________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
काव्यमाला। चेत्यष्टधा । तत्रोपमायां केवलत्वं मालानन्तर्गतत्वं निरवयवत्वं चोपमान्तरनिरपेक्षत्वम् । इयं च शतशः प्रागेवोदाहृता । मालारूपनिरवयवा यथा
'आह्वादिनी नयनयो रुचिरैन्दवीव ___ कण्ठे कतातिशिशिराम्बुजमालिकेव । आनन्दिनी हृदि गता रसभावनेव
सा नैव विस्मृतिपथं मम जातु याति ॥' यथा वा'कलेव सूर्यादमला नवेन्दोः कृशानुपुञ्जात्प्रतिमेव हैमी ।
विनिर्गता यातुनिवासमध्यादध्याबभौ राघवधर्मपत्नी ॥' पूर्वमनुगामिना धर्मेण भिन्नदेशकालावच्छेदेन, अत्र तु विम्बप्रतिबिम्बभावमापन्नेनैकदेशकालावच्छेदेनेति विशेषः । अत्राधिकदीप्तिरूपे वाक्याथै उपमे उपस्कारिके । आत्यन्तिकविनाशहेतुत्वेन देदीप्यमानत्वेन च साधारण्येन सूर्यमण्डलस्य, निष्कलङ्कताभिव्यञ्जकत्वेन भस्मीभवनहेतुत्वेन कृशानुपुञ्जस्य च लङ्काप्रतिबिम्वता । मालारूपत्वं चात्रकोपमेयकानेकोपमासामानाधिकरण्यात् । समस्तवस्तुविषया सावयवा यथा'कमलति वदनं यस्या मलयन्त्यलका मृणालतो बाहू ।
शैवालति रोमावलिरद्भुतसरसीव सा बाला ।' यथा वा___ 'ज्योत्स्नाभमञ्जुहसिता सकलकलाकान्त कान्तवदनश्रीः ।
राकेव रम्यरूपा राघवरमणी विराजते नितराम् ॥' तस्य द्वैविध्यादेव । इयमपि उपमापि । तत्र तासां मध्ये । इयं च केवलनिरवयवा च । ऐन्दवीति । ऐन्दवी रुचिरिवेत्यर्थः । यातुनिवासेति । राक्षसनिवासेत्यर्थः । द्वितीये तमुपपादयति-अत्रेति । द्वितीयपद्य इत्यर्थः । सूर्यमण्डलस्येति । लङ्काप्रतिबिम्बतेत्यत्रान्वयः । अमायां रावणवधे सति प्रतिपदि सीतानिर्गम इत्येकदेशकालावच्छिन्नत्वं बोध्यम् । सामानाधिकरण्यादिति । उपमान्तरनिरपेक्षत्वानिरवयवत्वमित्यपि बोध्यम् । कमलतीति । अत्र चतुर्दा उपमानादाचारे क्विप् । ज्योत्स्लेति । ज्योत्स्नाभं
For Private And Personal Use Only