________________
Shri Mahavir Jain Aradhana Kendra
४४०
www. kobatirth.org
काव्यमाला |
'मृशति त्वयि यदि चाप स्वापं प्रापन्न केऽपि नरपालाः । शोणे तु नयनकोणे को मपालेन्द्र तव सुखं स्वपितु ॥' अत्र चापस्पर्शनयनशोणित्रीहत्वोः स्वापनाशरूपकार्यवैयधिकरण्येऽतिप्रसङ्गवारणाय विरुद्धेत्यादि । इह च विभिन्नदेशस्थयोरेव तयोः कार्यप्रयोजकतया विरोधानवकाशात् । ननु शोणिमाभिव्यक्तस्य रोषस्य कालिकसंबन्धेन हेतुत्वादस्तु नाम कार्यभिन्नदेशत्वम् चापस्पर्शस्य तुली - लया कृतस्य स्वरूपतो हेतुत्वाभावात्तज्ज्ञानं स्वापनाशे हेतुत्वेनाभ्युपगन्तव्यम् । एवं च तस्य कथं वैयधिकरण्यमिति चेत् । न । प्रयोजकस्यापि हेतुपदनात्र ग्रहणाददोषः । प्रयोजकत्वं च चापस्पर्शस्य भ्रमात्मकरोपानुमितिलिङ्गत्वात् ।
उदाहरणम्
यथा वा
Acharya Shri Kailassagarsuri Gyanmandir
'अङ्गैः सुकुमारतरैः सा कुसुमानां श्रियं हरति । महरति हि कुसुमत्राणी जगतीतलवर्तिनो यूनः ॥'
'दृष्टिगीदृशोऽत्यन्तं श्रुत्यन्तपरिशीलिनी । मुच्यन्ते बन्धनात्केशा विचित्रा वैधसी गतिः ॥ अत्राद्योदाहरणे शुद्धा, द्वितीये तु षोपबृंहितेति विशेषः । प्रहरतीत्यत्राभेदाध्यवसायलक्षणेनातिशयेनापराधनिमित्तकताडनरूपतयावस्थिते कामपीडने विषय्यंशमालम्ब्य तं प्रति समानाधिकरणतया प्रसिद्धस्य हेतोरपराधरूपस्य वैयधिकरण्यज्ञानात्पुरः स्फरन्विरोधो विषयांशविमर्शोत्तरं तं प्रति कुसुमश्री हरणाभिव्यक्तशोभा विशेषस्य भावनोपनीतस्य तद्वाबनाया वा हेतुत्वस्य प्रतिमंधानान्निवर्तत इत्यभेदाध्यवसानमनुप्राणकम् विरोधाभासोत्कर्षकः । एवमन्यत्रापि बोध्यम् ।
अस्यां च विभावनायामिव कार्याशेऽतिशयोक्त्यनुप्राणनमावश्यकम् । अन्यथा विरोधो दुष्परिहर एव स्यात्, इत्यलंकार सर्वस्वकारादीनां मतम् ।
प्राग्वदाह-- अथेति । वैयधिकरण्यं भिन्नदेशत्वम् । प्रयोजकेति । यत इत्यादिः । भ्रमात्मकरोषानुमितीति । लीलया करणाद्रमात्मकत्वम् । श्लेषोपबृंहितेति ।
For Private And Personal Use Only