________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
गुरुदेवतापुत्राद्यालम्बनस्तु व्यभिचारी । पुत्रादिवियोगमरंणादिजन्मा वैक्लव्याख्यश्चित्तवृत्तिविशेषः शोकः।
स्त्रीपुंसयोस्तु वियोगे. जीवित्वज्ञानदशायां वैक्लव्यपोषिताया रतेरेव प्राधान्याच्छृङ्गारो विप्रलम्भाख्यो रसः । वैक्लव्यं तु संचारिमात्रम् । मृतत्वज्ञानदशायां तु रतिपोषितस्य वैक्लव्यस्येति करुण एव । यदा तु सत्यपि मृतत्वज्ञाने देवताप्रसादादिना पुनरुज्जीवनज्ञानं कथंचित्स्यात्तदालम्बनस्यात्यन्तिकनिरासाभावाञ्चिरप्रवास इव विप्रलम्भ एव, न स करुणः । यथा चन्द्रापीडं प्रति महाश्वेतावाक्येषु । केचित्तु रसान्तरमेवात्र करुणविप्रलम्भाख्यामिच्छन्ति । । नित्यानित्यवस्तुविचारजन्मा विषयविरागाख्यो निर्वेदः। गृहकलहादिजस्तु व्यभिचारी। गुरुबन्धुवधादिपरमापराधजन्मा प्रज्वलनाख्यः क्रोधः ।
अयं च परविनाशादिहेतुः । क्षुद्रापराधजन्मा तु परुषवचनासंभाषणादिहेतुः । अयमेवामर्षाख्यो व्यभिचारीति विवेकः । परपराक्रमदानादिस्मृतिजन्मा औन्नत्याख्य उत्साहः । अलौकिकवस्तुदर्शनादिजन्मा आश्चर्याख्यो विस्मयः । वागङ्गादि विकारदर्शनजन्मा विकासाख्यो हासः। व्याघ्रदर्शनादिजन्मा परमानर्थविषयको वैक्लव्याख्यः स भयम् ।
परमानर्थविषयकत्वाभावे तु स एव त्रासो व्यभिचारी । अपरे तु औत्पातिकप्रभवस्त्रासः, स्वापराधद्वारोत्थं भयमिति भयत्रासयोर्भेदमाहुः । दलंकार इत्यर्थः । तान्क्रमेण लक्षयति-तत्र तेषां मध्ये । आदिना नृपादिपरिग्रहः । शोकं लक्षयति-पुत्रादीति । पुत्रादीत्युक्तिफलमाह-स्त्रीपुंसेति । वियोंग उक्त्वा मरण आह-मृतत्वेति । वैलव्यस्येति। प्राधान्यमिति शेषः । एवादादिनेत्यस्य पुनरुज्जीवनेऽन्वयः । कथंचित्केनापि प्रकारेण । एव न सेति । विप्रलम्भ एव सः, न करुण इत्यर्थः । अत्र पुनरुज्जीवनस्थले। उक्तरीत्यैव निर्वाहेऽधिकतत्स्वीकारो वृथेत्यरुचिः केचि. दित्यनेन सूचिता । वधादीति । वधादिरूपो य: परमापराधस्तज्ज इत्यर्थः । परमानति । मरणादिसंपादकेत्यर्थः । स चित्तवृत्तिविशेष: । त्रासस्तदाख्यः । विभावादी
For Private And Personal Use Only