________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
Acharya Shri Kailassagarsuri Gyanmandir
अत एवेदमपि नोदाहरणम् -
'साधी कुलाचलां वसुमतीमाक्रम्य सप्तान्तरां सर्वां द्यामपि सस्मितेन हरिणा मन्दं समालोकितः । प्रादुर्भूतपर प्रमोदविदलद्रोमाञ्चितस्तत्क्षणं व्यानम्रीकृतकंधरोऽसुरवरो मौलिं पुरो न्यस्तवान् ॥' इह च भगवद्यामनालम्बनः, तत्कर्तृकमन्दनिरीक्षणोद्दीपितः, रोमाञ्चादिभिरनुभावितः, हर्षादिभिः पोषितः, उत्साहो व्यज्यमानोऽपि गुणः । प्रागन्यगतस्येव प्रकृते राजगतस्यापि तस्य राजस्तुत्युत्कर्षकत्वात् । एतेन 'त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः' इति श्रीवत्सलान्छनोक्तमुदाहरणं परास्तम् । तस्य गुणीभूतव्यङ्ग्यत्वेन रसध्वनिप्रसङ्गेऽनुदाहरणीयत्वात् । ननु 'अकरुणमवकृत्य - ' इत्यत्रापि प्रतीयमानस्य दानवीरस्य कर्णस्तुत्यङ्गत्वात्कथं ध्वनित्वमिति चेत् । सत्यम् । अत्र कवेः कर्णवचनानुवादमात्रतात्पर्यकत्वेन कर्णस्तुतौ तात्पर्यविरहात्, कर्णस्य च महाशयत्वेनात्मस्तुतौ तात्पर्यानुपपत्तेः स्तुतिरवाक्यार्थ एव । परं तु वीररसप्रत्ययानन्तरं तादृशोत्साहेन लिङ्गेन स्वाधिकरणे सानुमीयते । राजवर्णनपद्ये तु राजस्तुतौ तात्पर्याद्वाक्यार्थतैव तस्याः ।
द्वितीयो यथा
'न कपोत भवन्तमरावपि स्टशतु श्येनसमुद्भवं भयम् । इदमद्य मया तृणीकृतं भवदायुः कुशलं कलेवरम् ॥'
३९
For Private And Personal Use Only
भूतत्वादेव | सप्तान्तरां सप्तप्राकाराम् । अत एव सर्वा द्याम् । छलेन द्वाभ्यां सर्वप्रहणान्मन्दत्वम् । पर उत्कृष्ट: । असुरवरो बली दैत्यः । हर्षादिभिरिति । प्रमोदः सुखं तदंशावर णभञ्जकश्चित्तवृत्तिविशेषो हर्षः । अतो न वाच्यता व्यभिचारिण इत्यवधेयम् । प्रागन्येति । सामानाधिकरण्यवैयधिकरण्यप्रयुक्तभेदेऽप्युपकारकत्वं तस्य समानमिति भावः । त्यागः सप्तेति । 'उत्पत्तिर्जमदग्नितः स भगवान्देवः पिनाकी गुरुवर्य तत्र न मदिरामनुपमं व्यक्तं हि तत्कर्मभिः । त्यागः सप्तसमुद्रमुद्रितमही निर्व्याजदानावधिः सत्यब्रह्मतपोनिधेर्भगवतः किं किं न लोकोत्तरम् ॥' इतीत्यर्थः । एतेनेत्यस्यार्थ - माह - तस्येति । ननु स्वकर्तृकेव स्तुतिरास्तामत आह-- कर्णस्येति । तादृशोत्सा हैनेति । विभावाद्यभिव्यक्तोत्साहेनेत्यर्थः । सा स्तुतिः । अर्थिनस्तद्विषयकार्थित्ववतः । १. काव्यप्रकाशठीकायाः सारबोधिन्याः कर्ता श्रीवत्सलाञ्छन:.