________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२२१
मेवेति चेत्, एवं तीतरागीभूतस्थायित्वमात्रं रसालंकारत्वम्, न तु व्यज्यमानत्वविशिष्टम्, इत्यस्यापि सुवचत्वात् । एवं च
'चराचरोभयाकारजगत्कारणविग्रहम् ।
__कल्पान्तकालसंक्रुद्धं हरं सर्वहरं नुमः ॥' इत्यत्र क्रोधस्य स्वशब्दनिवेदितत्वेऽपि देवताविषयकरतिभावाङ्गीभूतस्थायित्वानपायाद्रसालंकारता स्यात् । न चेष्टापत्तिः । अपसिद्धान्तात् । तस्माद्यज्यमानस्यैव स्थायिनः पराङ्गत्वे यथा रसालंकारत्वमेवं व्यज्यमानस्यैव संचारिणो भावाद्यङ्गतायां प्रेयोलंकारत्वमिति नात्र स्मृतिमादाय प्रेयोलंकारता वाच्या । किं तु भूविषयकरतेः पूर्वार्धव्यङ्गचाया उत्तरार्धव्यङ्गचभूभृद्विपयरतिभावाङ्गत्वाद्युक्ता प्रेयोलंकारता वक्तुम् । उक्तं च मम्मटभट्टै:--'अत्र भूविषयो रत्याख्यो भावो राजविषयरतिभावस्य' इति । अपि च महदिदमाश्चर्य यत्स्वेनैव निर्मितः कुवलयानन्दाख्यः संदर्भो विस्मृतः । उक्तं च तत्र-'विभावानुभावाभ्यामभिव्यञ्जितो निवेदादिर्भावः स यत्रापरस्याङ्ग स प्रेयोलंकारः' इति । __ यदपि 'सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम्' इत्यलंकारसर्वस्वरत्नाकरयोः स्मरणालंकारलक्षणमुक्तम्, तदपि न । सदृशस्मरणादुद्बुद्धेन संस्कारेण जनिते स्मरणे अव्याप्तेः । यथा'सन्त्येवास्मिञ्जगति बहवः पक्षिणो रम्यरूपा
स्तेषां मध्ये मम तु महती वासना चातकेषु । यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भिः __ स्मृत्यारूढं भवति किमपि ब्रह्म कृष्णाभिधानम् ॥' अत्र च चातकदर्शनादेकसंबन्धिज्ञानादुत्पन्नेनापरसंबन्धिनो जलधरस्य तथा सुवचत्वे चेत्यर्थः । स्वशब्देति । क्रुद्धमितीत्यर्थः । रतिभावेति । कविनिष्ठेत्यादि । स्मृतिमादायेत्युक्तिफलमाह-किं त्विति । एवं च प्रेयोलंकारसत्त्वेऽपि त्वत्कृतं तदुपपादनं चित्रमीमांसास्थमयुक्तमिति भावः । भावस्येति । अङ्गमिति शेषः । स्वेनैव अप्पदीक्षितेनैव । तत्र कुवलयानन्दे। निर्वेदादिस्त्रयस्त्रिंशत् । अपरस्य भावादेः । [अलंकारस
For Private And Personal Use Only