________________
Shri Mahavir Jain Aradhana Kendra
५६
तथा हि
-
www. kobatirth.org
काव्यमाला ।
Acharya Shri Kailassagarsuri Gyanmandir
शब्दानां भिन्नानामप्येकत्वप्रतिभानप्रयोजकः संहितयैकजातीयवर्णविन्यासविशेषो गाढत्वापरपर्यायः श्लेषः ।
यदाहुः— 'लिष्टमस्पष्टशैथिल्यम्' इति । यथा - 'अनवरत विद्वद्रुम-' द्रोहिदारिद्र्यमाद्यद्विपोद्दामदपघविद्रावणप्रौढपञ्चाननः' इति । गाढत्वशैथिल्याभ्यां व्युत्क्रमेण मिश्रणं बन्धस्य प्रसादः ।
यथा
'किं ब्रूमस्तव वीस्तां वयममी यस्मिन्धराखण्डल क्रीडाकुण्डलितभ्रुशोणनयने दोर्मण्डलं पश्यति । माणिक्यावलिकान्तिदन्तुरतरैर्भूषासह स्त्रोत्करै
विन्ध्यारण्यगुहागृहावनिरुहास्तत्कालमुल्लासिताः ॥' अत्र यस्मिन्नित्यन्तं शैथिल्यम्, भ्रूशब्दान्तं गाढत्वम्, पुनर्नयनेऽन्तं प्रथममित्यादि बोध्यम् ।
उपक्रमादा समाप्ते रसभेदः समता ।
यथा वक्ष्यमाणमाधुर्योदाहरणे । तत्र ह्युपनागरिकयैवोपक्रमसंहारौ । संयोगपरहस्वातिरिक्तवर्णघटितत्वे सति पृथक्पदत्वं माधुर्यम् ।
प्रत्येकाभिप्रायमेकवचनम् । तत्रादौ शब्दगुणलक्षणानि सोदाहरणान्याह -- शब्दानामित्यादि । संहितया परसंनिकर्षेण । श्लिष्टं श्लेषः । न स्पष्टं शैथिल्यं भेदो यत्रेत्यर्थः ॥ विद्वांस एव द्रुमास्तेषां निरन्तरं द्रोहकारिणो ये दारिद्र्यरूपा मायन्तो द्विपा गजास्तेषामुत्कृष्ट दर्पसमूहनाशने समर्थः सिंहस्त्वमिति राजवर्णनम् । व्युक्रमेणादौ शैथिल्यम गात्वम् । हे पृथ्वीन्द्र, यस्मिंस्त्वयि क्रीडया तस्यां वा कुण्डलिते भ्रुवौ शोणनयने च यस्य तस्मिन्सति । दोर्मण्डलं दोर्युग्मं पश्यति च सति । तत्कालं तस्मिन्नेव समये । रक्तमणिसमूहकान्तिमिश्रितैर्भूषणानन्तसमूहेर्विन्ध्यादेवनगुहागृहवृक्षाश्चत्वार उल्हासिताः । अतस्तव वीरताममी वयं किं ब्रूम इत्यर्थः । क्रीडायां तथाकृतं श्रुत्वा शत्रवः पलाय्य विन्ध्यप्रदेशे संगता इति भावः । आ समाप्तेः समाप्तिपर्यन्तम् । रीत्यभेद इति । रीतयचोपनागरिका परुषा कोमला च । एता एव क्रमेण वैदर्भीगोडीपाञ्चाल्य उच्यन्ते । माधुर्यव्यञ्जकवर्णयुताया। ओजोव्यञ्जकवर्णयुता द्वितीया । माधुर्यौजोव्यअकवर्णातिरिक्तकेवलप्रसादयुक्ताक्षरान्त्येति विवेक: । अन्त्याया एव ग्राम्येति संज्ञा केषांचित् । वक्ष्यमाणेत्यस्यानुपदमित्यादिः । संयोगपरेति । संयोगश्चात्र परसवर्णानिष्पन्नहलघटित एव
1
For Private And Personal Use Only