________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
काव्यमाला।
यथा वा'नगेभ्यो यान्तीनां कथय तटिनीनां कतमया
पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे । कया वा श्रीभर्तुः पदमितरयाक्षालि सलिलै
स्तुलालेशो यस्यां तव जननि दीयेत कविभिः ॥' अत्र कया वा त्वदितरया श्रीभर्तुः पदं सलिलैरक्षालि यस्यामितरस्यां कविभिस्तव तुलालेशोऽपि दीयेतेत्यर्थेन त्वयि पुनः सलिलक्षालितश्रीरमणचरणायां तव तुला दीयेतेवेत्यर्थोऽनन्वयात्मा श्रीगङ्गागतनिरुपमत्वपर्यवसायी इतरपदमहिना व्यज्यते ॥
इति रसगङ्गाधरेऽनन्वयप्रकरणम् । सर्वथैवोपमानिषेधोऽसमाख्योऽलंकारः ।
अयं चानन्वये व्यङ्गयोऽपि तच्चमत्कारानुगुणतया रूपकदीपकादावुपमेव न एथगलंकारव्यपदेशं भजते । वाच्यतायां तु स्वातन्त्र्येण चमत्कारितया पृथग्व्यपदेशभाक् । यथा'भूमीनाथ शहाबदीन भवतस्तुल्यो गुणानां गणै
रेतद्भूतभवप्रपञ्चविषये नास्तीति किं ब्रूमहे । धाता नूतनकारणैर्यदि पुनः सृष्टिं नवां भावये
न्न स्यादेव तथापि तावकतुलालेशं दधानो नरः ॥' मरेण न पेदे । न गृहीतमित्यर्थः । नगेभ्यः पर्वतेभ्यः । कपर्दो जटाजूट: । अत्र पूर्वार्धे तादृशव्यञ्जकाभावादाह-अत्र कया वेति । पूर्वोदाहरणे भेदेनेत्युक्त्या तादृशव्यङ्गयस्य स्फुटं प्रतीतिः । अत्र वस्फुटा । अत एवोदाहरणान्तरदानं(तर) ध्वनयन्नाह-इतरपदमहिनेति ॥ इति रसगङ्गाधरमर्मप्रकाशेऽनन्वयप्रकरणम् ।।
उपमानिषेध इति । साक्षात्परम्परया वेत्यादिः । तच्चमत्कारेति । तनिषेधकृ. तचमत्कारपरिपोषकतयेत्यर्थः । पृथगिति । पृथगलंकारेत्यर्थः । शहाबदोनेति राज्ञो नाम । एतद्भतेति । अनेन कारणान्तरस्याप्यादौ निर्माणेन तेनाग्रिमसृष्टिकरणयोग्यता सूचिता । अन्यथा तेषामेवासत्त्वादसंगतिः स्पष्टैव । तदाह-नूननेति । प्रसिद्धपश्चभूतातिरिक्तस्वनिर्मितकारणैरित्यर्थः । अत एव सृष्टेरपि न तत्त्वम् । न स्यादेवेत्यर्थ इतीति
For Private And Personal Use Only