदर्थे ।
लिङ्ग नानार्थपदशक्यान्तरात्तिरेकशक्यगतः साक्षाच्छब्दवेद्यो धर्मः। __ यथा-'कुपितो मकरध्वजः' इत्यत्र कोपो मकरध्वजपदस्य ।
प्रक्रान्तत्वे एव प्रकरणस्य नियामकत्वमिति भावः । द्वितीयविरोधितोदाहरणमाह-स. होत । आदिना तुमुनादिपरिग्रहः । छेदनादीत्यस्य प्रयोजनमिति शेषः । भवे । अभि. धानियामकमिति शेषः । अत्र तच्छब्दाः शिवपराः । काष्ठावृत्तीत्यनेनानन्यसाधारणत्वं सूचितम् । उक्तस्य भवच्छेदजनकभजनकर्मत्वस्य । शाब्दति । भवच्छेदफलकचैत्रा. भिन्नकर्तकस्थाणुकर्मकभजनमित्यस्यैव शाब्दबोधत्वादिति भावः । प्राचीनाशयसूचकं मतान्तरमाह-लिङ्गं त्विति । एकपदार्थ इत्यस्य विवरणं पदार्थान्तरेणानन्वित एवेति । एवं चासमस्ताखण्डेकपदार्थो लिङ्ग मिति फलितम् । भवच्छेदनादिकं च भजनादिरूपभिन्नपदार्थान्वितमेव भवधर्म इति भावः । कोपादिरिति । कुपितो मकरध्वज इत्यादौ । उत्तेति । भवच्छेदजनकभजनकर्मत्वरूपस्तु भजनादिरूपभिन्नपदार्थान्वित एव भवधर्मो नानन्वित इत्यर्थः । अत्रारुचिः स्फुटीभविष्यत्यनुपदमेव । युष्मदर्थे । शक्ति
For Private And Personal Use Only