________________
Shri Mahavir Jain Aradhana Kendra
४६४
www. kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
अत्र स्थापकम् ।
'नार्यः स यो न स्वहितं समीक्षते न तद्धितं यन्न परानुतोषणम् ।
ते परे यैर्नहि साधुताश्रिता न साधुता सा नहि यत्र माधवः ॥ ' अत्रापोहकं पूर्वपूर्वस्योत्तरोत्तरम् । यद्यपि स्थापकेऽप्यपोहकत्वं ग म्यते यो न स्वहितार्थदर्शी स न पण्डित इत्यादि, तथा अपोहकेऽपि स्थापकत्वम्, यो हितं समीक्षते स आर्य इत्यादि, तथापि शब्देन नोच्यत इत्यदोषः ।
'धर्मेण बुद्धिस्तव देव शुद्धा बुद्ध्या निबद्धा सहसैव लक्ष्मीः । लक्ष्म्या च तुष्टा भुवि सर्वलोका लोकैश्च नीता भुवनेषु कीर्तिः ॥'
इह पूर्वेण पूर्वेण स्वाव्यवहितमुत्तरोत्तरं विशेष्यते । अस्मिश्चैकावल्या द्वितीये भेदे पूर्वपूर्वैः परस्य परस्योपकारः क्रियमाणो यद्येकरूपः स्यात्तदायमेव मालादीपक शब्देन व्यवह्नियते प्राचीनैः । तथा चोक्तम् — 'मालादीपकमाद्यं चेद्यथोत्तरगुणावहम्' इति । तत्र मालाशब्देन शृङ्खलोच्यते दीपकशब्देन दीप इवेति व्युत्पत्त्या एकदेशस्थं सर्वोपकारकमुच्यते । तेनैकदेशस्थ सर्वोपकारकक्रियादिशालिनी शृङ्गलेति पदद्वयार्थः । एवं च दीपकालंकारप्रकरणे प्राचीनैरस्य लक्षणाद्दीपकविशेपोऽयमिति न भ्रमितव्यम् । तस्य सादृश्यगर्भतायाः सकलालंकारिक सिद्धत्वात् । इह च शृङ्खलावयवानां पदार्थानां सादृश्यमेव नास्तीति कथंकारं दीपकतावाचं श्रद्दधीमहि । तेषां प्रकृताप्रकृतात्मकत्वविरहाच्च । विवेचितं चेदं सोदाहरणं दीपकप्रकरणेऽस्माभिरिति नेहातीवायस्यते । एतेन 'दीपकैकावली - योगान्मालादीपकमिप्यते' इति यदुक्तं कुवलयानन्दकृता तद्रान्तिमात्रविलसितमिति सुधीभिरालोचनीयम् ।
I
इति रसगङ्गाधर एकावलीप्रकरणम् ।
पदार्थानाम् । तद्भान्तिमात्रेति । तत्रापि दीपकशब्दस्योपकारकपरत्वम् । अत एवं तैर्दीपकप्रकरणात्पृथगेकावल्युत्तरमुक्तोऽयमित्येतदुक्तिरेव भ्रान्ता ॥ इति रसगङ्गाधर ममं - प्रकाश एकावलीप्रकरणम् ॥
For Private And Personal Use Only