Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Col 3988 3930 uNdaa अण्द्द्गा उण्द्द्दा दादाद्दाद्दाद्दु आगमोद्धारकग्रन्थमालायाः एकोनत्रिंश रत्नम् । णमोत्थु ण समणस्स भगवओ महावीरस्स । ओ आगमोद्धारक-कृतिसन्दोहस्य पञ्चसूत्रतर्कावतारपञ्चसूत्रीरूपोऽयं विभाग: 000 वीरसं. 2491 वि. सं. 2021 आगमोद्धारकसं. 16 मूल्यम्प्रकाशक संशोधक:शान्तिचन्द्र छगनभाई झवेरी परमपूज्य-आगमोद्धारक-आचार्यप्रवरगोपीपुरा श्रीआनन्दसागरसूरिपुङ्गवपट्टधरः सुरत, W R. आचार्यश्रीमन्माणिक्यसागरसूरिः ॥ र M IRMIRMIRECIATVABREVENam For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha guptavatIyuktA durgAsaptazatI praarbhyte| For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhuumikaa| vizvaprasidametad यदध्यात्मिकादिदुःखमहार्णवनिमग्नप्रपबजनतोहरणक्षम निखिलतन्त्रसिद्धान्तसिई दुर्गाचण्डोत्याद्यपरपयायं सप्तशतोस्तोत्रमेवानधूमपोतायमानम्बरौवर्ति, समग्रे चास्मिन् भारतवर्षे प्राय: शान्तिकपौष्टिकाद्यखिलग्राह्यकत्येचे तदेव बहुलप्रचारञ्च, किन्विदानींतनोऽस्य यथेच्छप्रवृत्त: प्रमाणरहितो नानाविधपठनानुष्ठानप्रचारो मन्त्र विभागो वा दृश्यमानो महतामपि चेतांसि दुःखाकरीति, न चायपर्यन्तं तत् किञ्चिदपि व्याख्यानमस्य प्रकाशितं यस्मिंश्चण्डीपाठक्रमो वा मन्त्रविभागो वाऽन्यहा विधान यथावन्नभ्येत, यद्यपि सन्त्यन्याष्टोका: गन्तनुनागोजीत्यादिकता मुद्रिताः दर्शितश्च तत्र चण्डीपाठविधिमन्त्रभेदोऽपि क्वचित् क्वचित् तथापि युक्तिप्रमाणराहिल्यान तदुक्तयो विदुषां चेतश्चमत्कारमावहन्ति, इयन्तु विहमनोमोदावहा युक्तिप्रमाणाद्यैः सर्वगुणरुपता विर्य श्रीमद्भास्कररायविरचिता गुप्तवती ताभ्यः प्रधानमित्यालोच्चतस्याः प्रचाराय मुद्रणाय च स्मुद्युक्स्सि। तत्याठानां सम्यनिर्णयाय च मया पुस्तकत्रयं गुप्तवत्याः For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समपादि, तत्र प्रथममस्मप्रियमित्राणां भूतपूर्वप्रसिद्धसारसुधानिधिपत्रसम्पादकानामायुभता बोसदानन्दमित्राणां पुस्तकालयात् समानीतम्, इदमेव चादर्शपुस्तकम्, द्वितीय श्रीजीवानन्दविद्यासागरभट्टाचार्य्यमहागयानां किचित्खण्डितं रुञ्च, टतीवं कलकत्ता धर्मसभापाठशालायां संस्कृताध्यापक-यौवेणीमाधवशास्त्रिभिर्वाराणसीत: समानौतन, मूलपुस्तकानि च तत्तद्देशलिखितानि दर्शवसंग्रहौताचि, तदेतेभ्यः सम्यक्पाठामिर्णीयपाठभेदांश्च सव्याख्यां सत्तच्चरित्रान्ते संन्यवेशय, कवचार्गलाकोलकेषु प्रदीपाख्यमधिकं व्याख्यानं गुप्तवतीदुरूहस्थलेषु बोधसौकाय क्वचिदल्पाल्पव्याख्यानञ्च टिप्पणीरूपेण समग्रहाम्, सर्वान्ते च गुप्तवनगमतेनान्धमतेन च देऽधा विभक्तं मन्त्र विभागञ्चास्थपयम्, यावच्छ क्यमाददाञ्चास्य शोधनेश्रमम् परं मनुजस्वभावसुलभ दोषविरहाभावात् क्वचिदशुद्धसायनास्तीति निश्चिनोम्यभ्यर्थये च तदागः क्षान्त्यै विहज्जनान, पाशासेचय सदेतेन यत्किञ्चिदप्यु कारं स्ज्ज्ञानामाव्हेय्न्य्चेदात्मान्म्ब्ध्य्त्र्म्मिति। धर्मसभासम्पादको deviishaayshmii| For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) atha भवान् भास्कररायः प्रागैप्सितग्रन्थस्य निर्विघ्नपरिसमाप्तये विघ्नव्यूहविनाशाय वा श्रीपरमगुरुस्मरण. रूपमङ्गलमाचरति थोराम्मिति। विष्णुधर्मोत्तराख्यः प्रसिद्धो ग्रन्थस्तत्र भविष्यत्कथनप्रस्ताव श्रीशङ्कराचार्याविर्भावप्रकाशकमस्ति प्द्य्द्व्य्म्। (2) यद्यप्याचार्यशिष्या वहवस्तथापि पादपद्मसुरवरचित्सुखानन्दगिरिनामधेयाश्चत्वार एव मुख्याः स्पष्टं चैतद दिगविजयोपाख्याने अत आह shissyctussttyeneti| श्रीगणेशाय नमः । श्रीकामाक्षी भगवत्यै नमः । श्रीजगदम्बा देव्यै नमः । श्रीराम (1) प्रति पुष्कराभिध महायचेण वेदत्रयव्याख्यानावसरे विशिष्य कथितं श्रीविणुधर्मोत्तरे । तां धेनु समुपह्वयामि सुदुघामित्युग्गतं शङ्गराचार्य शिष्यचतुष्टयेन (2) सहितं वन्दे गुरूणां गुरुम् ॥ 1 ॥ विधिविष्णुमुखामरोदयस्थितिनाशेषु शिवोऽप्यनीश्वरः । जगदम्ब ! तव त्वयं क्रम: क्षणमुद्दालकपुष्पभलिका (3) ॥ 2 ॥ कवचार्गले च कीलकमादौ मध्ये tryodshaadhyaayii| ___(3) भञ्जनं भञ्जिका भावे ण्वुल उद्दालकपुष्पाणां भञ्जिका उद्दाल्क्पुस्स्प्भ्न्य्जिका। पुष्पाणामिति कर्माणि षष्ठीति नित्यं क्रौर्3आजीवकयोरिति सूत्रे si0 को। यहाऽधिकरणे ण्वुलो वाधकाभावत् अत्राधिकरणे गबु ल तथा च उद्दालकस्य बहुवारकस्य पुष्पाणि भज्यन्ते यस्यां क्रियायां सा उद्दालकपुष्यभचिका क्रीडाविशेष इति संज्ञायामिति सूने mnormaa। For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) प्राधानिकरहस्य वैकतिकरहस्यं मूर्तियरहस्यं चेति रहस्यवधम् । (2) मूलभूतात्रयोदशाध्याया मार्कण्डेयपुराण, Sar3अध्यायाश्चाङ्गोपाङ्गरूपा अन्यत्रत्यू नविंशतिरध्यायाः ; विश त्याद्याः सदैकत्व इत्यनुशासनानविंशतावित्येकत्वम् । अन्ते प्राधानिकवलतिक मूर्तिचयं रहस्यानाम् (1) ॥ 3 ॥ इति मार्कण्डेयपुराणाध्यायेषूनविंशती (2) गुप्तान अर्थान् प्रकटीकुरुते भास्कररायोऽग्निचित् कतिचित् ॥ 4 ॥ सप्तशती लुप्तमृती(3)राप्तवती सत्यवतीव त्प्त्व्ती। मम तु मतीरचितवती गुप्तवतीनामविभ्रती विकृतिम् ॥ 5 ॥ काव्यव्याक्ततितार्किकौपनिषदेष्वेककविद्भिः कृताः । टीका: सन्ति चतुविधा अपि चमत्कारावहास्तविदां ताचण्डीजपहोमतर्पणमुखानुष्ठानमात्रोपयोग्यज्ञान (3) निजवंश प्रवत्तकविचित्रवीर्यादिनाशाल्लुप्तनिजवंशमार्गानाप्तवती सत्यवती (योजनगन्धा) यथा सन्तप्ता समासौत, कर्मविद्योभयपरायणमर्मज्ञ सहरूपदेशाभावात् यथाश्रुतग्राहिपण्डितम्मन्यविनंशितोचितप्रचारानाप्तवतीयं सप्तशत्यपि तथैव तापवतीत्युत्प्रेक्ष्यते, यथा च तत्सन्तापाऽपनयनाय देवव्रतादयो गुप्तां मन्त्रणां विरचय्यलुप्त तवंशम् पुनःप्रावर्त्तयिषत तथा मदीयामतिरपि गुप्तमन्त्रणास्थानीयामिमां रहस्यविषयपूर्णाम् अतएव गुप्तवती नाम बिभ्रती विवृत्ति रचितवती, विहांसश्चै नया लुप्तान सप्तशतीमार्गान पुनःप्रवर्तयन्विति भावः । For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) kimiti प्रार्थनीयाः सामर्थ्यसत्त्वं अप्रार्थिता अपि भृङ्गवत् स्वत एवात्र प्रवर्त्यन्ति यद्यसमर्थास्तईइ चम्पकाद भृङ्गा इव अनपसारिता अपि निवर्त्यन्ति । इति श्लोकदयस्यैकत्रान्वयः (2) अईचन्द्रं ग्ल्ह्स्त्म्। मभीप्सतां न विदुषां चित्ते चमत्कुर्वते ॥ 6 ॥ एतद्गन्धरसास्वादसामर्थ्य विदुषां य्दि। किमिति प्रार्थनीया(1) स्ते न चेत् प्रार्थनयापि किम् ॥ 7 ॥ कै: पुष्य रक्षतान् दत्त्वा भृङ्गा भुवि निमन्त्रिताः । केन वा चम्यकेनार्धचन्द्र (2) दत्त्वा निराकता: ॥ 8 ॥ यत् सप्तशत्यायुषि (3) गुप्तवत्यामपक्षणीयं तदवेक्षणीयं । चण्डीसपर्याक्रमकल्पवल्यां (4) यत्तत्र गुप्तं सदिहास्ति क्लिप्तम् ॥ 8 ॥ तत्रादौ वक्ष्यमाणानुक्रमणीश्लोकाश्चतुर्दशलिख्यन्ते । मङ्गलाचरणं ग्रन्थप्रतिपाद्यार्थसंग्रहः ततश्चण्डीति शब्दस्य तदर्थस्य च निर्णयः ॥ 1 ॥ तन्मन्त्रस्य नवार्णस्योद्वारस्तस्थार्थवर्णनं चण्डीस्तवेऽपि हल्लेखा वाग्भवं चेतनीरमा ॥ 2 ॥ कामः कामकला विघ्नी वाराही नारसिंहका: परा प्रासादतयोग सर्वमङ्गलकालिकाः ॥ 3 ॥ नवार्णश्चेति सर्वेषां मन्त्रोडारप्रवेशनं संक्षेपण नवार्णस्य साधनक्रमवर्णनम् ॥ 4 ॥ अङ्गाङ्गोभावनिष्कर्षः चण्डीस्तवनवायीः ततः सप्तशतीशब्दस्तदर्थस्तत्प्रशंसनम् ॥ 5 ॥ शापोडारोत्की (3) सप्तशत्याः आयुःस्वरूपायामायुर्घतमितिवद् गौण: प्रयोगः । (4) चण्डउमपयाक्रमकल्पवल्ली नाम चण्डीपूजनक्रमपरिनायको ग्रन्थविशेषः । For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lane ca tat स्तोत्रपठनक्रमः तत्पुरश्चरणं काम्यप्रयोगे बलिनिर्णयः ॥ 6 ॥ आवृत्तौ पाठवैचित्रामृत्विजान् दक्षिणाक्रमः कवचस्यार्गलायाश्च कोल्क्स्यार्थ्व्र्न्न्न्म्॥7त्तो रहस्थतन्त्रस्थ गुरुकीलकलेखन । तदर्थवर्णनं कात्यायनीतन्त्रस्य मुख्यता ॥ 8 ॥ तत्राद्यपटलव्याख्या परोक्ताभासखण्ड नम । ततस्तत्संग्रहशतश्लोक्या अंशन लेखनम् ॥ 8 ॥ स्तोत्राद्यचरितव्याख्या द्वितीयपटलस्य च । तत्संग्रहांशी व्याख्यानं मध्यमेऽथ चरित्रके ॥ 10 ॥ तृतीयपटलव्याख्या ततस्तत्संग्रहांशकः । tRtIyacarita'dhyAyaSaTkamanvArthavarNanam // 21 // चतुर्थपटलव्याख्या ततस्तत्संग्रहांशकः । एकादशादित्रितयमन्त्राध्यायार्थवर्णनम् ॥ 12 ॥ अथ यामलतन्त्रोक्तः प्रकारस्तस्य संग्रहः । ततस्तन्वान्तरप्रोक्त संग्रहांशसमापनम् ॥ 13 ॥ प्राधानिकरहस्यस्य व्याख्या वैवतिकस्य c। ततो मूर्तिरहस्यस्येत्यनुक्रमणिका मता ॥ 14 ॥ तत्र चण्डीनामपरब्रह्मण: पट्टमहिषीदेवता, चण्डभानुश्चण्ड वाद इत्यादावियत्तानवच्छिन्नाऽसाधारणगुणशालिपरत्वेन चण्डपदस्य प्रयोगदर्शनात्, इयत्तायाश्च देशकालवस्तुक्कतत्र विध्येन तादृशपरिच्छेदत्रितयराहित्यस्य परब्रह्म कलिङ्गखात् ; यदापि चडिकोप इति धातीनिष्पत्तिस्तदापि 'कस्य बिभ्यति देवाच जातरोषस्य संयुगे' इत्यादिना (1) प्रसादो निष्फलो यस्य कोपोऽपि च निरर्थकः । न तं भर्तारमिच्छन्ति षण्ड (1) मूलगमायण थोरामविषयक प्रश्नः । For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) namasta rudramanyava uto ta इषवे नमः बाहुभ्यामुतते नमः । यजुर्माध्यं maM0 10 16 (2) यदिदं किञ्च जगसर्व प्राण एजति निःसृत महद्भयं वज्रमुद्यतं य एतद विदुरमृतास्ते bhavanti iti kaatthke| अस्यार्थः इदं सर्व यत्किञ्चिज्जगज्जातं परमात्मनो निःसृतं प्राणे "चिदात्मति" प्रेरके सत्येव एजते कम्पते पतिमिव स्त्रिय इत्यादिना च महाभयजनकत्वेनैव कोपस्य साफल्योक्तेस्तादृश एव कोपे चडिधातोर्मुख्य हत्या प्रवृत्तेस्तद्दशादेव नमस्ते रुद्रमन्यव (1) इत्यादिना प्रथमं मन्यव एव नमस्कारदर्शनाद्वीपास्माहातः पवते भीषोदेति सूर्यः भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इत्यादिश्रुत्या वायादिभयजनककोपस्यापि परब्रह्मलिङ्गत्वमक्षतमेव, अतएव महदयं वजमुद्यतमिति (2) श्रुतौ वचपदेन ब्रह्मैव उच्यते, मायुधविशेषो भयजनकत्वलिङ्गादित्युक्तमुत्तरमीमांसायां (3) कम्पनादित्यधिकरणे; तस्माच्छब्दात पंयोगलक्षणे डीषि चण्डीति पदनिष्पत्तिः । तत्स्वरूपं चोक्त रत्नत्रयपरीक्षायां दीक्स्सित्ः। नित्य निर्दोषमन्ध निरतिशयसुखं ब्रह्मचैतन्यमेकं, धर्मो धर्मीति भेदहितयमिति पृथग्भूय मायावशेन । धम्मस्तत्रानुभूतिः सकलविषयिणी सर्वकार्यानुकूला, शक्तिवेच्छादिरूपा चेष्टत इति यावत् तच्च कम्पमहेतुप्राणशब्दवाच्य वन' ( वज्रवत् ) उद्यतं किञ्चिम्महदयं (भयकारणम् ) अस्ति, ये एतदविदुस्ते अमृताः मुक्ता भवन्तीत्यर्थः । / (3) कम्पनात् । उत्तरमीमांसायाम् । a0 1 / pA0 3 / sU0 1 For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhavati गुणगणश्चाश्रयस्त्वक एव ॥ कर्तृत्व' तत्र धर्मी कलयति जगतां पञ्चसध्यादिकृत्ये, धम्मः पुंरूपमाद्या सकलजगदुपादानभावं विभर्ति । स्त्रीरूपं प्राप्यदिव्या भवति च महिषी स्वाथयस्यादि कर्तुः, प्रोक्तो धम्मप्रभेदादपि निगमविदां धर्मिवत् ब्रह्मकोटी, इति । एकमेव ब्रह्मानादिसितया मायया धर्मी धम्मश्च ति हिविधमभूत् सृष्टयारम्भेयत् प्राथमिकमीक्षणं 'तदक्षतबहुस्यां प्रजायेयेति' 'सोऽकामयत' तत्तपोऽकुरुतत्यादित्रिविधश्रुतिसिद्ध ज्ञानेच्छाक्रियासमष्टयात्मकत्व स एव ब्रह्मधम्मः स च धर्म्यभिन्न एव 'स्वाभाविकीज्ञानबलक्रिया च (1) इति श्रुतेः तस्यैव धर्मवाच्छतिरिति संज्ञा' अतएव अथातो धर्मजिज्ञामेति कौलोपनिषत् प्रथमसूत्रे जैमिनितन्त्रस्थ प्रथमसूत्र इव न धर्मशब्दचोदनालक्षणार्थजर्3अवस्तुपर: अपितु ब्रह्मधर्मरूपचिच्छक्तिपर एव तेन तत्र . धर्मपदमपनीय ब्रह्मपदप्रक्षेपस्त्वविदुषामेवेति समर्थितं तद्भाष्येस्माभिः । अस्यैव धर्मस्थान्या अपि संज्ञाः कथयता नागानन्दसूत्रेण धर्मखरूपमेव विशिष्यविकृतं, "एष एव विमर्शश्चितिः चैतन्यमात्मा स्वरसोदिता परावाव स्वातन्वा परमात्मोन्मुख्यमश्वयं सत्तत्व सत्ता स्फुरता सारी माटका मालिनी हृदयमूर्तिः स्वसंवित् स्पन्द इत्यादिशब्दैरागमैरुद्घोष्यत" इति । तत्तत् प्रतिनिमित्तानि तद्भाष्ये एव विकृतानि । स एव धर्मो महाविष्णु (1) न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकीज्ञानबलक्रिया च । खेता068 For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवानीभेदेन विविधो भूत्वा जगतः सृष्टिस्थितिलयतिरोधानानुग्रहात्मककृत्यपञ्चककर्त्ताभूत्, जवाकुसमस्यैव रञ्जनकर्त्तत्वेऽपि रागाश्रयत्वेन मात्रा स्फटिकस्यैव शुद्धस्यापि धर्मिणः सानिध्यमात्रेण कर्तुत्वव्यवहारः । तहतो धर्मोऽपि न jar3o न जीवः अपि तु 'चितिः स्वतन्त्रा vizvasidihetu'rityAdizaktisUtrokta स्वरूपं ब्रह्मवेत्युपनिषसिद्धान्त इति श्लोकद्दयस्य पिण्डितो निश्चयोतितोऽर्थः । अस्मदादीनां हि स्रष्टव्यपदार्थालोचनामिका ज्ञानेच्छावत्तिरूपा वृत्तिर्घटमहं जानामीत्यादि(1)भाविघटविशयकज्ञानाद्याकारभेदेन परस्परविलक्षणा त्रिविधास्वयं jar3आधना, jar3अस्य धनस्यान्तःकरणस्य परिणामो, घनानामेव jar3आनां विषयीकाररूपसम्बन्धेनापि घनेनैव विशिष्टा, स्वयमपि परिच्छिना, परिचारैरपि परिच्छिन्नरव युक्ता, परिच्छिन्नजर्3अपनाहङ्कारसम्बन्धेनाध्याससहिता च । शुद्धब्रह्मणः प्राथमिकी वीक्षा तु सर्वांश कोमलत्वात् वृत्तिरूपाऽप्यास्माकीनत्तिधर्मराहित्यादत्यन्तविलक्षणा सति ब्रह्मकोटावेव निविशते इति भावः ॥ तदेतदुक्तं वृहहासिष्ठे उत्पत्तिप्रकरण हादशे सर्गे मृध्यारम्भकालिकं ब्रह्मसत्तामात्र प्रक्रम्य "तदात्मनि स्वयं किञ्चिच्चे त्यतामधिगच्छति अरहीतात्मक संविदह (1) आदिशब्देन घटमहमिच्छामि घटमहं करोमौत्येतयोरिच्छाकृत्योराकारसंग्रहः तत्रापि घटपटाद्यनन्सविषयभेदेन परस्परवैलक्षण्यम् । For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मर्शनपूर्वकम् । भाविनामार्थकलन: किञ्चिदुहितरूपकं आकाशादणु शुद्धं च सर्वस्मिन् भाति बोध्न्म्। ततः सा परमासत्ता सचेतश्चेतनोन्मुखी चित्रामयोग्या भवति किञ्चिल्लभ्यतया त्दा। घनसंवेदना पश्चाद्भावि जीवादिनामिका सम्भवत्याप्तकलना यदोद्यति परं पदम्" इत्यादि। तट्टीकायामपि, सन्मात्रस्य ब्रह्मण: 'स ईक्षत लोकाबुसृजा' इति श्रुतिसिडमीक्षणभावं दर्शयति तदिति त्रिभि: 'अग्रहीतात्मक' अहङ्काराध्यासरहितं अतएव संविमात्रेणाहताविमर्श: 'सर्वस्मिबपि' sRjyavizayIbhAvinAmarUpAnusandhAnAMza'pi 'किञ्चिदेव संपृक्तमिव अतएव 'आकाशादखेव' न तु घनं 'अतएव' शुद्धमेव धनमालिन्याभावाद्ब्रह्मैव 'चेत्यता' गच्छतीव सती 'सचेतश्चेतना' ईक्षणा वृत्यभिव्यक्तचैतन्यं त दुमुखी' तत्प्रधाना सती 'किञ्चिल्लभ्यतया' वाक्यविषयधर्मलाभेन तदा 'चित्रामयोग्या' . भवतीत्यर्थ: पश्चात्तु सैव वृत्तिश्चिराहत्या घनीभूता सम्यगेव 'आत्तकलना' सूक्ष्मप्रपञ्चात्मभावलक्षणपरिच्छेदग्राहिणी सती 'परं पदमपरिच्छिनभूमानन्दात्मभावं यदा विस्मरति तदा भाविहिरण्यगर्भाख्यसमष्टिजीवादिनामिका भवतीत्याह ध्नेति। ईदृशेक्षणाद्यात्मकचण्डी चिदादिनामकसमष्टिवृत्तिरूपधर्मामकशुद्ध ब्रह्माभित्रानां जानकाक्रियाणां तिमणां व्यष्टीनां महासरस्वतीमहाकाली महालक्ष्मीरिति प्रतिनिमित्तलक्षण्येन नामरूपान्तराणि । तादृशनामरूपविशिष्टदेवतात्रयसमष्टिवं प्रकृत्तिनिमित्तीकृत्य धर्मे चण्डिकेति व्य्व्हार्ः। एवं व्यष्टीनां वामा ज्येष्ठाऽतिरौद्रीति, पश्यन्ती मध्यमा वैखरीति, ब्रह्माविष्णुरुद्र इति रूपभेदेन, समष्टेरपि अम्बिका शान्ता For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परेत्यादि संज्ञा अनन्तास्तन्वान्तरादवगन्तव्याः । वितयसमष्टित्वादेवैषातुरीयेति शक्तिरहस्यादौ निर्दिश्यते । आचार्य भगवत्पादैरप्य क्तम् । गिरामाहुर्देवी द्रुहिणगृहिणीमागमविदो हरेः पत्नी पद्मां हरसहचरीमद्रितनयां; तुरीया कापि त्वं दुरधिगमनिःसीममहिमा महामाये ! विश्वं भ्रमयसि परब्रह्ममहिषि ! इति । अयमेव चार्थः प्राधानिकरहस्ये लक्ष्यालक्ष्यस्वरूपा सेऽत्यत्राऽलक्ष्यपदेन व्यक्ती क्रिस्स्य्ते। ईदृशानामरूपोपाधिकस्य शक्तिरूपब्रह्मण उपासनाप्रकाशकेषु बहुषु मन्त्रषु हावत्युत्तमौ, नवार्णः सप्तशती चेति ; तत्राद्यस्य चतुर्विशतिवर्णा(द्य)त्मत्वेऽपि व्यञ्जनानां खराङ्गत्वेन स्वातन्त्रणाक्षरसंख्या व्यवहारानुपयोगित्वेन 'एष वै सप्तदशः प्रजापतिर्यज्ञे न्वायत्त'(1)इत्यादाविवस्वरसंख्ययैव न्वार्न्न्ता। अर्णशब्दोऽपि वर्णपरः सुवर्णे स्वर्णव्यवहारदर्शनात्, वर्णशब्द एव च्युतकालङ्कारण वकारप्रतीकारादेशप्रयोगस्तन्वेष्वेवेति कश्चित् । तदवारस्तु devythrvshiirssopnissdi| तत्र हि 'सर्वे व देवादेवीमुपतस्थुः कासित्वं महादेवि' इति देवानां प्रश्ने सति 'सा ब्रवीदहं brahmasvarUpiNI'tyAdinA बहुप्रकारः सगुणनिर्गणस्वरूपभेदाभ्या~ देवोत्तरित मति ते देवा अब्रुवन्नित्यपक्रम्य 'नमो देव्यै महादेव्य' इति श्लोकमन्त्रेण ऋग भिश्च नमस्कारादिक (1) आय वयेति चतुरक्षरम् अस्तु थोषडिति चतुरक्षरं यजेति हाक्षरं ये यजामह इति पञ्चाक्षरं वडिति हाक्षरम् । एष वै मप्तदशप्रजापतियने न्वायत्त । za. a. 4 brA06 / 16 / For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (9) श्रीविद्यान्तर्गतमेव ऐं क्लीं ह्रौमिति वीजत्रयं त्रिकूटारहस्ये रुद्रयामले प्र्सिद्ध्म्। बालेति देव्याः रूस्खप विशेषः निर्वयं श्रीविद्यामुत्य, तत्रत्य कूटत्रयस्यैव रूपान्तरेषु वाक्कामशक्तिवीजेषु श्रुत्यन्तरेवाला(1)घटकत्वन प्रसिद्देषु शक्तिवीजमात्र प्रकारान्तरेण 'viyadIkArasaMyukta'mityAdinA (2) हृल्लेखात्मकत्वेनोवृत्य, तादृशवीजनयघटितो नवार्णो मन्त्र उद्धृत्ः। तथा 'वामाया ब्रह्मसूस्तस्मात् षष्ठं वक्तसमन्वितं सूर्यो वामश्रोत्रविन्दुसंयुक्तष्टात्तृतीयकः नारायणेन संमिश्रो वायुश्चाधरयुक्ततः विच्चे नवार्णकोऽणुः स्यान्महदानन्ददायक' इति । 'वाक्' वाग्भवबीजम् । (ऐं') 'मायाऽशक्ति: हल्लेखैव (ह्रीं) 'ब्रह्मसूः' कामः (क्ली) तस्मात् कामबीजात् तत्र प्रथमोपस्थितात् ककारात् 'SaSTha'makSaraM चकार:त इत्र ण' मुखवृत्तेन आकारण समन्वितं (चा) 'सूर्यो' मा 'अवाम थोत्रं पञ्चमस्वरः 'vindu'ranusvAra: (म) 'TAt'TakArAt 'तृतीयकोऽवर्णो डकारः स च 'नारायणेनाऽकारेण संमिश्र (DA) vAyu'ryakAraH स चा धरणाऽधरोठेन हादशस्वरेण युक्त: (ये) 'विच्चे' इति स्वरूपम् 'aNu'mantraH महतामुपासकानामानन्ददायक: ब्रह्मसायुज्यप्रद इति (2) वियदीकारसंयुक्तं वौतिहोत्रसमन्वितम् । अडेंन्दुलसितं देव्या वीजं सर्वार्थसाधकम् । वियत् हकारः वौतिहोत्रमग्निवौज रेफः । देव्या वीज हीं इत्याकारकम् । For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदर्थः । एतन्महिमातिशयो डामरादितन्त्र षु द्रष्टव्यः । मन्वार्थश्च त्त्रैव्। निर्धतनिखिलध्वान्ते ! नित्यमुक्त ! परात्परे । अखण्डब्रह्मविद्यायै चित्सदानन्दरूपिणि ! अमुसंदभ नित्यं वयं त्वां हृदयाम्बुजे । इत्थं विशदयत्येषा या कल्याणी न्वाक्स्स्री। अस्या महिमलेशोऽपि गदित केन शक्यते । बहना जन्मनामन्ते प्राप्यते भाग्यगौरवात् एतमर्थगुरोलचा तस्मै दत्त्वा च द्क्स्सिन्नाम्। आशिषं च परां लब्धा मन्त्रसिद्धिमवाप्नुयादित्यादि । अत्र प्रथमश्लोके सम्बुद्धित्रयं ततः चतुर्थन्तं ततः पुनः संबुद्धित्रयमिति सप्तभिः पदैः क्रमेण मन्त्र सप्तधा परिच्छेदः पदानां तत्तविभक्त्यंतता तत्तदर्थाश्चेति कथितं, तदुत्तरार्धेनाकाभितपदानामध्याहार उक्त: इतरत् स्प्स्स्त्त्म्। सच्चिदानन्दात्मकपरब्रह्मधर्मत्वादेव शतरपि त्रिरूप्त्व्म्। तत्र चिद्रूपा महासरस्वती वाग्वीजन सम्बोध्यते, ज्ञानेनैवाजाननाशाविधूतनिखिलध्वान्तपदेन तद्दिवरणं युक्तमेव, नित्यत्वं त्रिकालाबाध्यत्वं अतएवमुक्तत्वं कल्पितवियदादिप्रपञ्चनिरासाधिष्ठानत्वं, एतेन सद्रूपात्मकमहालक्ष्मीरूपस्य हल्लेखया सम्बोधनमिति व्याख्यातं, पर उत्कृष्टः सर्वानुभवसंवेद्य आनन्द एव, तस्यैव पुरुषार्थत्वात् 'आत्मनः कामाय सर्व प्रियं भवतीति (1) श्रुत्या तदितरेषामपि तदर्थवेनानन्दस्यैव सर्वशेषितया परत्वात् सच मानुषानन्दमारभ्योत्तरोत्तरं (2) शतगुणाधिक्येन (1) स्पष्टं चैतद् वृहदारण्यके षष्ठाध्यायस्य पञ्चमब्राह्मणे याज्ञवल्का मैत्रेयौस्म्बाद्रूप्। (2) वृहदारण्यके षष्ठाध्याये तृतीयब्राह्मणे सयो मनुष्याणांएराइः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्थै For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भौगः सम्पबतमः म मनुष्याणां परम आनन्दोऽथ ये शतं मनुष्याणामानन्दाः स एकः पितृणामित्वादि एष एव परम आनन्द एष brahmaloka ityntm| (ayameva क्रमस्तैत्तिरोयेऽष्टमानुवाके वर्णितः स एको ब्रह्मण Ananda' ityntm)| zrutau bahuvidho वर्णितः तेषु परमातिशायी स एको ब्रह्मण आनन्द इति परमावधित्वेनामात एव परात्परः, खात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिरिति पुराणं च । तेन आनन्दप्रधानन महाकालीस्वरूपस्य कामवीजन सम्बोधनमुक्तम् । चामुण्डाशब्दो हि मोक्षकारणीभूतनिर्विकल्पकात्तिविशेषपरः, तादर्थे चतुर्थी, चमु सेनां वियदादिसमूहरूपां डाति lar3अयोरक्याल्लाति आदते स्वात्मसात्कारेण नाशयतीति व्युत्पते: पृषोदरादित्वात् सर्व (1) सुस्थमित्याहुः । 'मया तवानोपहृतौ चण्डमुण्डौ महापशू' इत्यत्र पशूपदहिवचनयोः स्वारस्येनतूलमूलभेदेनाविद्यायकथनेन 'यस्माच्चण्डं चमुण्डं च गृहीत्वा त्वमुपागता चामुण्डेति ततो लोके ख्याता देवी bhaviSyasI'tyacApi तूलमूलाविद्ययोरादानमेव गृहीत्वेति पदैनानूद्य निर्वचनकथनादखण्ड ब्रह्मविद्ये त्येव चामुण्डापदस्यार्थी वर्णित इति सूक्ष्मदृशां र्ह्स्य्म्। विच्चे इति त वित् च इति पदत्रयात्मकं बीजक्रमणोक्तानां चित्मदानन्दानां वाचक मंबुध्यन्तम्, अस्य स्त्री I इत्यस्य हस्ते सति 'इ' है आनन्दब्रह्ममहिषि ! इत्यर्थ: वित्पदं ज्ञानपरं प्रसिद्धमेव चकारोऽपि (1) अकारस्य दीर्घत्व मूकारस्य ह्रस्वत्वं vibhktylopshcetyaadi| For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) त्वदीयं यत् तत्व तहिषयकं यद् ज्ञानं प्रमात्मकं तस्य सिद्धये निस्स्प्त्यै। (2) हौति तैत्तिरीयशाखायां मपंसकः सत्यपर इति योज्यं, अनुसंदध्महे इत्यादिः shessH। इत्यञ्च है महासरस्वत्यादिरूप! चिदादिरूप! चण्डिके! खां ब्रह्मविद्याप्रास्यथं वयं सर्वदाध्यायाम इति मन्त्रार्थः फ्लित्ः। तस्यायं sNgrhH। महासरस्वति चिते! महालक्ष्मि सदात्मके ! महाकाल्यानन्दरूप ! त्वत्तत्त्वज्ञानसिद्धये (1) अनुसंदध्महे चण्डि ! वयं त्वां हृदयाम्बुज इति । यद्यपि श्रीमित्येव वीज महालक्ष्मयाः प्रसिई न हृल्लेखा तथापि हकारशकारयोरूमत्वेन साजात्यानातीव भेदः अतएव ह्रीश्च ते लक्ष्मीश्च पत्नप्राविति श्रुतौ (2) शाखान्तरे ह्रीपदस्थाने श्रीपदस्य पाठः । एवं स कामबीज एव लकारस्य स्थान रेफयोजनेन कालीवीजतार(3)स्तयोश्चान्तस्थत्वेनैक्याब्रात्यन्तं भेद्ः। तन्त्रान्तरेषु कालीसरस्वत्योवास्तविकाभेदमभिप्रेत्य वीजयोर्वपरीत्याऽद व्यवहारोऽपि दृश्यत(8)इति द्रष्टव्यम् । अयं चार्थः प्राचीनैर्वर्णितप्राय एव स्म्य्क्प्रिस्स्कृत्योक्त्ः। वस्तुतस्तु लक्षणविरोधस्य छान्दसत्वेन पृषोदरादिपाठकल्पनया च समाधानस्याविशेषा पाठः शाखान्तर माध्यन्दिनीयादौ तु श्रीश्च ते लक्ष्मीश्च पत्नयाविति पात्थ्ः। (3) लौमिति कामवीजस्य क्रीमिति च कालीवीजस्य खरूपम् । (4) वक्ष्यमाएनवाणसाधनप्रकार चैतत्मचयिष्यते । For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) camyate adyate iti चामुः कर्मण्युण पृषोदरादित्वात् आदि खरस्य ह्विच्। (2) वेदान्तसूत्रेषु प्रथमाध्यायस्थद्वितीयपादस्य द्वितीयाधिक्र्न्न्। (3) तत्र हि अदनीयं जगत् अत्ता च परमात्मेति प्रतिपादितं तथाहि "यस्य ब्रह्म च । क्षत्रं च उभे भवत ओदन: मृत्यर्यस्योपसेचनं क इत्था वेद यत्र सः" इति कठबल्लीषु पठ्यते । अस्यार्थः "यस्य" ब्रह्मचवादिजगत् "ओदनः" अओदनखरूपमदनीयः पदार्थः "मृत्युः" सर्वप्राणिसंहारकच यस्य "उपसेचनं" संस्कारक दन्योऽपि प्रकार: मुव्च्ः। चमु अदन इति धातोश्चामुरदनीयः पदार्थः (1) स च ब्रह्मातिरिक्तः सर्वोऽपि अत्ताचराचरग्रहणादित्यधिकरण(2)तथा निर्णयात्(3)तं डापयति उड्डापयति न विशयीकुरुते ब्रह्ममात्रविषयिणीति यावत. अथवा चकार एकाक्षरनिघण्टुरीत्या चन्द्रवाचक आह्वादप्रकाशगुणयोगादिह ज्ञानपर आनन्दपरो वा सन् ब्रह्मव वक्ति, तदासमन्तान्मुण्डयतीति चामुण्डा; मुण्डनं नामाधारापचया न्यून । चामुण्डा, मुण्डन नामाधारापेक्षया न्यून्स्त्ताक्व्स्तुनिरास्:| शिरचर्मा तादिसामग्री, "इत्या" इत्यम्भूतं सर्वजगतामत्तारतङ्क: "वेद" जानातीति। अस्यां श्रुतौ कस्तावत् अत्ता अनादत्वेन प्रसिद्धोऽग्निरत्ता कर्मफलभोता त्वेन जीवो वा जगत्संहारकत्वेन प्र्मेख्रोवा। अनोत्त्र्म्। परमेश्वर एव अत्ता' कस्मात् 'चराचरग्रहणात्' श्रुतौ हिब्रह्मक्षत्रपदेन चराचरं यते तदत्तत्वं च नहीखरादन्यत्र सम्भवि साम्र्थ्याभावात्। अदनं चात्र न कवलवत् भक्षणं किन्तु स्वस्मिन् लयीकरणमेवेति त्त्र्त्य्निर्न्न्यात्। ब्रह्मातिरिक्त सर्वमेव जगददनीयमत्र चामुप्दार्थ्ः। For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) yasmin mantra yA देवता तन्मन्त्रकरणकहोम तद्देवतोद्देश्यक एव त्यागो विधीयते यथा "ye te zata"miti mance सविताबद्दश्यकः नचान नवार्णहोमे स्वाहाशब्दान्ते सर्वोत्तमायै चरमवत्तिरूपायै ब्रह्मविद्यायै इदमिति पेक्षया न्यूनतादात्मावतामेव केशानां वपने प्र्योगात्। गौर्3अपादीयभाष्ये तु शरीरराहित्यलक्षणमुण्डताया मुण्डकोपनिषत्रोक्त शरीरविशेषबत्ताया अमुण्डताबाच सत्त्वाचामुण्डात्वमित्यर्थ इत्युक्तम् । अथवा चामां बुद्धीनां सुखानां वा मुण्डमिव शीर्षमिव स्थिता, सर्वोत्तमा चरमसत्तिरूपा ब्रह्मविद्येति यावत् । अथवा (1) चण्डिकाररूपदेवता पर एव चामुण्डाशब्दः अतएव मन्त्रान्ते वह्विजावा (2) योजमेन होम चामुण्डाया इदमित्येव त्यामो विधिशब्दस्य मन्त्रत्वमित्यधिकरणब्यायमिडो खुज्य्ते। चतुर्थीवलाच्च बमः shbdsyaivaadhyaahaarH| बीजत्रयमप्यव्यय रूपं चतुर्यन्तमेव व्यष्टिदेवतात्रयवाचकमभेदद्योतक, तविशेषणं विच्चे इत्यग्यखण्डमव्ययं मोचनार्थक, स्वरादेराकतिगणत्वात्, मन्त्रस्य पदखण्डशो न्यासप्रकरणे अस्य युगलस्य विभजनं विनैव न्यास्विधानात्। भगमालिनी नित्या मन्वादिषु बहुषु तस्य प्रयोगमत्वेन तन्त्रोतार्थरीत्या निर्वाहाभावाच्च । ततश्च हे अम्ब ! बन्धनकारणीभूतामिमां ब्रह्मविद्योद्देश्यकस्त्यागो भवत्यतचामुण्डाशब्दोऽत्र देवता पर एव न ब्रह्मविद्या पर इत्याह अथ्वेति। (2) वडिजाया vaahaa। For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) अलङ्कारः परिकरः साभिप्राये विशेषणे सुधांशुकलितोत्तंसस्तापं हरतु वः शिव इति चन्द्रालोके । (2) तव्यपदस्य सूपादिपरत्व कर्णाटभाषायां नौते1ःखपरत्वं द्राविर्3अभाषायां पृष्ठपदस्य योनिपरत्व मञ्चीत्यस्य सुन्दरपरत्व 8 रज्ञु ग्रन्थिविसर्जनादिनामोचयेति स्त्रीसम्बोध्यकमोक्षप्रार्थनारूपो vishissttstdrthH| यदापि दक्षिणामूर्तिसंहितायां भगमालिनीति मन्त्रस्थदेवतागणनावसरे अमोघां चैव विच्चां च सथी क्लिनदेषतामिति पाठात् विच्चानामिका काचिद्देवतैवेत्यालोच्यते तदापि परिकरालङ्कारेण(1)साभिप्रायं चामुण्डाविशेषणं, मोचयतीत्येव तदर्थः । तस्मिनेवार्थे कर्णाटभाषाविगिरान्ध्रभाषाषिद्भिश्च शिष्टः प्रयोगेण शक्तिग्रहसम्भवात् । पृणीयादि बाधमानायतव्यानिति श्रुतौ तव्यपदस्य सूपादिभक्ष्यपरतायाः, नुवन्तं याञ्च यामुपैति श्रुतौ नौतर्दुःखपरतायाः, तासा वायुः पृष्ठे व्यवर्ततेति श्रुतौ पृष्ठपदस्य योनिपरतायाः, पढमञ्ची हंसपदमिति प्राकृतपिङ्गलसूत्रे मञ्चीत्यस्य सुन्दरपरताया, अन्यत्र च कर्णाटद्रविर्3आन्ध्रभाषाप्रसिध्यैव (2) शक्तिनिर्णयस्य बहुशोऽङ्गीकृतत्वात्, पिकनमाधिकरण(3)स्यैतदर्थमेव विशिष्य प्रवृत्तेहिचन्द्रोदयेऽस्माभिर्वर्णितत्वाच्च, भाषाणां संस्कृतापभ्रंशवेनापक्षिता) चान्धभाषायां प्र्सिद्ध्म्। (3) तदधिकरणसंग्रहलोको चेत्यमुदाजहार न्यायमालायां माधवः । कल्पाः पिकादिशब्दार्थो ग्राह्यो वा म्लेच्छरूर्3हितः कल्पयो ह्यार्थ प्वसिदत्वादनार्याणामनादरात् । ग्राह्या स्वेच्छासितिस्तु विरोधा. For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir darzane sati पिकनेमादिशब्दानां कोकिलाद्यर्थता त्त्ः। पिकमालभेतत्यादि पिकालम्भनचोदनावाक्येषु कोऽसौ पिकशब्दार्थो यस्यालम्भनं श्रुत्या विधीयते, न ह्यायाः कस्मिंश्चिदप्यर्थे पिकशब्दं प्रयुञ्जते, म्लेच्छास्तु पिकं कोकिलमाचक्षते ते च न प्रमाणमतो निगमनिरुक्तादिरीत्या पिकशब्दार्थः कश्चित् कल्पनीयः 'यद्यपि कोशेषु पिकशब्दोऽपि कोकिलपाये पठ्यते तथापि म्लेच्छप्रसिद्ध एव स बहुतरव्यवहृतस्तत्रोपनिवद्ध इत्यवधेयम्' शिष्टाशिष्टविरोधे विरोधाभावे निर्णायकत्वसम्भवाच्च, तन्वोतमन्वेषु भाषामियणस्यापि बहुशी दर्शनेन चरणायुधादिदैवत्यमन्त्रेषु पुंकोलीत्यादिशब्दानां कुक्कुटादिष्विव प्रवृत्तेश्चेति द्रष्टव्यम् । काल्यै लक्ष्मी सरस्वत्यै चण्डिकायै नमोऽस्तु ते अविद्यायापाशहृदयग्रन्थि विस्रस्य मुञ्च मामिति tu mntraarthsNprhH| rahasyatantre tu महावाक्यस्येव जीवब्रह्मणोरभेद एव मन्त्रस्यार्थ इत्युक्तं तबिवाहे गुरुचरणावेव शरणमिति दिक् ॥ अत्र प्रान्य्च्ः। तिसणा शिष्टप्रसिद्धिर्बलवती विरोधाभावे तु म्लेच्छप्रसिद्धोऽप्यर्थः स्वीकार्य एव, निगमनिरुक्तादिबलेनार्थकल्पनं तु तत्रैव सम्यक् यत्र म्लेच्छप्रसिद्याप्यर्थी न भास्ते। एवमत्रापि शिष्टा न हि कस्मिंश्चिदप्यर्थे विच्चे पदं प्रयुञ्जते आधाद्राविर्3आश्च तं मोचनार्थकमाचक्षतेऽतः शिष्टप्रसिद्धरविरुद्धा द्राविर्3आन्धप्रसिद्धिरण्यत्रार्थे प्रमाणं न तु विच्चे पदस्थान्यरीत्यार्थान्तरकल्पमं युक्त्मिति। अत्र शिष्टाः संस्कृतजाः म्लेच्छाः संस्कृतातिरिक्तभाषाव्यवहारिणः । For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) तथा च मन्त्रः । सम्वमग्नेः ! सूर्यस्य वर्चसागथाः इत्यादि यजुः saM0 a0 3 maM0 18 हे अम्ने ! व रात्री मपि देवीनान्तुरीययासहाभेदाऽविशेषेऽपि महालक्ष्मया एव प्राधानिकरहस्ये ऽसर्वस्याद्या महालक्ष्मी रित्यादिना तुर्यास्थाने गणनादितरयोः देव्योरेतज्जन्यत्वस्य कथनात्, महालक्ष्मीजननस्य पार्थक्य नाकथनाच्चोपास्य देवतायास्तुरीयत्वेपि तस्यां रजः प्राधान्येनेतरगुणयोन्यग्भावेनैव भावनमावश्यकमित्याहुः । तामेव च रीतिमाश्रित्य महालक्ष्मीबोधकहल्लेखाया एव नवाणे प्रधानवीजवादथर्वशीर्षतावमात्रेण पुनः स्वातन्त्रणोद्वारस्थापि प्राधान्यध्वननार्थत्वात् सप्तशतीस्तोत्रेऽपि प्रथमश्लोके विन्दुरहिताया अपि तस्या उद्धारेण समष्टिव्यष्टिभेदाच्चत्वारोऽपि मन्त्रा उद्धृतप्राया इति वदंतष्टीकाकारास्तदुवारप्रकारं देवीचन्द्रकलास्तवे दीक्षितः प्रदर्शितमेव लिखन्ति । यथा 'सावर्णि: सूर्य्यतनयो यो मनुः कथ्यतेऽष्टमः निशामय तदुत्पत्तिं विस्तरादतो म्म्'| अस्यार्थः, य: यकारादष्टमो हकारः सूर्य्यतनयोऽग्निः रेफः दिनान्ते सवितेजसोऽम्नौ निक्षेपण(1)पित्रास्य धनस्य पुत्र निक्षेपदर्शनेन तत्सादृश्यादग्नी सूर्यपुत्रत्वम् । वर्णे: सहिता सवर्णा अजामेकां लोहितशक्लकष्णामिति (2) श्रुतिप्रसिद्धामूलप्रकृतिः, तस्या वाचकत्वेन पुत्रत्वोपचारादिप्रत्यये सति सूर्यस्य वर्चसा समगथाः सङ्गत इति त्द्र्थ्ः। (2) प्रजामेकां लोहितशतकष्णां वद्री: प्रजाः सृजमानां सरूपाः ajo For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir leko जुषमाणोऽनुशेते जहात्येना भुक्तभोगामजोऽन्यः । खेताखतरे a0 4 maM0 5 अत्र अजामूलप्रकृतिः सा च रज. सत्वतमः स्वरूपरकाशलकष्णवर्णयसहिताऽतः स्व्र्न्न्त्य्च्य्ते। (1) अङ्गीकृतं चैतन्मन्त्रमयीमेव देवता ब्रुस्स्द्भिर्मीमाण्स्के। [2] वस्तुतस्त्वस्मिन् लोके सविन्दुकहलेखाऽप्युद्ध शक्येत्याह ब्य्न्विति। (3) पतिर्जायां प्रविशति सावर्णि रोकारः तेन निर्विन्दुको ह्रौंकार: सिद्धः, स मनुमन्चः कथ्यते ; देवीमन्त्रयोरभेदात् (1) तदुत्पत्ति तदवतारान् गदतो मम मुखात्रिशामयेति व्र्न्न्य्न्ति। पार्षवाक्यानां सर्वतोमुखत्वादस्तु कथञ्चिद् युक्त्मेवैत्त्। (2) वयन्तु ब्रूमः पम् गत्यादिष्विति धातोर्निशाममतोति व्युत्पत्या निशाम् चन्द्रविन्दुः, अयेत्येतावानेव धातुः पकिटकटीगतावित्यत्र प्रश्लिष्टस्थेकारस्य रूपं, सूर्य तनयशब्द एव वाऽऽवत्याविन्दुपरोऽपि ; जलमण्डले सूर्यकिरणानां प्रवेशेनैव चन्द्रारमतया परिणामेन 'पतिर्जायां प्रविशतीति (3) न्यायेन चन्द्रस्य सूर्यपुत्रत्वात् 'नवो नवो भवति जायमान' पलस्थामृचि योऽहां (8) केतुरुषसामग्र उदेति स एव देवेभ्यो भाग विदधत् पुनः पुनर्जायमानश्चन्द्रमा भवतीति कथनाच्च । (5) अपिच चतुर्थवरस्य वर्णे वा स्त्रीलिङ्गा गर्भो भूत्वेह जायते एतचि जायाया जायात्वं यदस्यां जायते पुनः । (8) नवी नवो भवति जायमानोऽकां केतुरुषसामैत्यग्रम् भागं देवेभ्यो विदधात्यायन् प्रचन्द्रमास्तिरते दीर्घमायुरिति पूर्ण ऋक्। (5) 2 वोजोबारमाह api ceti । For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावेन नदीसंज्ञाभावात् पञ्चम्यां य इत्येवंरूपम् ईकारादित्यर्थः दिग्योगपञ्चम्या ईकारात् परत इत्यर्थः । परित्यज्येति ल्यएलोपे वा पञ्चमी तेन तत्परतोऽष्टमो द्वादशस्वरः, विन्दुः पूर्ववत् इति वाग्भवोद्धारः ॥ अपिच 10 (1) यः अष्टम इत्येतयोरन्यतरस्य हिरावत्येकारात्परोऽष्टम ईकारात्पूर्वः कार्य इति वा, ईकारादष्टमः तस्मादपि विलोमाष्टम इति वा व्याख्येयं ततो मनश्चतर्टशस्वर: औकार:. तनयं ताक्षरीत्रपरकं दाख्याविद्या; एतां प्रकृत्य तन्वराजे ऽएषा वपुरकं दास्याऽदिति वचनात् । तन्वान्तरे त्वस्था एव चेतनोति नाम्। एतदुहारी yoginiitnce। शिवाष्टमं केवलमादिवीज भगस्य पूर्वाष्टमवीजमन्यत पर शिवान्त मनुयुक् त्रिवर्णा संकेत्तविद्या गुरुव्ध्ग्म्येति। 'शिवा' ईकार: शिव उकार इति वा तस्या 'अष्टम' तत्परतस्तमारभ्य वाष्टमं हादशखरात्मकं केवलं' विन्दुरहितं 'भगस्व' ऐकारस्य एकारस्य वा 'पूर्वाष्टम' ततः पूर्वेषु तमारभ्य वा विलोमाष्टमं चतुर्थखरात्मकं, शिवोऽनुखारोऽन्ते यस्य तत् ततो 'मनुयुक' चतुर्दशस्वरयुक्ता साक्षरीविद्यास्त्रीदेवत्या 'संकेतगम्या' गोपनीयेति तव्याख्यातारः तेन, 'ऐ I औं' इति विद्यासिद्धाति । अपिच, (2) अकारः सर्ववर्णाग्राः (1) अत्रापि पञ्चमौ दिग्योगे ल्यवलोपे वा पूर्ववत् विन्दूद्वारोऽपि पूर्ववत् एवमग्रेऽपि । (2) थीं vojasudharati api ceti| For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) Imiti kaamklaaviijm| (2) yavarga लकारः शवगइ क्षकारचेति कृत्वा कचटतपयशवर्गषु प्रत्येकस्मिन् पञ्चपञ्चाक्षराणोति सप्तवर्गेषु पञ्चविंशदक्षराणि भवन्ति नवभिर्भत पुनरष्टावशिष्टानि, तत्र ककारमारभ्य नवकगणनायां प्रथमनवकादिः ककारः द्वितीयनवकादिर्जकारस्तुतीयनवकादिर्धकारचतुर्थनवकादिलकारस्तमारभ्य प्रकाशः परम: शिव: हकारोऽन्त्यकलारूपो विमाख्यः प्रकीर्तितः अकारादि हकारान्तं माटकामण्डलं त्विदमित्यादिव्यवहारालकारस्य lakAra'ntarbhAvena क्षकारस्य संयुक्तत्वेन पार्थक्याभावादूनपञ्चाशदणं माटकामण्डलमिति पक्षे व्युत्क्रमेण गणनायां चतुर्थस्वरादष्टमः शकारः रेफेकारविन्दवः पूर्ववदिति रमावीजोद्दारः ॥ अपिच यो मनुः यकाराच्चतुर्दश ईकारो विन्दुश्चेति कामकलोहारः (1) अष्टम इति कादिनवकादिपरिभाषयैकपञ्चाशदक्षरं (2) स च क्षकारः रेफौकारविन्दुभिर्योगे नारसिंहोडारः । (3) गदतो ममेत्यत्र गकारः स्वरूपं, दतो दकारं परित्यज्य 'मम' पञ्चकद्दयं दशमो लकारः भौकारविन्दयोग वाराही क्षकारोऽष्टमः स च एकपञ्चाशवर्ण माकामण्डलमिति पक्षे सर्वान्तिमत्वादेकपञ्चाशतमः । सूर्यतनयो रेफ: मनुरौकारः विन्दुः पूर्ववत् एवं नारसिंहस्य क्स्सौण्वौज्स्योद्धार्ः। (3) ग्लौमिति वाराहीवीजं, लौमिति कामवीज गमिति गणपतिवीजं ca । For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) मेधासि देवि ! विदितेति चतुर्थाध्यायस्थमन्चे क्रमश ऐं स्खों श्रीं वीजानामुद्धार्ः। (2) अग्निमौले पुरोहित्म्। इषे वोर्जेवा। अग्न आयाहिवीत्ये। एतानि ऋग्यजुः साम्वेदानामाद्य्म्न्त्र्प्र्तीकानि। (3) साद्यस्कनामका .. वीजोहार्ः॥ यो मनु रीकाराच्चतुर्दश: ककारः तस्य लकारकारविन्दुयोगे काम्वीजोहार्ः। ग इति खरूपस्य विन्दुयोगे ग्न्न्प्तिवीजोद्दार्ः। सवर्णः सकारः आत्मन एव पुत्रत्वविवक्षायां स्वार्थे पर्यवसन्त्र इञ्, सूर्यतनयो यमो हकारः मनुरोकारः तत्परतो विसर्गान्तस्याऽनचिचेति प्रश्लेषेण परायाः प्रासादस्य तयोर्योगयोरप्युद्वाराद्रष्टव्याः ॥ एवमन्यत्रापि (1) 'मेधासि देवि ! विदिताखिलशास्त्रसार त्यत्र पादभेदेन वाक् सर्वमङ्गला लक्ष्मोणामुद्धारः । शास्त्रशब्दो वेदपरः शास्त्रयोनित्वादिति (वे. sU0 213 a.1 पा. 1) व्याससूत्रादिषु व्यवहृतः (2) अखिलशब्देन त्रयी, कथ्यते तत्र व्यञ्जनानामविवक्षितत्वादाद्यंतयोरकारद्वयं मध्य इकारः सिडः, वेदत्रयाद्याक्षराण्यपि क्रमेण तथैव, तेषांमध्ये हयोः क्रमेण सन्धी गुण सत्येकार: अवशिष्टयोद्युत्क्रमेण सम्धी वृध्या एकारः एवं साद्यस्किय पशुत्रयालम्भसाहित्यन्यायेन (3) मध्यभागे मिलितर्वेद एकसङ्घावर्त्तिनो बहवो यागाः श्रुतास्तत्र च "निकायिना पूर्वस्योत्तरेषु प्रवृत्तिः स्यात्" 8 / 1 / 18 इति जैमिनीयसूत्रेण पूर्व साधम्कृधर्माणां यथोत्तरेषु साद्यस्कष्वति देश: क्रियते तथाऽद्यवर्णाकारनिष्ठस्य पूर्ववृत्तित्वरूपधर्मास्योत्तराकार For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pyati dezo bodhya ataeva आदगुणः सूत्रवद वृदिरेचउत्यस्यापि प्रवृत्ती अ अ इति वर्णत्रयस्थ मध्यभागे मेल्न्म्। व्याकरणविरुद्धमप्येतदार्षवाक्योपोहलितत्वादाशीयत क्थ्न्य्चित्। (2) शन्ती देवीरभिष्टये इत्यथर्वणाद्यमन्त्रप्रतीकम । त्रयाद्याक्षररेव वाग्भववीजोत्पत्तस्तन्त्रराजे स्पष्ट कथनात्, तदिदनखिलशास्त्रसारत्वम् । एतेन ऋक्सामयोर्यजुषिसन्धिवशादुदीर्णं वीजं सरस्वति ! सकृत्तव ये जपन्ति । ते सत्यवाक्यमुनिवद्दिदितत्रदीका पाथवणादिकमवाप्य सुखीभवन्तीति श्लोकोऽपि व्याख्यात्ः। सत्यवाक्यो नाम मुनिर्भयेनैकारमात्रोच्चारणन वेदचतुष्टयमङ्गानि चाधिगतवानिति भगवतीपुराणस्थाया आख्यायिकाया: पृथ्वीधराचार्य निबन्धनात्, पाथवणादिकमित्यस्य शमिति (1) तत्प्रथमाक्षरमित्यर्थः सुखीभवन्तीति निश्चितं मुक्ता भवन्तीति यावत् ॥ दुर्गासि दुर्गभवसागरनौरसंगेति तद् द्वितीयचरणे भवः शिवः सकार: सागरो जलरूपो वकारः नौ असङ्गा व्यञ्जनसङ्गहीना इति च, तेन स्वौ इति सर्वमङ्गलाख्या दुर्गा । तदुत्तरार्दै 'श्रीः कैटभारि हृदयकलताधिवासा गौरि ! त्वमेव शशिमौलिकतप्रतिष्ठेऽत्यत्र श्रीरिति कण्ठरवेणवोइत्य तद्देवताध्यानस्थं विशेषण यं कैटभारीत्यादिना कधितं, भूयायो हिपद्माभयवरदकरा तप्तगाङ्गेयगौरी पद्माक्षी: पद्मनाभीरसिकृतवसतिः पद्मगा श्रीः श्रिये न, इत्यादितवानश्लोकस्य प्रपञ्चसारादौ कथनात् ; ur3अतस्य बीजत्रयस्य विन्दुयोगं For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) शशिना चन्द्रेण विन्दुनेति यावत् मीलो चूडायां कृता प्रतिष्ठा स्थितिर्यस्याः यद्वा शशी चन्द्रोविन्दुः मौलौ यस्याः सा शशिमौलिः अतएव कृतप्रतिष्ठा इति वा । एतस्य पूर्वोतपादवयेऽपि सम्बन्धः तेनोर्3अतवौजायेऽपि विन्दुयोगलाभः । 12 तन्त्रणाह शशिमौलीति (1) स्पष्टोऽर्थः ॥ अपिच, त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारस्वरात्मिकत्यत्र 'काऽककारेण सह र: रेफः स्वरात्मिका स्वरेषु चतुर्थवती अआत्माऽन्तरात्म-परमात्म-ज्ञानात्मनां चतुष्टयस्यात्मीपनिषदि पीठन्यासादौ च प्रसिद्धत्वात् ॥ 'स्वधा त्वमक्षरे नित्ये' इत्यत्र तकाराविवक्षया वमिति सुधाबीजं, विधामातात्मिकास्थितेति प्रणवमुक्ता अर्बमात्रस्थितानित्येत्यनेन कालीवीजप्रणवयोमानात्मकानुस्वारयोगमुपदिश्य 'यानुचार्या विशेषत' इत्यनेन तदन्ते नादोऽप्य इतः ॥ (1) अपिच यस्याः प्रभा वमतुलं भगवाननन्तो ब्रह्मा हरच नहि वक्तुमलं बलञ्च सा चण्डि के त्यत्र नवार्णमन्त्रगतानां चतुर्विंशतिवर्णानामुद्धारः । मन्त्रे हि आकाराद्याश्चत्वारः स्वरा एकारादिहयञ्च, एतेष्वाकार ईकार ऐकारच विराहता इति नव स्वराः चत्वारो विन्दवः, कचडता मादिपञ्चकं हकारचेति दशव्यञ्जनानि, तत्र चकारो हिरावृतः, विच्चे इति प्रथम (2) नवार्णमन्त्रगतचतुर्विंशतिवर्णानामुडारमाह apiceti । For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) bhagena युतोवान् भगवान् इति विग्रहमङ्गी कत्याह भग एकार इति। (2) हिरन्वय इति तेन यकारादुत्तरस्याप्यैकारस्य लाभः वस्तुतस्तु निरन्वयः तेन बलं तत्वञ्च वक्तुं नालमित्यत्रापि बक्नुमिति पदं संयोजयिष्यते । (3) आच चकारस्य तकाररूपत्वात् संहत्य चतुर्विशति: ; तेषु वमतुलमित्यनेन व्यञ्जनचतुष्टयं पञ्चमस्वरी विन्दुश्चेति षमा निर्देश:, अकारा उच्चारणार्थाः, भग एकार:(1) वातीति वान् शवन्तः तेन वायुर्यकार:, अनन्त आकारः, ब्रह्मा ककारः, ह र इति स्वरूपं, चकारोऽपि स्वरूपं, वक्तं वाग्भवम् ऐकारः तस्य हिरन्वय:(2), आचण्डिकैः 'आकारादिभिरिकारान्तः पञ्चभि(3)रीकाराभ्यां(4) च' महिता साचण्डिका, चण्डिकापदहयस्य तर्यस्वरवाचकस्य विरूपेकशेषः, इपदात् (5) खार्थे कप्रत्ययेनेकार एक एव, लं चं इति विन्दुद्दयस्य विईइरन्वयः, इत्थं चतुर्विंशतिवर्णाः । अनन्तादिपदत्रयस्य नवार्णमन्त्रद्रष्टऋषिपरत्वेनापि पुनरन्वयादक्षराणि ऋषयश्च यस्या देव्याः प्रभा किरणसमूहः ; बलं तत्वञ्च वक्तुं नालं वाचामगोचरः, साखिलजगत्परिपालनाय आसुरभयनाशाय च मतिं करोतु इत्यन्वयः । एवं तृतीयचरित्रे त्रिपाहायत्रीमन्त्रा vibhAgAnuSaNodbhavAstristrirAvaya'mAnA वक्ष्यन्ते ण्डिकैरिति आकार चकारानुस्खार डकारकाररित्यर्थः । (4) viruupaikshessprluptcnnddikaapdhyopsthitaabhyaam| (5) AcaNDItyatrAntimAt / For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) rudryaamle| सविशेषपरं साक्षात् चिच्छक्ति महिमाश्रयं, तात्पर्यगत्या तत्सर्वे निर्विशेष चिदाश्रयम । 13 तेच कात्यायनीतन्त्ररीत्या हाविंशतिरेव, तन्वान्तरेषु तिपुथ्योरधिकयोराम्नानाच्चतुर्विंशतिः, ते प्रकृतमन्त्रवर्णानामकैकस्योद्धारकाः परन्तु बहुकोशलेखनादिक्लेशसापेक्षत्वानेहतदायासः प्रदर्श्यते ॥ एवमन्यवाप्यबानुग्रहपावतातारतम्येन सर्वमिदं स्तोत्र मन्त्राद्वारगर्भितमेव दृश्यते । उक्तञ्च वेदाग्मे। निर्विशेषपरा मन्त्राः सविशेषपराश्च (1) ये प्रत्यध्यायं निगूर्3हास्ते तेनेयं सर्वतः प्र्ति। ईदृशबह्वाशयेनैव 'चक्षुष्मन्तोऽनुपश्यन्ति नेतरेऽतहिदो जना' इति रहस्योक्तिद्रष्टव्येति दिक् ॥ अयञ्च मन्त्रः, स्वतन्त्रोपास्यः सप्तशत्यङ्ग चेति, विप्रकारोपास्ति(2)मस्य केचिदाहुः वैपरीत्यात्, सप्तशत्यैव तु तद्विद्योपास्येति स्पष्टीकरिष्यतेऽनुपदमेव । उभयथापि नवार्णस्य संक्षेपेण साधनप्रकार इह वक्तव्य एवेत्युच्यते ॥ नवाक्षरस्य ऋषयो ब्रह्मविष्णुमहेश्वराः । छन्दांस्युक्तानि मुनिभिर्गायत्रुष्णिगनुष्टुभः ॥ देव्यः प्रोक्ता महापूर्वाः काली लक्ष्मी: सरस्वती । नन्दाशाकम्भरीभीमाः शक्तयोऽस्य मनोः स्मृता । स्याट्रक्तदन्तिकादुर्गाधामों वीज्स्न्त्तिः। अग्नियुः सूर्यास्तत्वं (3) फलं वेदत्रयोद्भवम् ॥ सर्वाभीष्टप्रसिध्यर्थे विनियोग उदाहृत्ः। ऋषिच्छन्दोदैवतानि (2) स्वतन्त्रोपासनाम् । (3) वायूरविस्तत्वमिति पाठान्तरम् । For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ziro-mukha-हृदि न्यसेत् ॥ शक्तिवीजानिस्तनयोस्तत्वानि हृदये पुनः । ह्रीं चण्डिकायै व्यस्तेन सर्वेण च स्स्द्द्न्ग्ग्को॥ एते पञ्चवर्णा: समस्तश्चैक इति षड्भिरङ्गुष्ठादिन्यासो हृदयादिन्यासश्च कार्य इत्यर्थः । खगिनी शूलिनीत्यादि पठित्वा shlokpnyck। पाद्यं कृष्णतरं वीजं ध्यात्वा सर्वाङ्गके न्यसेत् ॥ 'आद्यं वाग्भवं, श्लोकास्तु sptshtiistotrsthaaH| विश्वातीतमहामन्त्रात् प्रोच्च श्लोकचतुष्टयम् । ध्यात्वा सूर्य निभं वीज हितीयं सर्वतो न्यसेत् । 'द्वितीयं' ह्ल्लेखा। क्वचित्तु चरण त्रयस्यान्यथा पाठः 'शूलेन पाहिनो देवीत्यादिश्लोकचतुष्टयं पठित्वा सूर्यसदृशमिति' तेन तदेव विश्वातीतमहामन्त्रपदस्य व्याख्यारूपम् । सूर्यस्य हादशकलास्तापिन्यादयः तासु ककारादीनां क्रमेण हादशानां भकारादीनां व्युत्क्रमेण हादशानां च वर्णानां युग्मशो योगस्तब्डेषु विहितः तासु नवम्यां विखानाम्नयां कलायां झकारतकारयोर्योगसत्वेपि प्रकृते विश्वापदेन तकार एव विवक्षितः (1) तेन तकारशून्यं श्लोकमारभ्येत्यर्थः । कयापि विधया सप्तशत्यां तादृशस्य श्लोकमन्त्रान्तरस्याऽभावादेब मातिप्रसक्तिः, एक जग्राह केशेष्विति श्लोक हात्रिंशदक्षरात् परतो व्यञ्जनरूपी वा श्रूयत एव, इत्थं निशम्य देवानां वांसि मधुसूदन इति श्लोक थकारयोगन श्रूयते, हन्यमानं महासैन्य (1) विश्वातीतपदस्यार्थस्तु विश्वया विश्वोपलक्षितेन तकारेण अतीतो रहितो यो महामन्त्रः श्लोकात्मक iti । For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) द्वितीयाध्यायमन्त्रेषु मन्त्रत्वसामञ्जस्याय शूलं शूलादिनिष्कष्येत्यत: प्राक् कथित्पठ्यमान: तती देवाददुस्तस्यै स्वानि खान्यायुधानि चेत्यई श्लोकोऽधिकः स्खौकरिष्यते, ततश्च चुक्षुभुः सकला लोकाः इति श्लोकस्य 14 विलोक्यामर्षमुहहन अभ्यधावनिशुम्भोथेत्यत्राभ्यधावदिति पदच्छेददशायां तकारव्यक्तिरस्त्येव, चुञ्जमुः सकला लोका इति श्लोकस्तु पूर्वोत्तरमन्त्रयोरुत्तरपूर्वार्द्धरूपत्वादखण्डो मन्च एव न भवतीति कयापि रीत्या तकाराभावः शूलेनेति श्लोकमन्त्र एव, ततो देवा ददस्तस्याः इत्वईसद्भावपक्षे तु (1) चुचुभुरित्यस्य निरास: साम्प्रदायिकव्याख्यानत एवेति गुप्त रहस्यम् । सर्वस्वरूप इत्यादिश्लोकानां पञ्चकं पुनः पठित्वा स्फटिकाभासं दृतीयं स्वतनौ न्यसेत् । 'तीयं' कामवीजम् । अत्र प्रथमटतीययोर्वीजयोमहासरस्वतो महाकालीरूपयोः श्वेतकृष्णरूपत्वेपि वैपरीत्येन रूपनिर्देशो वास्तविकाभेदसत्वेन रहस्ये (2) वक्ष्यमाणं सरस्वत्याः कृष्णाङ्कविष्णुजनकत्व काल्याः श्वेताङ्गशिवजनकत्व चाभिप्रेत्येति बोध्यम् । ततः षडङ्ग कुर्वीत विभक्तीमूलमन्त्रकैः एकनैकेन चैकेन चतुर्भिर्युगले न च । समस्त न च मन्त्रेण कुर्य्यादङ्गानि षट् सुधीः ॥ अथ ध्यानं, मन्त्रत्वमप्यव्याहतं सेत्स्यतीति कथं शूलेन पाहौत्यत्रैव तकारशून्यत्व मत आह ततो देवा इति। (2) प्राधानिकरहस्ये viNshtyaadishloktrye| For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) अस्यानि च पादाच पास्यपादम, श्रास्यपादं दश यस्याः सा आस्यपाददशका, यहा आस्यपादस्य यद् दशकं तद् विद्यते यस्था इति अर्श पाद्यच् ; उभयत्रापि इन्दान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बन्ध्यते इति खड्ग चक्रगदेषुचापपरिघान् शूलं भुशुण्डी शिरः, शङ्क' संदधतीं करैस्त्रिनयनां सर्वाङ्गभूषाभूत, नीलाश्मद्युतिमास्यपाददशकां (1) सेवे महाकालिकां, यामस्तोत्स्वपित हरौ कमलजो हन्तुं मधु कैटभम् । अक्षस्रकपरश' गदेषुकुलिशं पद्म धनुःकुण्डिकां, दण्ड शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनं, शूलं पाशसुदर्शने च दधतीं हस्तैः प्रबालप्रभा, मेवे सैरिभमर्दिनीमिह महालक्ष्मी सरोजस्थिताम् । घण्टां शूलहलानि शङ्खमुसले चक्रं धनु: सायकान्, हस्ताञ्ज र्दधतीं घनान्तविलसच्छउतांशतल्यप्रभा, गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महापूमत्र सरस्वतीमनुभजे shumbhaadidaityaadiniim| इति ध्यात्वा मनसाऽतर्यागं कत्वा बहिर्यागमपि यन्त्र कुर्यात् । यन्त्रं य्था। लिखदष्टदलं par3AM कंकुमागरुचन्दनः पद्ममध्ये लिखेच्चक्रं षट्कोणं चण्डिकामयम् । षट्कोणचक्रमध्यस्थमाद्यं वीजत्रयं न्यसेत् पूर्वादिकोणषटकेतु वीजान्यन्यानि विन्यसेत् । परिभाषया दशेत्यस्यास्ये पादे चान्वयः तेन दशास्यां दशपादां चेत्य्र्थ्ः। दशवक्ता दशभुजा दशपादाञ्जनप्रभेति rhsyaat। For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ra वीजानीत्यनेन अन्येषामपि विन्दुयोगेनैव लेख उक्तः, लेखस्तु प्रादक्षिण्येन दक्षिणाहामान्तमिति नेय्म्। एवं कला जपलक्षचतुष्क तद्दशांशतः पायसाब्रेन जहुयात् पूजिते हेमरेतसि । इदमेकं पुरश्चरणम् । अथवा आखिनस्य सितपक्षे प्रारभ्याग्नितिथिं सुधीः अष्टम्यन्तं जपलक्षं दशांशं होममाचरेत् । अग्नितिथि: प्रतिपत् प्रथमां पिवते वहिदितीयां पिवते र्विरित्याधुक्तोः। उभयत्र मन्वान्ते स्वाहायोजनेन होमः, तर्पणन्तु मन्त्रान्ते चण्डिका ढप्यविति योजनेन । अयमुभयविधोऽपि जपः सप्तशतीस्तोत्रेण संपुटीकृतो विधयः । तदुक्त डामरतन्त्रे । मार्कण्डेयपुराणोक्त नित्य चण्डीस्तवं पठन् पुटितं मूलमन्त्रस्य जपेनाप्नोति वाञ्छितमिति (1) / पुटितमिति पाठ क्रियाविशेषणं 'पुटितं' स्वसंपुटाकारता तथा च स्तवो यथा मूलमन्त्र जपस्य संपुटाकारो भवति तथा पठनान्मूलजपस्य यहाञ्छितं फलं तसिध्यतीत्यर्थः, ततश्च स्तवीय ऋष्यादिन्यासपूर्वकं चरित्नत्रयं पठित्वा मध्ये स्वसङ्कल्पितसङ्ख्याऽनुसारेण सहस्रादिसङ्ख्याकनवाणे जपित्वा पुनश्चण्डीस्तवं पूर्ववत् पठेत् परन्वेतदन्ते पुनर्मूलमष्टोत्तरशतमात्र जया निवेदनादिकं कुर्यात् अयं जपोऽङ्गभूतो (1) मार्कण्डेयपुराणोक्तं चण्डौस्तवं मूलमन्त्रस्य पुटितं सम्पुटाकारो तथा स्यात्तथा पठन् सन् जपेन पाठेन वाञ्छितं फलमानोतीत्यन्वयः । For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) प्रयाजादयो हि दर्शपौर्णमास क्रतुस्वरूपपीष्कल्यायैव विवीयन्ते दर्शपौर्णमासफलेनैव च तेषां फलवत्वं, न न प्रधानसंख्यायामुपयुज्यत इति vishessH। तदप्यक्तं तत्रैव चरित्रत्रयस्य ऋष्यादीनुक्वा, एवं संस्मृत्य ऋष्यादीन् ध्यात्वा पूर्वोक्तमार्गतः सार्थस्मृतिपठेच्चण्डीस्तवं स्प्स्स्त्त्प्दाक्स्स्र्। समाप्ती तु महालक्ष्मी ध्यात्वा कत्वा षडङ्गकं जदष्टशतं मूलं देवतायै निवेदयेदित्यादि । केचित्तु मूलमन्त्रस्यजपन पुटितं चण्डीस्तव पठनिति प्रथमश्लोकं योजयन्तचरमश्लोके पुनर्विधानं संख्यामाचपरमिति मन्यमानाः सप्तशतीस्तोत्रस्यैव मूलेन संपुटिताकारी विधीयत इत्यङ्गाङ्गिभाववपरीत्यमिच्छन्ति । तदयुक्तम् । बहुषु तन्त्रेषु नवार्ण प्रवत्य तत्प्रकरण सप्तशती पाठविधानेन भवार्णजपस्य प्राकरणिकत्वेनान्याङ्गत्वायोगात् । तत्र विद्यमानाया अपि स्तोत्रफलश्रुतेः प्रयाजफलश्रुतेर्वसन्तमेव नाम च रुन्ध इत्यस्या इवाविवक्षितार्थकत्वात् (1) / मरीचिकल्पे रात्रिसूक्त जपदादौ मध्ये चण्डीस्तवं पठेत् । प्रान्ते तु जपनीयं वै देवी सूक्तमिति क्रमः । एवं संपुटितं स्तोत्रं पूर्वोक्ता तु तेषां स्वतन्त्र किञ्चित् फलमस्ति, फलवत्सबिधावफलं तदङ्गमिति न्यायात्, तथाच यथा दर्शाद्यङ्गत्वात् तत्र वसन्तमेवर्तनाम चेत्यादिप्रयाजफलश्रुतिरविवक्षिता तथात्र नवार्णाङ्गभूतसप्तशतीस्तोत्रफलश्रुतिरप्यविवचितेति भावः । For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) अत्रेदं तत्वम् । नवार्णसप्तशतीमन्वयोः प्रधानोपसर्जनभावेन प्रकारद्वयमस्ति, तत्र नवार्णस्य प्रधानत्वं सप्तशत्यास्तदङ्गत्वमित्येक: प्र्कार्ः। सप्तशत्याः प्रधानत्वं नवार्णस्य च तदङ्गत्वमित्यन्यः, तत्र यः साधको नवाणदीक्षां ग्वाति नवार्णमेव वा प्रधानतया स्वीकरोति तेन पूर्वोक्तविधानेन पूर्वोत्तमन्चे नवार्णदेवताः सम्पूज्य तदङ्गत्वेनाद्यन्तयोः सप्तशत्याः पाठः कर्त्तव्यः, यस्तु सप्तशती मालामन्त्र एव दीक्षितस्तामव वा प्रधानतयोररीकरोति तेन फलदायकमित्यनेन वैदिकसूक्तहयेन संपुटितायाः सप्तशत्याविधानाञ्च (1) परन्त्वन्दारम्भणीयेष्टिव(2)बवार्णस्य स्तोत्रजपप्रारम्भमात्राङ्गत्वं जपाधिकारितावच्छेदकत्वं चेति (बोध्य्म्)| रहस्यं तु कोलकाध्यायस्पष्टी भ्विस्स्य्ति। अत्रापेक्षित: सामान्यविधिरन्ये विशेषा अपि कल्पवल्लीकारैरुता इति तत एव सर्वमवगन्तव्यम् । इति न्वार्न्न्निर्न्न्य्ः। द्वितीयस्तु चरिचयात्मिकः श्लोकसमूहरूपो म्न्त्र्ः। स च वामनपुराणदेवीभागवतमार्कण्डेय रहस्योक्तप्रकारेण तदुक्तयन्वे नवार्णयन्त्र एव वा सप्तशती देवताः सम्पूज्य तदङ्गत्वेनाद्यन्तयोनवार्णमन्त्र जपित्वा यथाविधानं सप्तशतीपाठः कार्य इति । (2) दर्शपूर्णमासावारपस्यमाणोऽन्वारम्भणीयामित्यासलायनसूवाद दर्शपूर्णमासाभ्यां प्रागवारम्भणीयानामष्टिः क्रियते तस्याश्च पूर्वोक्तयागप्रारम्भमात्राङ्गत्वमिति वृत्तिवन्मतं, यागकर्तपुरुषसंस्कारकत्वमिति च भाष्यकन्मतमिति स्पष्ट नवमाद्यपादीयकादधिकरणे मौमांसायाम् । For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) इदानीन्तनमुद्रितपुस्तकेषु क्वचिदशोत्यध्यायोत्तरं देवीम्हात्मामुप्ल्भ्य्ते। (2) क्रतुस्वरूपपोष्क ल्यायव यो पुराणादिषु लक्ष्मीतन्वादिषु च बहुविध उपलभ्यते तथापि मार्कण्डेयपुराणस्थ एव त्रिसप्तत्यध्यायोत्तरं Sar3अशीति तमाध्यायान्तमभिव्याप्तः(1) सावर्णि: सूर्य्यतनय इत्यारभ्य सावर्णिभवितामनुरित्यन्तस्त्रयोदशभिरध्यायः परिछिद्रः लोकसमूहात्मको मालामन्त्रत्वेन ग्राह्यः पूर्वोक्तडामरतन्त्रवचनात् । वाराहीतन्त्र-कात्यायनीतन्त्र-मरीचितन्त्र-हरगौरीतन्त्र-लक्ष्मीतन्त्रादीनां बहूनामैक्यकण्याच्च तस्यैवात्युत्तमत्वसिडेः तस्य पुरुषार्थत्वेन क्रत्वर्थत्वादिना (2) च पाठादिविधिमूल एव द्वादशेऽध्याये प्रदर्शयिष्यते, तन्त्रान्तरेषु च बहवो विधयः । अस्य सप्तशतीति व्यवहारस्तु न लोकसंख्यया तेषां षट्च्छतीतोऽपि न्यूनत्वात् । नापि कवचादित्रयरहस्यत्रययोर्मेलनेन । स्ण्ख्याधिक्याप्तेः। तस्माच्छकार सकारयोरभेदात् सप्तानां सतीनां देवीनां प्रतिपादनादेव तथा व्यवहारो neyH। तुरीयका महाकाल्यादित्रयं तनिर्मितमिथुनत्रये देवोत्रयं चेति सप्तानामेव प्राधानिकरहस्ये प्रतिपादनादिति केचित् । तचिन्त्यम् । नन्दजारक्तदन्तीशताक्षीशाकम्भरीदर्गाभीमाभ्रामरीत्येतेषामपि विधीयते स क्रत्वर्थः । पुरुषप्रौतये विधीयमानो यः स पुरुषार्थः । बलिप्रदाने पूजायामित्यादिवाक्य सप्तशतीपाठस्य क्रत्वर्थत्वम्, न तेषां दुष्क तं किञ्चिदित्यादिभिश्च पुरुषार्थत्वम् । For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तानां रूपाणां मन्त्र एव प्रतिपादनेन विनिगमनाविरहात् संख्याधिक्यापतेः, तस्माज्जपे एकमन्त्रात्मकस्यापि मालामन्त्रस्य होमाङ्गेन सप्तशतधा विभजनाच्छतरुट्रियस्येवकानेकमन्त्रात्मकत्ये विरोधाभावात्तथा व्यव- 17 हारोपपत्तिः (1) मन्ह विभजनेऽपि यद्यामलवाराहीकात्यायनीतन्त्राणां वैमत्य तत् तन्मन्वव्याख्यानावसरे प्रिह्रिस्स्य्ते। यद्यपि कात्यायनीतन्वे पञ्चशतोत्तरमष्टसप्ततिः श्लोकाः यामलेल्वे कोनाशीतिः वारायां तु सार्धाष्टाशीतिः कथिताः, उपपदाते च वेदे शाखामदेनेव पुराणषु कल्यभेदेन मनुपराशरहारीतादीनां वृद्धतरुणभेदेन तत्तत्म्मतिवलक्षण्यवत्पाठवलक्षयेऽपि प्रामारसं, ततश्च कवचस्य सार्दा: पञ्चाशदलायास्त्रयोविंशतिः कीलकस्य लघुगुरुभेदेन हैविध्यादाद्यस्य caturdazAM'tyasya त्रयोविंशतिरित्येतेषां श्लोकानां वाराहीतन्वानुमतस्तोत्रश्लोकः सह मेलनेनैकोनासप्तशतीसम्पद्यते, रहस्यत्रयस्याङ्गत्वे प्रमाणाभावेन तन्मेलनस्थाप्रसक्ते: एकन्यूनाधिकभावस्यान्तरत्वेन तदनादरेण व्यवहारस्य पञ्चाशत्पीठरूपिणीति ललितानाम व्याख्यानावसरेऽस्माभिः समर्थितत्वात्, kAtyAyanItantroktavibhAga'pi योरन्त्ययोरिवैकस्य श्लोकस्यावृत्तेरपि सुवचवादा; तथापि जपत्सप्तशती चण्डौं कृत्वा तु कवचं पुरेत्यादिना कवचमेलनाभावेऽपि सप्तशतीत्वप्रतीते: (1) सप्तशतीव्यवहारोपपत्तिः केचित्त मेकतन्त्र दन्त्यतालव्योभयविशिष्टनामदयव्याख्यानादुभयमेव नाम वरमित्याहुः । For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कोलकदयप्रतिपाद्यस्यार्थस्याङ्गत्वेऽपि तयोरङ्गत्वे रहस्यवदेव मानाभावाञ्चोक्त एव प्रकारो निर्दोषः । कवचं वीजमादिष्टमर्गलाशक्तिरिष्यते कीलकं कीलकं प्राहुः सप्तशत्या महामनोरिति गौर्3अपादकृतवचनादङ्गत्वेऽप्यदोष इति। यानि तु क्वचिद्देश सार्दानि षट्छतानि क्वचित्तदधिकान्यपि लोकानां पठ्यन्ते तानि कात्यायनी भगवत्येव जानोते परन्तु तन्त्रत्रयेऽप्यदृष्टानीति दिक्। एतस्यैवोत्तमत्व तु त्न्त्रान्त्रे। यथाश्वमेधः क्रतुषु देवानाञ्च यथा हरिः स्तवानामपि सर्वेषां तथा सप्तशतीस्तवः । तत्रापि कलावतिप्रशस्त: 'कलो चण्डीविनायकाविति' वचनात् । वाराहीतन्त्र । सर्वेषां स्तोत्राणां परशुरामशापमुक्ता तहिरहितानि कतिचिहणितानि, भीष्मपर्वणि यागीता सा प्रशस्ता कली सुग्। विष्णोर्नामसहस्राख्यं म्हाभार्त्म्ध्य्ग्म्। चण्डयास्सप्तशतीस्तोत्रं तथा नाम सहस्रकमित्यादि, भार्गवाख्येन रामण शतान्य न्यानि कारणादित्यं तेन, यद्यपि तन्त्रान्तरे ऽस्यापि स्तोत्रस्य शिवशापः कीलनं चेति सिद्धिनिरोधकावुतौ तथापि तत्रैव शापोहारोकीलनयोः कर्मविशेषयोस्तदङ्गत्वेन सत्करणविधानादकरण सिद्धिविरहोत्या तदावश्यकत्वपरौ तावर्थवादी, तत्र शापोडारी यथा ; त्रयोदशप्रथमौ हादशद्वितीयौ एकादशतीयौ दशमचतुर्थी नवमपञ्चमावष्टमषष्टावध्यायौ पठित्वा सप्तममध्यायं हिःपठेदित्याकारक: प्र्योग्ः। उत्कीलनं य्था। आदी मध्यमचरित्रं पठित्वा ततः प्रथमचरित्रं, ततस्तृतीयचरित्र प्त्थेदित्याकार्क्ः। अन्त्या13dyA112 बिरुद्र11 त्रिश्दिग10ध्वाकेट विश्भपतवः । For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) यस्यैकपाठाऽवसरी नास्ति तस्य madhyamacaritramAtrapaThanamapyabhya'nujJAyate रहस्याध्याये यथा 'एकेन वा अश्वोऽश्व इति सर्गाणां शापोडार मनोः क्र्म्ः। उत्कीलने चरित्राणां मध्याद्यान्त्यमिति क्रमः । अङ्गो न्व्क्ः। 18 इषुः पञ्चमः । इभोऽष्टमः । ददाति प्रतिगृह्णाति नान्यथैषा प्रसिद्दयतीति विहितं दानप्रतिग्रहनामक महोत्कीलनं तु कोलकाध्यायव्याख्यावसरे vishdiikrissyte(1)| एवं सम्प्रदायज्ञस्य निर्दोषमुत्तमं कलौ शीघ्रसिद्धिदमिदमिति सिद्धम् । एतहाचनक्रमो वाराहीत्न्ते। यावन्न पूर्यतेऽध्यायस्तावन्न विरमेत्पठन् । यदि प्रमादादध्याये विरामो भवति प्रिये। पुनरध्यायमारभ्य पठेत्सवं मुहुर्मुहुः । अनुक्रमात् पठेदेव शिरःकम्पादिकं त्यजेत् । न मानसं पठेत् स्तोत्रं वाचिकन्तु प्रशस्यते ॥ कण्ठतः पाठाभावे तु पुस्तकोपर्यापि वाचयेत् ॥ तल्लेखनेऽपि विशेषः । न स्वयं लिखितं स्तोत्रं नाब्राह्मणलिपिं पठेत् इति । यत्तु । आधार स्थापयित्वा तु पुस्तकं वाच्येत्त्त्ः। हस्तसंस्थापनादेव भवेदई फलं ध्र वमिति । तस्य व्यवस्थापि तत्रैव । पुस्तके वाचनं हस्ते सहस्रादधिकं य्दि। ततो न्यूनस्य तु भवेहाचनं पुस्तकं विना। सहस्रान्यूनमन्त्रस्य पाठसत्वे तु पुस्तक मध्यमेन नैकेनेतरयोरिह' इति, न च तादृक् पुरुषः शापोद्धारोल्कीलने कत्तुं शक्नुयात्, अत: समग्रप्रयोग तयोरादावेकवारमवावश्यकत्वं न तु पुनः पुनः पठने इति वहवः, सर्वत्रैव नावश्यकत्वमिति नीलकण्ठः । For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vinaiva वाचनम् । तदभावे (1) आधारे पुस्तकस्थापनेनैव वाच्न्म्। सहस्राधिकस्य तु पाठसत्वेप्याधारस्थापिर पुस्तकोपर्येव वाचनमिति वचनार्थः । प्रकृतस्तोत्रस्य सहस्रान्य नत्वात्तत: कृताञ्जलिपुटः स्तुवौतचरितैरिमैरिति वैकृतिकरहस्ये विधानाच्च पाठाभावे पुस्तकस्याधारस्थापनेनैव वाचन ; कण्ठपाठीकृत्य पुस्तकं विनैव तु कृताञ्जलितया पठनमुत्तममिति द्रष्टव्यम् । अत्र सहस्रशब्देन द्वात्रिंशत्स्वरात्मिकस्यकैकानुष्टुप्वकल्पनेन ताटशानुष्टुप् छन्दः सहस्रं ज्ञेयमितिस्पष्ट शक्तिसङ्गमतन्त्रराजे, द्वात्रिंशतावरैर्युक्त एको ग्रन्थो निग्द्य्ते। स एव गदितः श्लोकस्तारानेत्रसमुद्भव ! इत्यादिना, तेन गद्यात्मकमालामन्त्रेष्वप्यस्य नियमस्य प्रसरो ज्ञेयः । स्तोत्र पूर्वोत्तरभागपाठाभावे नष्फल्यादिवचनानि शक्तिसङ्गम एव द्रष्टव्यानि ॥ ऋषिच्छन्दोदेवतादि पठेत् स्तोत्र समाहितः । यत्र स्तोत्रे न दृश्येत प्रणवन्यासमाचरेत् । डामरे । सप्तशल्याश्चरित्र तु प्रथमे पद्मभूर्मुनिः । छन्दो गायत्रमुदितं महाकाली तु देवता ॥ वाग्वीजं पावकस्तत्व धम्मार्थे विनियोजनम् । मध्यमस्य चरित्रस्य मुनिविष्णुरुदाहृतः ॥ उष्णिक्छन्दो महालक्ष्मउर्देवता वीज्म्त्त्रिजा। वायुस्तत्त्वं धनप्रास्यै विनियोग उदाहृतः । उत्तमस्य चरित्रस्य ऋषिः शङ्कर ईरितः ॥ त्रिष्टुप्छन्दो देवतास्य म्हापूस्र्स्व्ती। कामोवीजं रविस्तत्वं कामार्थे (1) सदभावे knntthsthpaatthaa'bhaave| For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viniyojnm|| ह्रीं चण्डिकायै व्यस्तेन समस्तेन स्स्द्द्न्ग्ग्को। वाक् अट्रिजा काम इति नवार्णप्रथमवीजनयध्यानादिकं नवार्णवत् । अस्य पुरश्चरणस्वरूपं मरीचिकल्पे । कृष्णाष्टमी समारभ्य यावत्कृष्णचतुर्दशी । वृद्धा कोत्तर- 18 याजाप्य पूर्वसंपुटितन्तु त्त्। एवं देवि मया प्रोक्त: पौरश्चरणिकः क्रमः । तदन्ते हवनं कुर्यात् प्रतिश्लोकेन पाय्स्म्। रात्रिसूक्तं प्रति ऋचं तथा देव्याश्च सूक्तकं, hutvAM'te प्रजपेत् स्तोत्रमादौ पूजादिकं मुने, इति 'पूर्वाभ्यां' यूर्वोक्ताभ्यां रात्रिसूक्त देवीसूक्ताभ्यां संपुटितं, प्रतिश्लोकैनेति मन्त्रविभागोपलक्षणम् । कात्यायन्यादितन्त्रोक्तसप्तशतीविभागग्रन्थस्य हवनादिविधि प्रतिवाक्यशेषत्वेन तेनैव वैधपदस्यार्थनिर्णयावश्यम्भावात् । यत्र दुःखेनेत्यादेः( ) स्थलान्तरस्थस्याप्यग्निहोत्रादिविधिशेषतास्वीकारण स्वर्गपदार्थनिर्णयस्य वैदिकसम्मतत्वात् । होमसंख्या तु स्तोत्रस्य त्रिरावृत्तिरूपति वृताः । रात्रिसूक्तदेवीसूक्ते ऋग्वेदेशाकल्यसंहितायां प्रसिडे । तथेत्यनेन जपोक्तक्रमः संपुटाकारो निर्दिश्यते, तच्छब्दस्य पूर्वपरामर्शित्वात् । तस्य श्लोकपूरणमात्रार्थत्वं तु द्वाभ्यासपि सूक्ताभ्यां त्रिरावृत्त सप्तशती होमोत्तरमेव पाठक्रमानुसारेण होमः । विश्वेश्वरौं जगदात्रीमिति स्तवो रात्रिसूक्तम् । ममो देव्य महादेव्या इति स्तवो देवी सूक्तमिति कश्चित्, तन्न प्रतिश्लोकेन प्रति ऋचमिति प्रतिनियतनिर्देश (1) यन्त्र दुःखेन सम्भिन्न न च ग्रस्तमनन्तरम् अभिलाषोपनीतं च तत्सुखं स्वः पदास्पदम् । For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विरोधात्, ऋक् सूक्तादिशब्दानां वैदिकमन्वेष्वेव रूढ्या प्रसिद्धेः, मत्स्यसूक्तमित्यादिक्वाचित्कतान्त्रिकव्यवहारस्य केवलयौगिकत्वेनोपपत्तेः, तेन ऋक्पदस्य श्लोके लक्षणत्युक्तिरपि साहसमा समुद्रमनोध्यानादिविधौ हहद्रथंतरपदयोः प्रतिनियतनिर्देशवलादेव लक्षणाव्यवस्थाया इव प्रकृते लताया एव शतो vyavasthAdAya'sya कैमुतिकन्यायेनैव सिद्धेः। य्दिवेव्मालोच्य्ते। विश्वेश्वर्यादिकं सूक्तं दृष्ट' तद् ब्राह्मणा पुरा। स्तुतये योगनिद्राया मम देव्याः पुरन्दर ! महिषान्तकरीसूक्तं सर्वसिद्धिप्रदं त्था। देव्याययादिकं दिव्यं दृष्ट देवैः महर्षिभिः । देवि प्रपबार्तिहर! प्रसीदेत्यादिकं त्था। नारायणीम्तुति म मूक्तं परमशोभनम् । अमुष्थाः स्तुतये दृष्ट' ब्रह्माद्यैः सकलैः सुरैः ॥ नमो देव्यादिकं सूक्तं सर्वकामफलप्रदमिति विशकलितवेषण(1) पाञ्चरात्रलक्ष्मीतन्त्र व्यवहारदर्शनादेतेषां स्तोत्राणामपौरुषेयत्वसिद्धान्ताच्च सूक्तचव्यवहारो युज्यत एवेति ; तदा कात्यायनीतन्त्रमते विश्वेश्वरीमिति श्लोकात् पूर्व ब्रह्मोवाचेत्यस्य पाठाभावात्तदुत्तरमेव तत्पाठाच्च tva'svAhatyArabhyaiva स्तोत्रारम्भः तस्य च योगनिद्रात्मकराविदैवत्वत्वान् मरोचितन्त्र रात्रिसूक्तपदेन निर्देश इति समाधेयम् । परन्त्वेतत् तन्त्रमनुसरता विश्वेश्वरीमिति श्लोकोऽङ्गहोमदशायां न होतव्यः, स्तोत्रान्तिमश्लोकस्य (2) द्वेधाविभागोऽपि (1) स्पष्टतया । (2) प्रबोधञ्च जगत्स्वामी नौयतामच्युतो लघु बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ityasya । For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir na कार्यः, देवीसूतोऽपि त्रेधाविभागोऽङ्ग होम न विधेयः, प्रधानविशेषस्याङ्गविधावनन्वयेन प्रति ऋचमिति पदे ल्क्स्स्न्नाक्ल्प्ने(1)मानाभावादित्य्व्धेय्म्। एवं सिदमन्त्रस्य क्रोर्3अतन्त्र । प्रत्येकावर्त्तनं देवि ! हयमेधन सम्भितम् । 20 विरावृत्त्यालभेत्कामान् पञ्चासत्यारिपून् ज्येत्। काम्ये तु प्रयोग विशेषः । कात्यायनीतन्वे । एकावृत्तादिपाठानां प्रत्यहं पठतां नृन्नाम्। संकल्पपूर्व संपूज्य न्यस्याङ्गेषु मनून् सकृत् । पश्चाबलिप्रदानेन फलं प्राप्नोति मानवः । बलिश्च ब्राह्मणादिभेदेन व्यवस्थयोक्त: कालिकापुराणे द्रष्टव्यः, तत्राशक्तानामपि तत्र v। कूष्माण्डमिक्षुदण्डञ्च मद्यमासवमेव च । एते बलिसमा प्रोक्तास्तप्तौ छागसमाः स्दा। छागसमाः पञ्चविंशतिवर्षावस्थायिटप्तिजनकाः, अआविकानां रुधिरैः पञ्चविंशतिवार्षिकीम् । तृप्तिमाप्नोति परमां शार्दूलरुधिरैस्तथेति तत्र वोक्तः । वस्तुतस्तुनहिंस्यादिति निषेधस्य संकोचमन्तरणव छागसमानहप्तिसम्भवै छागबलिआह्मणैर्न कार्य एव । एवं मद्यासवे अपि न देये, वरं प्राणाः प्रगच्छन्तु ब्राह्मणो नार्पयेत् सुरामिति, ब्राह्मणो मदिरां दत्वा ब्राह्मण्यादेव हीयत इति च वृह्त्स्न्ग्ग्म्त्न्त्र्व्च्नात्। अतएव तत्प्रतिनिधिरपि कालिकापुराण स्मर्यते । अवश्य विहितं यत्र मद्यं तत्र विजः पुनः नारिकेलजलं कांस्ये ताने वा विसृजेन्म्ध्विति। कात्यायनीतन्त्र (1) ऋक् पदस्य मन्वे लक्षणाकल्पने For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eva, उपसर्गोपशान्त्यर्थं त्रिराकृत प्त्थेन्न्र्ः। ग्रहदोषोपशान्त्यर्थं पञ्चावत्त व्रान्ने। महाभये समुत्पन्ने सप्तावृत्तमुदीरयेत् इत्यादिना फलभेदेन संख्याभेदाननेकानुक्कोपसंहृतम् अथवा बहुनोत्तोन किमनेन व्रान्ने। चण्ड्याः शतात्तिपाठात् सर्वाः सिध्यन्ति सिद्धय इति। इतोऽप्यधिकाः सहस्रचण्डयादयोऽन्यत्र द्र्स्स्त्त्व्याः। ह्र्गौरीत्न्त्रे। श्रीकामः पुत्रकामी वा सृष्टिमार्गक्रमेण तु। जपच्छ क्रादिमारभ्य shumbhdaitybdhaavdhi| आदिमारभ्यप्रजपत्पश्चाच्छेषं समापयेत । शान्त्यादिकामः सर्वत्रस्थितिमार्गक्रमेण तु। सावर्णि: सूर्य्यतनयः सावर्णिर्भविता मनुः । संकटे चान्त्यमारभ्य पश्चादादिसमापयेत् । इत्यादिकस्य कामनाभेदेन पाठवैचित्रास्य, कतिपयश्लोकमात्रपाठेन तत्तत्प्रयोगवैचिवास्य च विस्तरो डामरादितन्त्रस्थो ग्रन्थान्तरेभ्य एवावगन्तव्यः । केरलास्तु एकैकस्मिन् दिवसे एकैकमेव चरित्रं पठेदिति दिनत्रयेनकात्तिरित्येकः पक्षः । चन्द्राऽचिरभूर वेद4 करेन्दु1दसर सङ्ख्याकानध्यायात क्रमेण दिनभेदेन पठेदिति सप्तभिर्दिनैरेकात्तिरित्यन्यः पक्ष इत्याहुः । अत्र द्वितीयमेव पक्षं 'पाठोयंविप्रकार' इति सप्ताक्षर्या संग्रहन्तो बहवस्तदनुयायिनोऽनुतिष्ठन्ति च । कटपयवर्गभवैरिह पिण्डान्त्यरक्षरैरङ्काः नेजे शून्य ज्ञेयं तथा स्वर केवले कथित इति प्रसिद्धपरिभाषया पकार यकार ककारा एकस्मिन्, ठपरेफा इयोः, विशब्दश्चतुषु सङ्कोचित इति। तत्र मूलतन्त्राणित एव जानन्तु सन्त्यपि तानि तन्त्रवचनानि ekdinenaikaavRttyshktpraanni| अस्ति हि तादृशोऽप्यस्य प्रयोगः कात्यायनीतन्त्रे For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir (1) एकमुपचारं सर्वनाऽनुष्ठायतेनैव क्रमेण द्वितीयाद्युपचारा अनुष्ठेया इत्यय पदार्थानुसमयः । मन्त्रविभजनान्ते, होमे स्वाहान्तिमा एते पूजायान्तु नमोऽन्तिमाः तर्पणे तर्पयाम्यन्ता ऊहनीया बुधैर्मता इति वचनात् सप्तशतब्राह्मणभोजने प्रतिव्यक्त्यैकैकमन्त्रेण काण्डानुसमयेन(1)षोडशोपचाराणां पदार्थानुसमयेन (2) च पञ्चोपचाराणां वा कर्तुमशक्यतया स्वेच्छयाध्यायभेदेनवानेकदिनसाध्यैकप्रयोगप्रसक्तौ उक्तवचनैविभजननियमो विधीयत इति । अत्र स्वयं पठितुमसमर्थस्य प्रभोर्ब्राह्मणहारापि प्रयोग इस्स्त्त्ः। तत्पक्षे दक्षिणानियमः तन्त्रेषु, पञ्चवर्णाः शतावृत्त: पक्षावृत्तस्तु तत्त्रयम् । पञ्चावत्तेः स्वर्णमेकं निराहत्तेस्तदईकम् । एकावृत्ती पादमेकं देयाहा शक्तितो बुध इति सर्व शिवम् । इति श्रीमद्भारत्युपाहयगम्भीररायदीक्षितसूरिसूनुना भास्कररायदीक्षितमहाग्निचिता रचितायां सप्तशतीटीकागुप्तवतीसमाख्यायामुपोहातप्रकरणं संपूर्णम् । (2) एकव सर्वोपचारान् समाप्य तत् क्रमेणान्यत्र सर्वोपचाराणामनुष्ठान काण्यानुसमयः । For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha purshcrnnpryogH| दुर्गाप्र्दीपे। जपेद बिल्वं समाश्रित्य मासमेकन्तु यो नरः । हुत्वा विल्वदलर्मासं मधुरत्रययोमतः ॥ हुत्वा दशांशतो वापि कमलैः क्षीरसंयुतः । धनदेन समां लक्ष्मी प्राप्नयादुत्तमां ध्रुव्म्॥ इति। अथ प्रयोगान्तराणि कात्यायनीतन्त्रोक्तानि, प्रतिश्लोकमाद्यन्तयो: मन्त्र जपेन्मन्त्र सिद्धिः । स प्रणवमनुलोमव्याहृतित्रयमादौ अन्ते तु विलोमं तदित्येवं प्रतिश्लोक कत्वा शतात्तिपाठे अतिशीघ्रं सिद्धिः । प्रतिश्लोकमादी जातवेदस इति ऋचं पठेत् सर्वकामसिद्धिः । अपमृत्युवारणायादावन्ते शतं वाम्बकमन्त्र जपत्, प्रतिश्लोक तन्मन्त्रजप इति वा । प्रतिश्लोकं शरणागतेति श्लोकं पठेत् सर्वकार्यसिद्धिः । प्रतिश्लोकं करोतु सान: शुभत्यई पठेत् सर्वकामावाप्तिः । खाभौष्टवरप्राप्त्य एवं देव्या वरमिति श्लोकं प्रतिश्लोकं पठेत् । सर्वापनिवारणाय प्रतिश्लोकं दुर्गे स्मृतेति पठेत्, अस्य केवलस्यापि श्लोकस्य कार्यानुसारेण लक्षमयुतं सहस्रं शतं वा जपः । सर्वावाधेत्यस्य लक्षजप श्लोकोक्तं फलम् । इत्थं यदा यदेति श्लोकस्य जप महामारोशान्तिः । ततो वत्रे नृपो राज्यमिति मन्त्रस्य लक्षजपे पुनः खराज्यलाभ: / हिनस्ति दैत्यतेजांसौत्यनेन सदीपवलिदाने घण्टावादने च बालग्रहशान्तिः । आद्यावृत्तिमनुलोमेन त्रयोदशाध्यायं पठित्वा ततो विपरीतक्रमण द्वितीयां कला पुनरनुलोमन वृतीयेत्येवमावृतित्रये उतष प्रकारेषु शीघ्र कार्य्सिद्धिः। सर्वापत्तिनिवारणाय दुर्गे स्मृतेत्या, ततो यदन्ति यच्च दूरके इत्यूचं, तदन्ते दारिद्रा For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुःखेत्य ईमेव कार्यानुसारेण लक्षमयुतं सहस्रं शतं वा ज्प्ः। कांसोऽस्मोत्यच प्रतिश्लोकं पठेलक्ष्मौप्राप्तिः । मारणार्थमेवमुक्त्वा समुत्पत्येति श्लोकं पठेन्मारणोक्तातिभिः फलसिद्धिः । ज्ञानिनामपि चेतांसीति श्लोकस्य 22 जपमात्रेण सद्यो मोहनमित्यनुभवसिद्धम् । प्रतिश्लोकं तच्छोकपाठे ववश्यम् । रोगानशेषानिति श्लोकस्य प्रतिश्लोकं पाठे सकलरोगनाशः, तन्मन्त्रजपेऽपि सः । इत्युक्ता सा भगवतीगम्भीरति श्लोकस्य प्रतिश्लोकं पाठे पृथक् जपे वा विद्याप्राप्तिर्वाग्विकारनाशश्च । भगवत्याकृतं सर्वमित्यादि हादशोत्तरशताक्षरी मन्त्रः सर्वकामदः सर्वापन्निवारणश्च । देवि प्रपन्नार्त्ति हरे प्रसौदेति श्लोकस्य यथाकायं लक्षायुतसहस्रशतान्यतमजपे प्रतिश्लोक तन्मन्त्रपाठे वा सर्वापन्नित्तिः सर्वकामसिद्धिश्च । एषु प्रयोगेषु प्रतिश्लोकं दीपाग्रे केवलमेव वा नमस्कारकरणेऽतिशीघ्र सिद्धिः । प्रतिश्लोकं कामबीजसंपुटितस्यैकचत्वारिंशद्दिनं त्रिरावृती स्र्व्काम्सिधिः। एकविंशतिदिनपर्यन्तमुक्तरीत्या प्रत्यहं त्रयोदशावती vshiikrnnm। मायाबोजपुटितस्य फट्पल्लवसहितस्य सप्तदिनपर्यन्तं त्रयोदशाहतो उच्चाटनसिद्धिः । तादृशस्यैव दिनचतुष्टयमेकादशावृत्ती सर्वोपद्रवनाशः । एकोनपञ्चाशद्दिनपर्यन्तं प्रतिश्लोकं लक्ष्मीबीजसंपुटितस्य पञ्चदशावतो लक्ष्मीप्राप्तिः । प्रतिश्लोकमैं बीजसंपुटितस्य शतावृत्या विद्याप्राप्तिरिति प्रत्येकमन्त्रस्य प्रयोगाः । इति सप्तशतीप्रयोगविधिः । For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir OM श्रीगणेशाय नमः । OM श्रीदुर्गादेव्यै नमः । OM सत्सम्प्रदायप्रथनातिष्ये शिष्यश्चतुर्भिः सहयोऽवतीर्णः उक्तो वृहत्सङ्गमतन्त्रराजे श्रीशङ्कराचार्यगुरु तमौर्3e 1 ब्रह्मामार्कण्डेयं प्रति वक्ति, मार्कण्डेयस्तु क्रौष्टुकिं भागुरिं प्रति वक्तौति पक्षिरूपैट्रोणमुनिपुर्जेमिनिमुनि प्रत्युच्यत इति संवादस्थितिः । तत्र कवचाशे ब्रह्माणं प्रति मार्कण्डेयस्य प्रश्नमाह । यहुह्यमिति । सर्वस्मिन् सर्वावयवावच्छेदेन रक्षाकरं कवचमित्यर्थः लोके वर्मणः सर्वतनुत्रत्वदर्शनात् ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // (अथ कवचादित्रयेषु प्रदीपाख्याऽपरा व्याख्या ) मार्कण्डेय उवाच्। यद्गुह्यं परमं लोके सर्वरक्षाकरं नृन्नाम्। यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ! ॥ 1 ॥ pra0 / OM नमो भगवत्यै । अङ्गहीनो यथा देही sarvakammasu na kssmH| अङ्गषट्कविहीना तु तथा सप्तशतीस्तुतिः । तस्मादेतत्पठित्वैव जपत् सप्तशती पराम् । अन्यथा शापमाप्नोति हानि चैव पदे पदे । रावणाद्याः स्तोत्रमेतदङ्गहीन निषेविरे । हता रामेण ते यस्मानाङ्गहीनं पठेत्ततः ॥ इति कात्यायनीतन्त्रे कवचादित्रयरहस्यत्रयरूपाङ्गषटकयुतस्यैव सप्तशतीस्तोत्रस्य पठनीयत्व श्रूयते तत्प्रामाण्याच्च कवचादित्रयं रहस्थत्रयं च तन्वान्तरस्थमेवाङ्ग भवति । तत्र कवचांशे ब्रह्माएं प्रति प्रश्र' करोति मार्कण्डेयः । yaguhyamiti । For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'loke' 'yatparama'mutkRSTa 'गुह्यं रहस्यमस्ति 'तन्मे ब्रूहि तत् किं ब्रह्मरूपं नेत्याह 'सर्वरक्षाकर' येन सर्वेषामपि र्क्स्साभ्व्ति। 'तृणां' पामरप्रभृतौनामपि तादृशमित्यर्थः ब्रह्म तृत्तमाधिकारिणामेव रक्षकं न सर्वेषामित्यर्थः, bra0ka0 ननु सन्त्यन्यानि कवचानि लोके इति चेत्सत्यं सन्ति तथापि यद्भवत, 'कस्यचित्' कस्यापि 'नाख्यातं' निधिबुद्ध्यार स्थापितमस्ति तदित्यर्थः तेन च निःसंशयमेव रक्षणं झटिति स्यादिति भावः अन्यथा निधिबुध्या तस्य रक्षण ब्रह्मोवाच । अस्तिगुह्यतमं विप्र ! सर्वभूतोपकारकम् । देव्यास्तु कवचं पुण्यं तच्छृणुष्वमहामुने ! ॥ 2 ॥ निरर्थकं स्यादिति । ननु किमित्युत्कृष्ट वस्तु मया देयमिति चेत् तत्राह । हे पितामह ! स्वसन्तति रक्षणार्थ पितामहेनावश्य देयमित्यर्थः ॥ 1 ॥ उत्तरमाह । ब्रह्मोवाच । अस्ति गुह्यतमं विप्रेति। हे विप्र ! त्वया यत्पृष्टं तादृशं 'देव्यास्तु' देव्या एव 'कवचं puNya'mekaM निधिबुध्यास्थापितमस्ति 'तन्महामुने ! शृणुष्व' सर्वभूतोपकारार्थं प्रवृत्तवान्महामुने iti sambodhanam // 2 // For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pr0| parantu sA देवी नवमूआत्मिकाध्येयेत्यभिप्रायेण तासां मूर्तीनां नामान्याः। प्रथमं शैलपुत्रीति । नामज्ञाने जाते तहाच्या कारस्य प्रसिद्धत्वादेव ज्ञानं भविष्यतीति भावः सर्वोत्तरश्वयंवत्यपि भगवती शैलेन भक्तनातितपश्चर्यया प्रार्थिता सती कारुण्यवशादतिनौचमपि पुत्रौ त्व स्वीकृतवतीत्यहो! भक्तवात्सल्य कियवर्णनीयं भगवत्या इति कूर्मपुराण प्रसिद्धम् । ब्रह्मचारिणीति, ब्रह्म सच्चिदानन्दरूपं तच्चारयितं प्रापयितं शीलमस्याः सा ब्रह्मचारिणी ब्रह्मरूपप्रदेत्यर्थः । चन्द्रघण्टेति चन्द्रो हस्तगतायां घण्टायां यस्याश्चन्द्रवनिर्मला प्रथमं शैलपुत्रीति द्वितीयं ब्र्ह्म्चारिन्नी। तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ 3 ॥ वा घण्टा यस्या इत्यर्थः यद्दा आह्वादकारिणी देवी चन्द्रघण्टेति कीर्त्तितेति रहस्यागमोक्तेश्चन्द्रं घण्टयति प्रतिवादितया भाषते स्वस्यावादकारिवाभिमानेनेति चन्द्रघण्टा चन्द्रापेक्षयाप्यतिशयेन लावण्यवतीत्यर्थः पटपुटेति दण्डकपठितस्य चुरादेटिधातोर्भाषार्थस्य पचाद्यचिरूपं; चन्द्रस्य घण्टा चन्द्रघण्टा वा। कूष्माण्डेति कुत्सित अमासन्तापस्तापत्रयरूपो यस्मिन् संसारे स संसारो अण्डे मांसपण्यामुदररूपायां यस्याः त्रिविधतापयुक्तसंसारभक्षणकर्षीत्यर्थः । अण्डः पेशी च मुष्कं चेति मेदिनी । 3 ॥ For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 pr.| स्कन्दमातेति । सनत्कुमारस्य भगवतीवीर्य्यादुद्भूतस्य स्कन्द इति संज्ञा 'भगवान् सनत्कुमारस्तं स्कन्द इत्याचक्षत' इति छान्दोग्यश्रुतेः तथा च ज्ञानिभिरपि यदुदर जन्माभिलषणीयमित्यतिशुद्धेत्यर्थः । कात्यायनौति ब्रक0 देवकार्यार्थ कात्यायनाश्रमे आविर्भूता तेन कन्यावेन खीततेति कात्यायनीति नाम भगवत्याः, अस्या निरन्तरं कुमारीत्वेन पत्यनधौनतया स्व्त्न्त्र्त्व्म्। कालरात्रीति सर्वमारकस्य कालस्यापि रात्रि शिकेत्यर्थः प्रलये कालस्यापि नाशात् । कदिकारादतिन इति डीए । महागौरीति इयं च महामानिनी, नर्मोक्या पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति c। सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ 4 ॥ नवमं सिद्धिदा प्रोक्ता नवदुर्गाः प्रकीर्तिताः । उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ 5 ॥ शिवेन कालीत्युक्त तपसा गौरवर्णस्य सम्पादितत्वात् कालोपुगणे स्पष्टमेतत् ॥ 4 ॥ सिद्धिदेति। मोक्षदेत्यर्थः इतौति शेषः सिद्धिदेति न्व्म्मित्य्न्व्य्ः। नवदुर्गा इति, योगिन: कायव्यूहवदेकस्या एव दुर्गाया एते नवभेदा ये शास्त्रे ध्येयत्वेन प्रोक्तास्ते मया कीर्तिता इत्यर्थः अतएव देव्यास्तु कवचमित्येकवचनं सङ्गच्छते नानां स्वकल्पितत्वशङ्काव्युदासार्थमाह उक्तान्येतानौति 'महात्मना' सर्वज्ञेन 'ब्रह्मणैव' वेदेनैवैतान्युक्तामौत्यर्थः ॥ 5 ॥ For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir agnineti / yo नवनामानि पठेदिति शेषः पठन्तमेकमपि बहवोऽन्ये ये शरणं गताः तेषां तस्य चामिष्टनिवृत्तिरिति श्लोकद्दयार्थः ॥ 6 ॥ 7 ॥ अग्निना दह्यमानस्तु शत्रुमध्ये गतो र्न्ने। विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ 6 ॥ न तेषां जायते किञ्चिदशुभं र्न्न्स्न्ग्क्त्ते। नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ 7 ॥ pra0 / इत्थं कवचपाठे ध्येयं देवतास्वरूपं प्रदश्य तत्फले अविश्वासो नैव कर्तव्य इति कैमुतिकन्यायेनाह । अग्निनेति । योऽग्निना दह्यमानो रणे शत्रुमध्ये च गत: सन् शरणं गत इति शेषः । अथ ये विषम दुर्गमे चातिसङ्गटे भयार्ता भयपीर्3इताः सन्तः शरणं गताः ॥ 6 ॥ तेषां तस्य च भक्तिरहिनेन स्मरणमात्रेणापि तज्जन्यं भयादिकं न भवतीत्याह । न तेषामिति ॥ 7 ॥ For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bra0ka. पार्तभक्तिफलमुक्ताजिज्ञासुभक्त : फलमाई । यस्विति । सिद्धिर्ज्ञानम् आर्त्तानिष्टनिरासानुगुण एव सप्तमातृणां सार्वदिक उद्योग इत्याह । प्रेतसंस्थेत्यादिना ॥ 8 ॥ 8 ॥ 10 // 11 // (1) तेषां सिद्धिरिति पाठान्तरम् । यैस्तु भक्त्या स्मृता नूनं तेषामृद्धिः (1) प्रजायते । प्रेतसंस्थातुचामुण्डा वाराही महिषासना ॥ 8 ॥ ऐन्द्रीगजप्समारूर्3हा वैष्णवी grudd'aasnaa। माहेश्वरी वृषारूर्3हा कौमारी shikhivaahnaa॥ 6 // ब्राह्मीहंससमारूर्3हा स्र्वाभ्र्न्न्भूस्सिता। नानाभरणशोभाढ्या नानारत्नोपशोभिताः ॥ 10 ॥ दृश्यन्ते रथमारूर्3हा देव्यः क्रोध्स्माकुलाः। शङ्ख चक्र गदां शक्तिं हलञ्च मुसलायुधम् ॥ 11 ॥ प्र्.| यैस्तु भक्त्या स्मृता भवति तेषां पूर्वोक्तं फलम्, ऋद्धिः धर्मार्थकाममोक्षाणां च भवतीत्यत्र किम वक्तव्यमित्याह यैस्तिति। इदानौं देव्या अतिवात्सल्य दर्शयति भक्त्युत्पादनार्थं प्रेतसंस्थेति तत्र सप्तमातृणां वर्णनं लोकदयेन ॥ 8 ॥ नान्ति। वक्ष्यमाणा देव्यः दृश्यन्त इति, सप्तमाभिवायाच देव्यस्ता अपि भक्तरक्षणार्थ क्रोधसमाकुला रथमारूर्3हा जात्यैकवचनं रथानारूर्3हा दृश्यन्ते अर्थात् देवादिभिरिति ॥ 10 ॥ 11 ॥ For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 12 // 13 // ita प्रारभ्यभक्त: प्रार्थयते महाबल इत्यादिना ॥ 14 ॥ खेटक तोमरञ्चैव परशुं पाशमेव c। कुन्तायुधं त्रिशूलञ्च shaaaayudhmnuttmm||12|| दैत्यानां देहनाशाय भक्तानामभयाय c। धारयन्त्यायुधानीत्यं देवानाञ्च हिताय वै ॥ 13 ॥ महाबले महोत्साहे mhaabhyvinaashini| त्राहि मां देवि दुःप्रेक्ष्ये शत्रूणां भयवहिनी ॥ 14 ॥ प्र. / तासामायुधान्याः। शङ्खमिति ॥ 12 ॥ दैत्यानिति । ताः सप्तमातरश्च शङ्ख चक्रमित्यादिश्लोकोक्तानीस्थमायुधानि धारयन्ति, किमर्थं दैत्यानां देहनाशार्थ, भक्ताभयार्थं देवहितार्थ चेत्यर्थः । अयं भावः अप्रार्थिता अपि एतामहत्यो देवताः जगद्रक्षण वत्सलतयैव प्रहत्ता माढवत्, ताः कुतो म मन्दभाग्येन स्वरक्षणार्थ प्रार्यन्त इति ॥ 13 ॥ कवचपाठस्यादाविमं प्रार्थना मन्त्र पठित्वा पश्चात्कवचं पठनीय इत्यभिप्रायेणार । म्हाब्लेति। महहलं मायाशक्तिरूपं यस्याः, महानुत्साहो जगद्रक्षणे यस्याः, महाभयं मृत्युरूपं तस्य ज्ञानदानेन नाशिमी, दुःप्रेक्ष्ये दुर्दमोये, न मदृशे तिष्ठति रूपमस्येति श्रुतेः 'शत्रणां' kaamkrodhaadikaanaam||14|| For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राच्या रक्षतु मामैन्द्रीत्यादौ यत्र प्रथमान्तं देवोनाम लोटः प्रथमपुरुषश्च, दक्षिण रक्षवाराहि ! इत्यादौ यत्र सम्बुध्यन्तं नाम मध्यमपुरुषथ, तत्र निर्विवाद एवाऽन्वयक्रमः तत्तदुत्तरचरणे यथायोग्यं तत्तत् क्रियापदयोब्रक0 रवानुवत्तिश्च, यत्र तूर्ध्व ब्रह्माणि ! मे रक्षेदित्यत्र सम्बुद्धिः प्रथमपुरुषश्च तत्र भवती इत्यस्याध्याहारः, तुल्य्। न्यायेन प्रथमान्तमध्यमपुरुषयोः सत्वेऽध्याहृतस्य त्वमित्वस्य विशेषणत्वेन प्रथमान्तपदं योज्ञीय्म्॥15॥16॥17॥ प्राच्यां रक्षतु मामैन्द्री आग्नेय्याम्ग्निदेव्ता। दक्षिणे रक्ष वाराहि नैरृत्यां खङ्गधारिणी ॥ 15 ॥ pr0|माच्यामिति। प्राच्यां दिशि स्थिता ऐन्द्रीन्द्रशक्तिमा रक्षत्वित्यर्थः प्राच्या स्थितं मामिति वा एवमुत्तरतापि shktishktimtorbhedaadgniruupaadevtaagnishktirityrthH| अत्र रक्षत्वित्यनुवृत्तिः । 'वाराही' वराना हन्ति सवराहो यमः आर्षः प्रयोगः तस्य शक्तिर्वाराही अणंतान् द्दीप्। यमशक्तिरित्यर्थः दशदिक्पालप्रकरणात्, सप्तमाचन्तर्गता पा वाराही। हे वाराहि ! दक्षिणे देशे स्थिता वं मां रक्षेत्यर्थः स्थितं मामिति वा । खङ्गधारिणी, निति शक्तिरित्यर्थः रक्षत्वित्यस्य मध्ये विच्छेदादध्याहारः ॥ 15 ॥ For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pra. / 'मृगवाहिनी' वायुदेवताया मृगवाहनवाहायुशक्तिरित्यर्थः रक्षेदित्यनुत्तिः 'कौमारी' कुसितो मारो मदो यस्य सकुमार: कुवेर: तस्येयं शक्ति: कौमारी दिकपालप्रकरणात, कौवर्या रक्षणस्थानमग्रे वक्ष्यमाणमस्ति तथाप्य कस्या एव स्थानद्दयरक्षकत्वे बाधकाभावः, सप्तमात्रन्तर्गता वा कौमारी, 'शूलधारिणी' ईशान प्रतीच्या वारुणी रक्षेद्वायव्यां मृग्वाहिनी। रक्षेदुदीच्यां कौमारी ईशान्यां शूलधारिणी ॥ 16 ॥ अध्वं ब्रह्माणि ! मे रक्षेदधस्ताद्वैषणवी तथा । एवं दशदिशो रक्षेच्चामुण्डाशववाहना ॥ 17 ॥ शक्तिरित्यर्थः ॥ 16 ॥ ब्रह्माणीति । ब्रह्माणमानयति जीवयतीति kammaNya'N । हे ब्रह्माणि ! अर्व स्थिता भवती मे मां रक्षेदित्यर्थः मे अर्ध्व भागमिति वा, एवमिति दशदिकपालदेवतावदेव; मे इति शेषः मे मत्सम्बन्धिनीर्दशदिशश्चामुण्डारक्षेदित्यर्थः दशदिक्षुस्थिता चामुण्डा मां रक्षेदिति paryAvamitI'rthaH अन्यथा कैवलदिशां रक्षण प्रयोजमाभावः ॥ 17 ॥ For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थातु तिष्ठतु ॥ 18 ॥ shikhaamiti| उद्योतिनीनामिका देवी मम शिखायां स्थिता सती मच्छिखां रक्षेदिति रीत्या प्रत्यवयव योजनीयम, एवमुभयविधस्य मध्ये यदेव यत्र नोच्यते तदन्यतरत्तत्राध्याहार्य, यथाऽत्र व प्रथमब.क. चरणेऽवस्थापनस्य द्वितीयचरणे रक्षणस्याध्याहारः एवं सर्वत्र ॥ 18 ॥ जया मे चाग्रतः स्थातु विजया स्थातुपृस्स्त्थ्त्ः। अजिता वामपार्वे तु दक्षिणे चाप्राजिता॥18॥ शिखामुद्योतिनी रक्षेदुमामूर्धिव्यवस्थिता । मालाधरी ललाटे च भुवौ रक्षेद् यशखिनी ॥ 16 ॥ pra0 / 'जया' शक्तिः 'स्थात' तिष्ठतु आर्षः prayoga: mtsNrkssnnaarthm||18|| शिखामिति उद्योतिनीनामिका देवी मम शिखायां स्थिता सती मच्छिखां रक्षेदिति प्रत्यवयवं सर्वत्रयोजनीयम्, उमा मूर्ध्नि व्यवस्थिता सतीमूर्धानं रक्षेदित्यर्थः एवं सर्वत्र यथायोग्यमध्याहार्यम ॥ 18 ॥ For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 20 // 21 // 22 // 23 // नलिकां कण्ठनालम् ॥ 24 ॥ 25 ॥ विमेवा च ध्रुवोर्मध्ये यमघण्टा च नासिके। शशिनी चक्षुषोर्मध्ये श्रोत्रयोहरवासिनी ॥ 20 ॥ कपोलो कालिका रक्षेत्कर्णमूले तु शङ्करी । नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ॥ 21 ॥ अधरे चाऽमृतकला जिह्वायान्तु स्र्स्व्ती। दन्तान् रक्षतु कौमारी कण्ठमध्ये तु चण्डिका ॥ 22 ॥ घण्टिकां चित्रघण्टा च महामाया च तालुके। कामाक्षोचिवुकं रक्षेद्वाचं मे सर्वमङ्गला ॥ 23 ॥ ग्रीवायां भद्रकाली च पृष्ठवंशे ध्नुर्ध्री। नीलग्रीवा बहिःकण्ठे नलिकां न्ल्कूव्री॥24॥ खड्गधारिण्युभी स्कन्धौ बाइ मे व्च्धारिन्नी। हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ॥ 25 ॥ pr0| 'नासिके' नासिकापुटे इत्यर्थः, उत्तरत्रनासिकाशब्देन नासिकादण्ड इति॥20॥21॥ 'अधरे' अधरोष्ठ इत्यर्थः ॥ 22 ॥ कण्ठस्य बहिर्भागो भिःक्न्न्त्थ्ः। मलिकां कण्ठनालम् ॥ 24 ॥ स्कन्धमारभ्य कूर्परपर्यन्तो भागो बाहुस्तदारभ्याङ्गलिपर्यन्तो हस्तः ॥ 25 ॥ For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bra0ka. // 2627 // 28 // jaja iti| प्रोक्ता आगमादिषु प्रसिद्धेत्यादिदेव्याविशेषणं महाबलायाः ॥ 28 पादाध इति । भिन्नं पदं, तलवासिनी पातालवासिनी ॥ 30 ॥ नखांश्लेश्वरी रक्षेत्कुक्षौ rkssennleshvrii| स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी ॥ 26 ॥ हृदयं ललिता देवी ह्युदरे shuuldhaarinnii| नाभिं च कामिनी रक्षेत् गुह्यं गुह्येश्वरी तथा ॥ 27 ॥ भूतनाथा च mer3हच्च गुदं महिषवाहिनी । कय्यां भगवती रक्षेज्जानुनी बिन्ध्यवासिनी ॥ 28 ॥ जङ्घ महाबला प्रोक्ता जानुमध्ये विनाय्कौ। गुल्फयोर्नारसिंही च पादपृष्ठे मितौजसौ ॥ 26 ॥ पादङ्गुलौः श्रीधरी च पादाध्स्त्ल्वासिनी। नखान् दंष्ट्राः कराली च केशांश्चैवोर्ध्वकेशिनी ॥ 30 ॥ pra0 / कुक्षाविति सप्तम्यन्तपाठः प्राचीनसम्मतः ॥ 26 ॥ 27 ॥ जामुनी बिन्ध्यवासिनीति पाठः ॥ 28 ॥ प्रोतागमादिशास्त्रेषु या म्ह्ब्लामेत्य्र्थ्ः॥2॥ पादाध इति भिन्न पदं, तलवासिनी पातालतलवासिनीत्यर्थः For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 31 // pA हदयादिरूपमेव कोशो निवासस्थानं यस्य वामस्य तस्मिन् वाते स्थिता सती वात रक्षत्विति यावत् ॥ 32 ॥ रोमकूपाणि कौवेरी त्वचं वागीश्वरी त्था। रामज्जावसामांसान्यस्थिमेदांसिपार्वती ॥ 31 ॥ आन्वाणि कालरात्रिश्च पित्तञ्च mukutteshvrii। पद्मावतीपद्मकोशे कफे cUr3आमणिस्तथा ॥ 32 ॥ प्र. यद्यपि नखांश्लेखरी रक्षेदित्यत्र नखरक्षणमुक्तं तथापि यथैकस्या अपि देवतायाः स्थानद्दयरक्षकत्वं न विरुध्यते तथैव देवताहयस्यैकस्थाननिरूपितरक्षकत्वे बाधकाभाव इत्यभिप्रायेण नखान् दंष्ट्राः कराली चैत्युक्तम् ॥ 30 ॥ 31 ॥ आन्त्राणीति अम्धातोस्त्रेऽनुनासिकस्य क्वीति दीर्घः 'पद्मकोशे' पद्मं हृदयादिरूपमेव कोशो वासस्थानं यस्य वासस्य तस्मिन् वाते स्थिता सती तं रक्षत्विति यावदिति केचित्, अग्रे प्राणानां रक्षणकथनात् पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखमिति श्रुत्युक्तं हृदयमेव पद्मकोशशब्देन ग्राह्यमित्यपरे । डामणिनाम्नी देवता रक्तासुरबधे प्रसिद्धा ॥ 32 ॥ For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 33 // ahngkaarmiti| atra mana:zabdathittapara: anta:करणस्य मनसा सह चतर्विधत्वात् तेन मनःशोकविना शिनीत्यनेम न गतार्थता, अथवा मनसः शोक विनाशयतीति व्युत्पत्यास्तनौ रक्षेन्महादेवीत्यस्य तदेव ब्रक0 विशेषणत्वेन योज्यम् । व्यानसमानीदानमिति समाहार द्वितीयान्तम् ॥ 34 ॥ 35 ॥ 36 // 37 // ज्वालामुखी न्ख्ज्वालाम्भेद्यास्र्व्सिन्धुस्सु। शुक्रं ब्रह्माणि मे रक्षच्छायां छत्रेश्वरी त्था॥33॥ अहङ्कारं मनोबुद्धि रक्ष मे धर्मचारिणि । / प्राणापानौ तथा व्यान समानोदानमेव च ॥ 34 ॥ यशःकीर्तिञ्च लक्ष्मीञ्च सदा रक्षतु चक्रिणी । गोवमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके ! ॥ 35 ॥ प्र. / 'मखज्वाला' नखनिष्ठं तेज्ः। अभेद्यानाम्नी देवता सर्वसन्धिषु स्थिता सती सर्वसन्धौन् रक्षेदित्यर्थः हे ब्रह्माणि ! भवतीमे शुक्र रक्षेदित्यर्थः ॥ 33 ॥ है धर्मचारिणि ! अत्र त्वमित्यध्याहारः रक्षेति मध्यमपुरुषात् ॥ 34 ॥ हे इन्द्राणि ! भवतीत्यध्याहारः ॥ 35 ॥ For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कवचधारणस्य फ्ल्माः। पदमे कमित्यादिना अकृतकवच इति शेषः ॥ 38 ॥ 38 ॥ 40 // 41 // 42 // 43 // पुवान् रक्षेन्महालक्ष्मी य्यां रक्षतु भैरवी । मार्ग क्षेमकरौ रक्षेहिजया सर्वतः स्थिता ॥ 36 ॥ रक्षाहीनन्तु यत्स्थानं वर्जितं कवचेन तु । तत्सर्वं रक्ष मे देवि ! जयन्ती पापनाशिनी ॥ 30 ॥ पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः । कवचेनावृतो नित्यं यत्र यत्र हि गच्छति ॥ 38 ॥ प्र्.| 36 ॥ रक्षाहीनमिति । यत् स्थानं रक्षयाहीनं भवति कुत इति चेत् कवचेन तु वर्जितं कवचे तस्य स्थानस्योहो न कृतोऽतः तत्सवं रक्ष मे देवि ! यतस्त्वं जयन्ती सर्वोत्कृष्टा पापनाशिनी भवसि ॥ 37 ॥ अथ पितामहः फल स्तुतिं वक्तुमधिकारिणं प्रथममुपदिशति प्द्मेक्मिति। यदि शुभमात्मनः इच्छेत् तर्हि सपुरुषः कवचेन रहितमेकं पदमपि न गच्छेत् इति, क्षणमात्रमपि देवीस्मरणं विना न क्षपणीयमिति तात्पर्य्यम् । तदुक्तं पुराणेषु । स्वपन् तिष्ठन् व्रजन् मार्गे प्रलपन् भोजने रतः कीर्तयेत् सततं देवीं स वै मुच्यतबन्धनादिति । इत्युपदिश्यफलं kathayati kavaceneti // 38 // 38 // 40 // 41 // For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थावर वत्मनाभादि, जङ्गमं मर्यादि, कृत्रिमं परस्परयोगजन्यं यथा तुल्यपरिमाणयोः मधुसर्पिषोर्योगादिजम्4 4 ब.क. तत्र तवार्थलाभश्च विजयः सार्वकामिकः । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ 36 ॥ परमैश्वर्यमतुलं प्राप्साते भूतले पुमान् । निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ॥ 40 ॥ बैलोक्ये तु भवेत् पूज्यः कवचेनावृतः पुमान् । इदन्तु देव्याः कवचं देवानामपि दुर्लभम् ॥ 41 ॥ यः पठेत् प्रयतो नित्यं विसन्ध्यं श्रद्धयान्वितः दैवीकला भवेत्तस्य बैलोक्ये चापराजितः ॥ 42 ॥ जीवेवर्षशतं साग्रमपमृत्युविवर्जितः । नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ॥ 43 ॥ स्थावरं जङ्गमं चापि कृत्रिमं चापि यहिषम् । अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ॥ 44 ॥ प्र्.| देवीकलाचित्कला ॥ 42 ॥ 43 ॥ 'अभिचाराणि' परकतानि ॥ 44 ॥ For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुलजादयो दुष्टदेवता जातिभेदाः ॥ 45 ॥ 46 ॥ 40 // 48 // जपदिति । अत्र कवचं पुरा कत्वासप्तशती जपेदिति विधौ कवेति सप्तशत्वङ्गत्वस्यानुवादः कवचसमाख्यया वचनान्तरश्च कवचस्य चण्डीपाठाङ्गत्वसिद्दः. भूचराः खेचराश्चैव jljaashcaupdeshikaaH| सहजाः कुलजा माला डाकिनी शाकिनी तथा ॥ 45 ॥ अन्तरिक्षचराघोरा डाकिन्यश्च महाबलाः । ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ॥ 46 ॥ ब्रह्मराक्षसवेतालाः कूष्माण्डा भैर्वाद्य्ः। नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥ 47 ॥ मनोन्नतिर्भवेद् राजस्तेजोवृद्धिकरं प्र्म्। यशसा बईते सोऽपि कीर्तिमण्डितभूतले ॥ 48 ॥ जपत्सप्तशती चण्डौं कृत्वा तु कवचं पुरा। यावद्भूमण्डलं धत्ते sshailvnkaannm॥46 pra0 / कुलजादयो दुष्टदेवता जाति भेदा: 'औपदेशिकाः' उपदेशेन तन्मात्रेण ये सियन्ति ते क्षुद्रदेवताभेदाः । राज्ञः सकाशादित्यर्थः ॥ 45 ॥ ॥ 46 // 47 // 48 // अधुना सप्तशत्यत्वं कवचस्य विधत्ते जपदिति 'पुरा' प्रथमतः । धत्त इति अनन्तनागो यावद्भूमण्डलं धत्ते धारयति तावदित्यर्थः ॥ 4 ॥ For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir पूर्व (1) फलान्तरकथनं त्ववेष्टिन्यायेन बहिःप्रयोगान्तरस्वीकारान्न दुष्यति । यावद्भूमण्डलमित्यादिस्तु पूर्णताफलश्रुतिवदर्थवादः । पुरति पूर्वकालमात्रविधिः ततश्चाव्यवधानांशस्यात्राकथनात् सूक्तपुटितत्वस्य ब्रक तु रात्रिसूक्तं पठेदादावित्यनेन विवरणात्, आदिमध्यान्तपदैः क्रमपदेन च विकृतस्य श्रोतक्रमत्वेन (2) तहाधायोगाद्रात्रिसूक्तात् पूर्वमेव नवार्णस्य niveshH। एवमर्गलास्तुतेरपीदं स्तोत्र पठित्वा तु महास्तोत्रं पठेन्नरः (1) यथा राजसूयप्रकरणे समानाताप्यवेष्टोष्टिहिविधा राजसूयाङ्गभूता स्वतन्वा c। तत्राद्या राजसूय एव प्रयुज्यते सा च केवलक्षत्रियकर्तृका, राजा राजसूयेन यजेतेति shruteH। द्वितीया च यागाद वहिरेव प्रयुज्यते सा च सर्वहिजसाधारणा; तां प्रकृत्य यदि ब्राह्मणो यजेत वाहस्पत्य मध्ये निधायाहुति हुत्वा तामभिधारयेत्, यदि राजन्य ऐन्द्रम, यदि वैश्यो वैश्वदेवमिति विधानात्। तथा सप्तशतीप्रकरणे समानातोऽप्ययं कवचो विधा सप्तशत्यङ्गभूतः स्वतन्त्रश्च, आद्यः सप्तशतीपाठ एव प्रयुज्यते तस्य च न फलान्तरम्, फलवत्सबिधावफलं तदङ्गमिति न्यायात्, द्वितीयस्तु स्वतन्त्रतया वहिरेव प्रयुज्यते तस्यैव फलान्तरकथनमुपयुज्यत इत्याह पूर्व मिति । (2) क्रमावबोधकेषु zrutya'rtha-पठन-स्थान-मुख्य-प्रवृत्याख्येषु प्रमाणेषु श्रुतिरेव बलीयसी, सा चात्र रात्रिसूत्रमित्यादिवचनरूपा तबोधितोऽयं क्रमः ityasya zrotakramatvam / For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्यनेनाङ्गाङ्गिभावमात्रबोधनादद्यभुक्वाखो व्रजतौतिवाप्रत्ययस्य व्यवधानेऽपि प्रयोगादुक्त श्रौतक्रमाविरोधेन व्यवधानेऽपि तदुपपत्तेः (1) कवचार्गलयोस्तु पाठादेव क्रमबोधनाद् दशहोढव्याहृतिहिङ्कारसामिधेनौनां दशहोतारं वदेत् पुरस्तात् सामिधेनौनां सामिधेनीरनुवक्ष्यन् व्याहतीः पुरस्ताविदधाति हित्य सामिधनीरवाहेत्युक्तानामिवसङ्कर्षणोक्तक्रमन्यायेन कवचार्गला नवार्णरात्रिसूक्तचण्डीस्तवानां क्रम उत्रेय; स्तवजपसंख्यानन्तरमपि देवीसूक्तनवार्णरहस्थानां क्रम इति ज्ञेयम् (2) ॥ 48 ॥ 50 // 51 // इति श्रीगुप्तवत्या देवीकवचव्याख्या प्रथमोऽध्यायः । तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्र्पउविकी। देहान्ते परमं स्थानं यत् सुरैरपि दुर्लभम् ॥ 50 ॥ प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ 51 ॥ इति देवीकवचं समाप्तम् । pr0| परमं स्थानं मोक्षरूपं ज्ञानहारा प्राप्नोति नित्यं' नियमेन 'महामाया' सर्वकारणमायाशबलब्रह्मरूपा (1) पदार्थबोधकवाक्यानां यः क्रमः स पात्थ्क्र्म्ः। (2) वहवस्तु रात्रिसूतोत्तरं नवार्णजपस्ततश्चण्डौस्तवस्तदुत्तरं पुन: नवार्णजपो देवीसूक्तापाठश्चेति क्रममाहुः For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयन्तीति । मङ्गलेति मत्वर्थीयोऽच् ॥ 1 ॥ a.stu 10 मार्कण्डेय उवाच्। जयन्ती मङ्गला काली भद्रकालो क्पालिनी। दुर्गा क्षमा शिवा धात्री स्वाहा खधा नमोऽस्तु ते ॥ 1 ॥ pra0 / तस्या: प्रसादतः यमैवैष वृणुते तेन लभ्यस्तस्यैष आत्माविवृणुते तनुं स्वामिति श्रुतेः, य एतां मायाशक्ति वेद समृत्यं जयति सपाप्मानं तरति सोऽमृतत्वं च गच्छतीति श्रुतेः, अहमेव वयमिदं वदामि जुष्टं देवेभिरुतमानुषेभिरिति shruteshc। पार्वती परमा विद्या ब्र्ह्म्विद्याप्र्दायिनी। विशेषेणैव जन्तूनां नात्र सन्देहकारणम् इति सूतसंहितोक्तेश्च ॥ 50 ॥ 51 ॥ कवचेऽस्मिन् maaiipnycaashtsNkhyshloksNgrhH| अथार्गलाव्याख्यानम् । तत्र प्रथमतो देवताया उद्देश्याया गुणान् ध्यानोपयोगिन पाः। ज्य्न्तीति। जयन्ती सर्वोत्कृष्टेत्यर्थः, गुणत्रयसाम्यावस्थोपाधिकब्रह्मरूपिण्या भगवत्याः सर्वकारणत्वात् 'मङ्गलाऽमङ्ग जननमर. णादिरूपं सर्पणं भक्तामा लातिगृह्णाति नाशयति मा मोक्षप्रदा मङ्गलेत्युञ्चते, म तस्य प्राणा उक्चामन्तीति श्रुतेः For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pr.| 'काली' कलयति भक्षयति सर्वमेतत् प्रलयकाले इति काली, ब्रह्म क्षत्र चोभे भवत श्रोदनः मृत्यर्यस्थोपसेचनमिति श्रुतेः 'भद्रकाली' भट्र मङ्गलं सुखं कलयति स्वीकरोति भक्तभ्यो दातुमिति भद्रकाली, भद्रकाली सुखप्रदेति rahasyAgama'rthakathanAt 'कपालिनी' कपालोऽस्त्रीशिरोऽस्थि स्यात् घटादेः शकलेषु च इति मेदिनी कोशात् ब्रह्मादीन निहत्य तेषां कपाल राहीत्वा प्रलयकाले अटतीति, प्रपञ्च रूपाम्बुजं हस्ते यस्था इति वा कपालिनी मत्वर्थीय इनिः । प्रपञ्चाम्बुजहस्ता च कपालिन्युच्यते परति रहस्थागमात् । 'दुर्गा' दुःखेनाटाङ्गयोगसर्वकर्मोपासनारूपेण केशेन गम्यते प्राप्यते सा दुर्गा, तां दुर्गा दुर्गमा देवीमिति देव्यथर्वशिरसः 'क्षमा' भक्तानामन्येषां वा सर्वानपराधान् क्षमते सहते जननीत्वात् सातिशयकारुण्यवती क्षमत्युच्यते । 'शिवा' चिद्रूपिणीत्यर्थः चिन्मानाश्रयमायायाः शक्त्याकार हिजोत्तमाः अनुप्रविष्टाया संविनिर्विकल्पा स्वयं प्र्भा॥ सदाकारा सदानन्दा स्ण्सारोच्छेद्कारिन्नी। सा शिवा परमा देवी shivaa'bhinnaashivhrii|| इति सूतसंहितोक्तः, 'धात्री' सर्वप्रपञ्चधारणकर्ती, अहे रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुतविश्वदेवैः अहं मित्रा वरुणोभा विभयंहमिन्द्राग्नी अहमखिनोभेत्यादिश्रुतेः 'स्वाहा' देवपोषिणी 'स्वधा' पिटपोषिणी एतादृशपूर्वोक्तमहागुणवती या त्वमसि ततस्ते तुभ्यं नमो नमस्कार एवास्तु केवलं न तु तादृश्याः परिचायां सामर्थ्यमस्तीति भावः ॥ 1 ॥ For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mdhviti| विद्राविणीच साविधाहवरदा चेति विग्रहः । रूपं स्वीयानां मोहन दिषां भीषणं लावण्यं वा॥2॥ महिषति । निर्नाशविधात्रीत्येकं पदम् ॥ 3 ॥ 4 ॥ a. स्तु मधुकैटभविद्राविविधावरदे न्म्ः। रूपं देहि जयं देहि यशो देहि द्विषो झि॥2॥ महिषासुरनिर्नाशविधातीवरदे नमः । रूपं देहि ॥ 3 ॥ वन्दिताङ्घ्रियुगे देवि! देवि सौभाग्यदायिनि ! / रूपं देहि0 ॥ 4 ॥ प्र. मधुकैटभयोर्विद्राविणीनाशिनी च सा विधातुर्वरदा चेत्यर्थः मधुकैटभनाशार्थ ब्रह्मणा स्तुता सतीतस्मै वर ददाविति कथा देवीभागवते प्रथम स्कन्धे प्रसिद्धा 'रूप' रूप्यते ज्ञायते इति रूपं परमात्मवस्तु, रूपं भवेदिन्दुरमन्दकान्तिरिव्यागमात्तद्देहि मह्यं मत्कृतनमस्कारेणैव प्रसवा सती तथा 'जय' जयत्यनेन परमात्मनः खरूपमिति जयो वेद स्मृतिराशिः ततो जयमुदीरयेदित्यत्र प्रसिद्धस्तं देहि यशो देहि' सहनी यश इति अतिप्रसिद्ध तत्वज्ञानसम्पादनजन्य' यशस्तद्देहि द्विषो जहि' कामक्रोधादीन् शत्रून् जहि नाशय ॥ 2 ॥ महिषासुरति । महिषासरस्य निर्नाशस्तस्य विधात्री कौत्यर्थः वरदे इति पृथक् पदम् ॥ 3 ॥ वन्दितेति । ब्रह्मविषणादिभिर्वन्दितमध्रियुगं यस्याम्तेषामतदपेक्षया न्यूनोपाधिकत्वात्, भक्त्यतिशयेन देवोत्यस्य पुन्रुक्तिः॥4॥ For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रक्तवीजस्य बधो यस्याः सकाशात सेति विग्रहः ॥ 5 ॥ 6 ॥ 7 // 8 // रक्तबीजबधे देवि चण्डमुण्डविनाशिनि ! / रूपं देहि0 ॥ 5 ॥ अचिन्त्यरूपचरिते ! सर्वशत्रुविनाशिनि ! / रूपं देहि0 ॥ 6 ॥ नतेभ्यः सर्वदा भक्त्या चण्डिके ! प्रणताय मे । रूपं देहि0 ॥ 7 ॥ स्तुवयो भक्तिपूर्व त्वां चण्डिके व्याधिनाशिनि ! / रूपं देहि ॥ 8 ॥ pra0 / रत्नबीजेति । रक्तबीजस्य बधः कर्त्तव्यतयास्ति यस्याः सा अर्शप्राद्यजन्तं र्क्त्बीज्ब्ध्क्र्वीत्य्र्थ्ः। रक्त बीजस्य बधो यस्याः सकाशादिति वा, अत्र शुम्भासुरति श्लोकपाठोपपाठः प्राचीनरव्याख्यानात् प्राचीनपुस्तकेष्व पाठाच ॥ 5 ॥ अचिन्त्येति । यतो वाचो निवर्तन्तेति श्रुतः यो अस्याध्यक्षः परमे व्योमन् सो अङ्गवेद यदि वा न वेदेति श्रुतेः ॥ 6 ॥ नतेभ्य इति । सदासर्वदा भक्त्या नतेभ्यः प्रणतेभ्यो मे प्रणताय च रूपं देहीत्यन्वयः ॥ 7 ॥ एवं स्तुवा इत्यवापि ॥ 8 ॥ For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ye त्वामर्चयन्ति तेभ्य इति शेषः ॥ 8 ॥ 10 ॥ 11 // 12 // जनं भक्ताजनं माम् ॥ 13 ॥ 14 ॥ 15 // चण्डिके सततं ये त्वामयन्तीह भक्तितः । रूपं देहि ॥ 6 ॥ देहि सौभाग्यमारोग्यं देहि देवि ! परं सुखम् । रूपं देहि ॥ 10 ॥ विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः । रूपं देहि0 ॥ 11 ॥ विधेहि देवि ! कल्याणं विधेहि विपुलां श्रियम् । रूपं देहि ॥ 12 ॥ विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तं जनं कुरु । रूपं देहि ॥ 13 ॥ प्रचण्डदेत्यदर्पघ्ने चण्डिके ! प्रणताय मे । रूपं देहि0 ॥ 14 ॥ चतुर्भुजे चतुर्वत्रसंस्तुते परमेश्वरि ! / रूपं देहि ॥ 15 ॥ pr0| चण्डिके सततमित्यत्रापि तथैव ये त्वामर्चयन्ति तेभ्य इति शेषः ॥ 8 ॥ देहि सौभाग्यमिति अर्थान्म्ह्य्म्॥10॥ विधेहीति। उच्चकैः अतिशयेनोच्चं बलं मम विधेहि ॥ 11 ॥ 12 ॥ विद्यावन्तमिति । ब्रह्मविद्यावन्तं जनं स्वभक्तजनं कुरु अथच रूपं देहीत्यर्थः ॥ 13 ॥ 14 ॥ 15 // For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 16 // 17 // 18 // इन्द्राण्या पतिसद्भावस्य पतिसत्तायाज्ञानार्थं पूजिते, इन्द्रेण कालविशेषे क्वचित् सरसि कमलविसान्तश्चिरं स्थितं तदा देव्याराधनेन पौलोम्या तत्स्थलं लब्धमिति पुराणेषु प्रसिद्धेः (1) इन्द्राणीपतिमा सद्भावेन पूजिते इति वा ॥ 18 ॥ कृष्णेन संस्तुते देवि ! शश्वद्या तथाऽम्बिके । रूपं देहि ॥ 16 ॥ हिमाचलमुतानाथ-पूजिते परमेश्वरि ! / रूपं देहि ॥ 17 ॥ सुरासुरशिरोरत्ननिदृष्टचरणेऽम्बिके ! / रूपं देहि ॥ 18 ॥ इन्द्राणीपतिसद्धावपूजिते परमेश्वरि । रूपं देहि0॥ 16 ॥ pra0 / कषणेन संस्तुते इति । इयं च कथा देवीभागवते प्रसिद्धा ॥ 16 ॥ हिमाचलसुतानाथः शिवस्तेन पूजिते॥17॥ सुरासुरेति। अनेन च देवी स्वरूपदर्शनेन निर्वैरताऽद्वैतभावो भवतीति ध्वनितं सुरासुरयोः सामानाधिकरण्यकथनात् ॥ 18 ॥ इन्द्राणीति इन्द्राणीपतिमासद्भावन पूजिते ॥ 18 ॥ (1) उद्योगपर्वणीन्द्रविजयोपाख्याने भारते prasiddhametat । For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 20 // भत्ताजनेषु ये उद्दामास्तेभ्यो दत्त आनन्दोदयो मोक्षी यया ॥ 21 ॥ 'तारिणी' मार्कण्डेयपुराणप्रसिद्दयामदालसया वाशिष्ठरामायणप्रसिदया cUr3आलया च तुल्याम्, आद्यया पुत्रस्तारितोऽन्यया पतिरेव तारित इति तत्राख्यानात् ॥ 22 ॥ a.stu देवि प्रचण्डदोर्दण्डदैत्यदर्पविनाशिनि ! / रूपं देहि0 ॥ 20 ॥ देवि ! भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके ! / रूपं देहि0 ॥ 21 ॥ पत्नी मनोरमां देहि म्नोवृत्तानुसारिन्नीम्। तारिणी दुर्गसंसारसागरस्य कुलोद्भवाम् ॥ 22 ॥ pra0 ॥ 20 // भक्तजनेषु य उद्दामास्तेभ्यो दत्त आनदोदयो मोक्षो यया ॥ 21 ॥ तारिणीमिति । मार्कण्डेयपुराणप्रसिद्धया मदालसया वाशिष्ठरामायणप्रसिद्धया cUr3आलया च तुल्या, आद्यया पुत्रस्तारितो हितीयया पतिरीव तारित इति तत्राख्यानात् ॥ 22 ॥ For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'महास्तोत्रम्' एतत् प्रधानभूतं सप्तशतीस्तोत्रं 'सप्तशतीसंख्यावर' तज्जन्यपुण्यस्य यत् संख्या वरमानन्त्यरूपं तदेव सम्पदामप्यानोतीत्यर्थः ॥ 23 ॥ इति गुप्तवत्यामर्गलास्तोत्र संपूर्णम् । इदं स्तोत्र पठित्वा तु महास्तोत्र प्त्थेन्न्र्ः। स तु सप्तशतीसंख्या वरमाप्नोति सम्पदः ॥ 23 ॥ इति देव्या अर्गलास्तुतिः स्माप्ता। जश्वयं यशधिनाम परवमर्शताप्तति प्रति pra0 / महास्तोत्रं सप्तशत्याख्यम् अनेन चार्गलास्तुतेरपि सप्तशत्यङ्गवं बोधितं य एवमर्गलास्तुतिं पठित्वा सप्तशतीस्तोत्र जपति स तु स एव सप्तशत्याः संख्या जपसंख्या तया यज्जायमानं वर फलं तत् प्राप्नोति नान्यः 'सम्पदः' सम्पदश्च प्राप्नोति तस्मादवश्यमर्गलास्तोत्र पठनीयमिति भावः सिद्धिप्रतिबन्धकं पापमर्गला सदृशत्वादर्गला तबाशकस्तोत्रस्थापि लक्षणयालेति संज्ञा ॥ 23 ॥ वयोविंशतिसंख्यानां श्लोकानामत्र संग्रहः इत्यर्गलाविवरणम् । For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vizuddhati / अयं च श्लोकस्तचरणमीमांसा वार्तिके प्रथमः अवापि बहुभिः पठ्यते, शिवस्य सोमयागस्य चेह श्लेषः । 'विशुद्ध' निर्विषयकम अध्ययनसिद्धञ्च 'ज्ञान' चैतन्यं वेदार्थस्य च 'त्रिवेदी' वेदत्रयमष्टिकपाशुकस.की सौमिकवेदिकात्रयं च 'श्रेयो' मोक्षः स्वर्गश्च 'सोमाईः' चन्द्रोऽभिमुत-सोमरसश्च ॥ 1 ॥ 14 ऋस्सिरुवाच्। विशुद्धज्ञानदेहाय विवेदीदिव्य्च्क्स्सुस्से। श्रेयःप्राप्तिनिमित्ताय नमः सोमाईधारिणे ॥ 1 ॥ प्र्ः। अथ कीलकविवरणम् । तत्र मार्कण्डेय ऋषिः शिष्यानुपदिदेश ससंवादस्तन्वेषु कथित इति तन्त्रस्थमेवैतत् ऋषिरुवाच । मार्कण्डेय ऋषिः स्वशिष्यान् प्रतीत्यर्थात् । कोलक व मङ्गलमाचरति मार्कण्डेयः विशुद्धेति । निर्मलज्ञानरूपायेत्यर्थः त्रिवेदी वेदत्रयरूपं दिव्यं चक्षुर्यस्य तस्मै श्रेयः प्राप्तः कल्याणप्राप्तर्निमित्ताय कारणाय सोमाईधारिणे नम अस्त्वित्यर्थः अत्र केचिदयं श्लोकस्तचरणमीमांसा वार्त्तिके प्रथमोऽत्रापि बहुभिः पठ्यते परन्वनार्ष इत्याहुः वयं तु ब्रमोऽत्रत्य एव स श्लोको मङ्गलाई वार्तिककारहीत इति कुतो न स्यान्न हि कुत्रचित् स्थितः श्लोको मङ्गलार्थमन्यत्र म गृहोतव्य इति राजाज्ञास्ति तस्मात् सर्वपुस्तकेषुपलम्भादार्ष eva zloka iti ॥ 1 // For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'sarvametat कम्मकाण्डो ब्रह्मकाण्डस्तन्त्राणि वैद्यकादौनि कलाच 'कोलक' दानप्रतिग्रहाख्थकम्मविशेषादिरूपं च विना, जाप्य चण्डीस्तवमात्रजपे तत्परः 'क्षेम' नानाविधप्रत्यवायानां रोगाणां च परिहारम् एहकामुभिकफलसमूह च, एतदेव विवृणोति सिध्यन्तीति 'एतेन' च्न्न्द्दीस्त्व्न्। नित्यमित्यादिभिव' वाक्यं, परब्रयापि स्तोत्रमात्रेणव सिध्यतीत्यर्थः ॥ 2 ॥ सर्वमेतद्विजानीयान्मन्त्राणामभिकीलकम् (1) / सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः ॥ 2 ॥ प्रा। किमुवाच । सर्वमेतदिति । 'मन्त्राणां' सर्वेषाऽमभिकीलकं' वक्ष्यमाणरीत्या सर्वमन्वसिविप्रतिबन्धकशापरूपकीलकनाशकत्वालक्षणया सप्तशतीस्तोत्रमभिकीलकं तत्सर्व विजानीयाऽदपासीतत्यर्थः नन्वन्यमन्त्रोपासनाभिः किं क्षेमं न भवति यतोऽत्रैवाग्रहः क्रियत इति चेद्भ्व्त्येवेत्याः। सोऽपीति । तत् सप्तशतीस्तोत्र विना सततं जाप्य तत्परः नानामन्त्राणां जपरूप कम्मणि निरन्तरं निष्ठा यस्य स तत्परो यस्तु पुरुषः सोऽपि 'क्षम सर्व क्षेमं कल्याणं प्राप्नोतीत्यर्थः ॥ 2 ॥ (1) सर्वमेतद् विना यस्तु मन्त्राणामपि कीलकमिति गुप्तवतीसम्मतः पाठः । For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir la.ko 15 // 3 // तस्मालघूपायात्मकचण्डौस्तवातिरिक्तानां प्रयासमाध्यानां सर्वविद्यानां वैयर्थं प्रसक्तमित्याह । न मन्त्रमिति 'विद्यते' लोकस्तासामनादरेणोच्छिन्नत्वादिति भावः । विनेति । मन्वाद्यन्वयि ॥ 4 ॥ सिध्यन्युञ्चाटनादीनि वस्तूनि स्क्लान्य्पि। एतेन स्तुवतां देवी (2) स्तोत्रमावेण सिद्यति ॥ 3 ॥ न मन्त्रो (3) नौषधं तत्र न किञ्चिदपि विद्य्ते। विना जाप्यन सियत सर्वमुच्चाटनादिकम् ॥ 4 ॥ प्र. / सिध्यन्त्युच्चाटनादीनीति । एवं जप तत्परस्य पुरुषस्योच्चाटनादीन्यपि वार्माणि सिध्यन्ति तथा सकलानि वस्तून्यलभ्यानि सिध्यन्तीति एवं सप्तशतीपाठरहितानामपि पुरुषाणां केवलमन्त्र जपन सिद्धिमुक्त्वा मन्त्रजपरहितानामपि पुरुषाणां केवलप्तप्तशतीपाठेनापि सवां सिद्धिमुपदिशति । एतेनेति। एतेन प्रकृतेन स्तोत्रमात्रेण सप्तशत्याख्यस्तोत्रपाठमात्रेण स्तुवतां स्तोतृणां देवी भगवती सच्चिदानन्दरूपिणी सिद्धाति प्रसीदति ॥ 3 तस्य पुरुषस्य नान्यमन्त्राद्युपयोग इत्याह । न मन्चो नौषधमिति । तत्र तस्य पुरुषस्य कार्यसिदौ न मन्त्र (2) नित्वं स्तोत्रमात्रेणेति gu0 saM0 पात्थ्ः। (3) न मन्त्रमिति gu0 saM0 पाठः । For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विद्यमानविद्याजातवैय्यर्थशङ्का 'निमन्त्रयामास' विचारयामास विचारमभिनीयदर्शयति स्र्व्मिति। एवं' कोलकनिर्माण क्ते सति सर्वमिदं विद्याजातं शुभं सार्थकं स्यादिति । चण्डौस्तवमात्रपाठेन कृतार्थाः सन्तो लोकाः सर्वाणि धर्मार्थकाममोक्षशास्त्रात्यजन् । अतः कीलननिर्माणन स्तवमात्रजन्यानां सिद्दीनां प्रतिबन्धः शिवेनेतरविद्यासार्थक्याथ कृत इति श्लोकचतुष्काशयः ॥ 5 ॥ समग्राण्यपि सेक्यन्ति लोकशवामिमां हरः । कृत्वानिमन्त्रयामाससर्वमेवमिदं शुभम् ॥ 5 ॥ pra0 / उपयुक्तो भवति तथा नौषधं तथा न किञ्चिदन्यदपि योगसियादिरूपं साधनं विद्यते उपयोगाय किंतु जाप्य न विना तत्तन्मन्त्रजपरूपकर्माभावेऽपि सर्वमुच्चाटनादिकमाभिचारिक कम्म तथा समग्राण्यप्यभिलषणीयाणि कार्याणि सिध्यन्ति केवलस्तोत्रमात्रेणति, एतावत्पर्यन्त सप्तशत्युपासनया केवलया सर्व कल्याणं भवति तथा सप्तशत्यन्यमन्त्रोपासनयापि सर्व कल्याणं भवतीति पक्षद्दयमुपपादितम् ॥ 4 ॥ इत्थं पक्षद्वयमपीदमस्तीति या पक्षहयविषयिणीलोकानां शङ्का तां प्रथमतो हरः क्त्वा तच्छतानिरासार्थ For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir stotramiti / चण्डिकायाः स्तोत्र guhya'mapravaradavasthaM चकार क्वचित् प्रचारमात्रेण यत्नात् तल्लाभेऽपि तस्य 'पुण्यस्य', तज्जन्यफलातिशयस्य या 'nasamApti'ranantatA तामपि नियन्त्रणां' नियन्त्रितां निगूढोपायां च्कार्॥ ल.की स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार स्ः। समाप्तिन च पुण्यस्य तां यथावन्नियन्त्रणाम् ॥ 6 ॥ प्र. / निमन्त्रयामास निमन्त्रितवानल्लोकान्, तानाग्तानाः। किमिति 'एवं' वक्ष्यमाणप्रकारेणदं सप्तशत्याख्यमेव शुभमिति अत्र तानाहेति शेषः ॥ 5 ॥ अनन्तरं च चण्डिकायास्तु चण्डिकाया एव स्तोत्रं सप्तसत्याख्यं तच्च गुह्यमतिरहस्यं चकारपूर्वोक्तमन्त्रजपरूपपक्षापेक्षया द्वितीयं पक्षमेव सारभूतं चकारीत्यर्थः इति मार्कण्डेयेन तन्त्रोक्तं पूर्ववृत्तं कथितं पुनः शिष्यान् सप्तशतीमाहात्मा' कथयंश्छिवाभिप्रायं कथयति यस्मादेतत् स्तोत्रपाठजन्यफलस्य न समाप्तिः कदापि भवति तत्तन्मन्त्रजपजन्यपुण्यस्य तु समाप्तिरस्ति तस्मात्तां पूर्वोक्तां शिवेन कृतां नियत्रणां प्रथमपक्षस्य सङ्कोचरूयां यथावद यथार्थमेव जानीध्वमिति शेषः ॥ 6 ॥ For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir na घेतावता सर्वथा स्तोत्रात सिदिहानिर्मन्तव्या, गुरुमुखात्तादृशोत्कीलनोपायज्ञानशीलस्य तथानुष्ठितवती यथा पूर्वमितरविद्यानरपेक्ष्येणैव सिडिसम्भवादित्याह । सोऽपौति । तमुपायमेव प्रदर्शयति कृष्णायामिति यस्मिन् मासि नूतनार्जनं तस्मिन् मास इति शेषः ॥ 7 ॥ सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः । कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ॥ 7 ॥ प्र. / सोऽपि क्स्सेम्मिति। सोऽपि तत्तन्मन्त्रजपक पि एतत्स्तोत्रजपसहितश्चेदेव सर्व क्षेममवाप्नोति तस्मात्तं प्रथमपक्षं विहायसप्तशतीपाठे एव सर्वैरादरः कर्त्तव्य इत्यर्थः एतेनान्ये मन्त्रा अपि सप्तशतीपाठं कृत्वैव जपनीयाः अन्यथा तत्तन्मन्त्रफलप्राप्तिर्न स्यादिति बोधितं, यत एतत्मर्वमन्त्रसिद्धिप्रतिबन्धकनाशकं भवति तस्मादेव मन्त्राणामभिकीलकमेतदिति पूर्वमुक्तमिति बोध्यम् ; अभिकीलक सिद्धिप्रतिष्टम्भकरं दोषरूपं तनाशकत्वादस्यापि लक्षणयाभिकीलकत्वम् । नन्वत्रापि नवार्णमन्त्रजपापेक्षास्त्येवेति चेत् सा शीघ्रफलार्थमिति बूमो न तु तहिना फलमतस्य नास्तीति एतद्दिना तु तत्तन्मन्त्राणां फलमेव न भवतीति विशेष: ॥ 7 ॥ For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ददातौति । धातुद्दयेन मिलित्वा दानप्रतिग्रहनामकस्यैव कम्मणो विधिः, सत् स्वरूपञ्च गुरुकोलके व्यक्ती भविष्यति ॥ 8 ॥ ल.को ददाति प्रतिगृह्नाति नान्यथैषा प्र्सीद्ति। इत्थं रूपेण कौलेन महादिवेन कौलिताम् ॥ 8 ॥ pra0 / परन्तु हे शिष्यास्तत्स्तोत्र सर्वेषामप्यचिन्त्यफलप्रदं जातमिति सर्वेऽपि सर्वेखरा भविष्यन्तीति ज्ञात्वा महादेवेन कोलितमस्तीत्याह कृष्णायामिति कृष्णचतुर्दश्याम् अष्टम्यां वा कृष्णायां 'समाहित' एकाग्रः सन् य उपासको निजं सर्व धनं न्यायेनार्जितं देव्यै 'ददाति समर्पयति, हे देवि ! इत आरभ्येदं सर्वं धनं मदीयं तुभ्यं मया दत्तमस्ति इति समर्पयति पश्चात् संसारयानानिर्वाहार्थं गृहाणेदं द्रव्यं मत्प्रसादभूतमिति देव्या अनुज्ञां मनसा राहीत्वा तद्रव्यं प्रसादबुध्या 'प्रतियहाति' गृहीत्वा च धर्मशास्त्रोक्तमार्गेण तस्य व्ययं कुर्वनिरन्तरं देव्यधीनो भवति तस्यैषा सप्तशती प्रसन्ना भवति नान्यथा' 'इत्यं रूपेण कीलेन' सिद्धिप्रतिउम्भकरण 'महादेवेन' कीलितमस्ति अयञ्च कीलकस्यार्थी रहस्यागमे गुरुकीलकपटले प्रदर्शित: अग्रे स्पष्टीकरिष्यामः सहि किं कर्त्तव्यमित्याह योनिःकीलामिति ॥ 8 ॥ For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 8 // 10 // ज्ञानारम्भात्यागरूपं कर्माह ज्ञ्यात्वेति। 'कुर्वीत' न त्यजेत् 'अकुर्वाणः' त्यजन् विनश्यति सिद्धिहीनो भवति ॥ 11 ॥ 12 ॥ यो निःकीलां विधायैनां नित्यं जपति स्ण्स्फुत्त्म्। ससिद्धः सगणः सोऽपि गन्धर्वो जाय्तेऽव्ने॥6॥ न चैवाप्यटतस्तस्य भयं वापउह जाय्ते। नाल्पमृत्युवशं याति मृतो मोक्षमवाप्नुयात् ॥ 10 ॥ ज्ञात्वा प्रारभ्यकुर्वीत ह्यकुर्वाणो विनश्यति । ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः ॥ 11 ॥ सौभाग्यादि च यत्किञ्चिदृश्यते ललनाजने । तत्सर्व ततप्रसादेन तेन जाप्यमिदं शुभम् ॥ 12 ॥ pra0 / यस्मादेवं तस्माद्यो हि पुरुष 'एना' सप्तशती पूर्वोक्तदानप्रतिग्रहकरणेन निष्कीलां विधायस्फुटं यथा स्यात्तथा सञ्जपति स एव सिद्धो भवति स एव देव्या गणो भवति सोऽपि स एवाऽवने सर्वजगद्रक्षण गन्धर्वो वृहदारण्यके तस्यासीत् दुहिता गन्धर्वगृहीतेति श्रुत्युक्त देवताविशेषो गन्धर्वो जायते स हि समर्थः सर्वजगद्रक्षणे इति ॥ 8 ॥ दृष्टफलान्याह न चैवाप्यटत इति स्पष्टार्थमेवैतत् ॥ 10 ॥ एतादृशकीलकमज्ञात्वा पाठकर्तुर्दोषमाह ज्ञ्यात्वेति। पूर्वोक्तं कीलकं ज्ञात्वा तत्परिहारं प्रारभ्यपाठं For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zanairiti / अत्वरय्येत्यर्थः न तूपांशुस्वरेण मनसा वा वाचिकस्पष्टजपस्यैवावश्यकत्वोक्तेः ॥ 13 ॥ 14 ॥ इति श्रीगुप्तवत्यां लक्ष्मीकोलकाध्यायः । ल.को शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः । भवत्येव समग्रापि ततः प्रारभ्यमेव 18 तत् ॥ 13 ॥ ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः । शत्रुहानिः परोमोक्षः स्तूयते सा न किं जनैः ॥ 14 ॥ इति कीलकस्तोवं सम्पूर्णम् । प्र्.| कुर्वीत तत्परिहारमकुर्वाणो विनश्यति यस्मादेवं तस्मात्कोलकं ज्ञात्वैव सम्पन्न निर्दुष्टमिदं स्तोत्र बुधैः प्रारभ्यते अत्र विनाशकथनं कीलकज्ञानस्यावश्यकत्वार्थमेव, यथाकथञ्चित् पाठस्यापि वचनान्तरैरनुज्ञानात तेन जाप्यमिति तेन हेतुनेत्यर्थः ॥ 11 ॥ 12 ॥ shnaistviti| शनैः स्वकर्णगोचरं यथा स्यात्तथा पाठे यत्किञ्चित् सम्पत्तिरेव भवति उच्चकैरुच्चैः पाठे तु समग्रापि भवत्येव तत उच्चकैरेवैतत् प्रारभ्यमित्यर्थः ॥ 13 ॥ इत्य मुनिः कोलकविधि समाप्य जनानाक्रोशति ऐखर्यमिति परो मोक्षः कैवल्यमोक्षः अहो मन्दभाग्या एते दृष्टिगोचरं चिन्तामणिं कामदुधां भगवतौं विहाय स्वकल्याणार्थं वराटिकामन्यदेवतोपासनारूपां किमर्थं ग्रन्तीति ॥ 14 ॥ शोकाश्चतुर्दशैवान कोलके सम्प्रतिष्ठिताः । इति कीलकटीका समाप्ता ॥ For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir patha rahasyatanvastho गुरुकौलकपटलो लिख्यते ॥ शिवोवाच । पुरा सनत्कुमाराय द्त्त्मेत्न्म्यान्घ्। संवर्ताय ददौ तच्च स चान्य ददौ च तत् ॥ 2 ॥ सर्वत्र चण्डीस्तोत्रस्य प्राचुर्येण म्हीत्ले। ब्रह्मकाण्डः कम्मकाण्डस्तन्त्रकाण्डश्च सर्वथा ॥ 2 ॥ अभूत् प्रतिहतोमेन shiighrsiddhiprdaayinaa| तदा तेषाञ्च सार्थक्य न भूतले ॥ 3 ॥ दानप्रतिग्रहाख्येन मन्त्रोऽयं कीलितो म्या। दानप्रतिग्रहाख्यं यत् तत्कीलकमुदाहृतम् ॥ 4 ॥ तदारभ्य च मन्चोऽयं कील्कैनास्कीलित्ः। न सर्वेषां भवेसिध्यै ये कोलकपरान खाः ॥ 5 ॥ ये नराः कीलकेने जपन्ति प्र्यामुदा। तेषां देवी प्रसन्नास्यात्ततः सर्वाः स्मृद्द्य्ः॥6॥ त्वत्प्रसूतस्त्वदाज्ञप्तस्त्वद्दासस्तत्परायणः । त्वबामचिन्तनपरस्त्वदर्थेऽहं नियोजितः ॥ 7 ॥ मयार्जितमिदं सर्व तव स्त्र परमेश्वरि ! / राष्ट्र बलं कोशरहं सैन्यमन्यच्च साधनम् ॥ 8 ॥ त्वदधीनं करिष्यामि यत्रार्थे त्वं नियोक्ष्यसि । तत्र देवि ! सदावतें तवाज्ञामेव पालनम ॥ इति संचिन्त्य मनसा स्वार्जितानि धनानि च । कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ॥ 10 ॥ समर्पयेन्महादेव्यै स्वार्जितं सकलं धनम् । राष्ट्र बल कोशग्टहं नवं यद्यदुपार्जितम् ॥ 11 ॥ अस्मिन्मासि मया devi tubhymettsmrpitm| iti ध्यात्वा ततो देव्याः प्रसादात् प्रतिगृह्य च ॥ 12 ॥ विभज्य पञ्चधा सर्ववाशान् स्वार्थ प्रकल्पयेत् । देवपित्रतिथीनाञ्च क्रियार्थवेकमादिशेत् ॥ 13 ॥ एकांशं गुरवे दहात् For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tena देवी प्रसीदति । तस्य राज्यं बलं सैन्यं कोशः साधुविवईते ॥ 14 ॥ नानारत्नाकरः श्रीमान् यथा पर्वणि वारिधिः । ज्ञात्वा नवाक्षरं मन्वं जीवब्रह्मसमाश्रयम् ॥ 15 ॥ तत्वमस्यादिवाक्यानां सारं संसारभेषजम् । सप्तशत्याख्यमन्त्रस्य यावज्जीवमहं जपम् ॥ 16 ॥ कुर्वस्ततो न प्रमादं प्राप्नुयामिति निश्चयम् । कृत्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ॥ 17 ॥ नाहं ब्रह्म निराकुर्2या मामाब्रह्मनिराकरोत् । अनिराकरणं मेऽस्तु अनिराकरणं मम ॥ 18 ॥ इति वेदान्तमूर्डन्ये छान्दोग्येऽस्य प्रपञ्चनात् । प्रारभ्य तत्परित्यागो न तस्य श्रेयसे मतः ॥ 18 ॥ नाब्रह्मवित् कुले तस्य जायते च कदाचन । न दारिद्रय कुले तस्य यावत् स्थास्थति मेदिनी ॥ 20 ॥ प्रतिसम्बत्सरं कुर्य्याच्छारदं वार्षिक त्था। तेन सर्वमवाप्नोति सुरासुरसुदुलेभम् ॥ 21 ॥ अन्यच्च यद्यत्कल्याणं जायते तत् क्षण क्षणे । सत्यं सत्यमिदं सत्य' गोपनीयं प्रयत्नतः ॥ 22 ॥ पुत्राय ब्रह्मनिष्ठाय पित्रा देयं म्हात्म्ना। अन्यथा देवता तस्मै शापं दद्यात्रसंशयः ॥ 23 ॥ अवाय भावः पिवर्जितं विना खेनैव मन्त्रप्रात्युत्तरं यद्यतनमर्जितं तदर्जनमाससम्बन्धिवष्णचतुर्दश्यष्टम्यन्यतर दिवसे देवीनिकटे स्थित्वा देशकालो संकील दानप्रतिग्रहाख्येन कम्मणा देवी प्रोणयिष्य इति सङ्कल्पात्वत्प्रसूत इत्यादिलोकत्रयमर्थानुसन्धानपूर्वकं पठित्वा राष्ट्र बलं कोशगृहमिति श्लोकमन्त्रेण देवीचरणयोर्दत्तमिवानुसन्धाय प्रसन्नया देव्याजप्त इव पुनः प्रतिग्रहं विभाव्य तम्मध्ये पञ्चमं भागं गुरवे तत्पुत्रादिभ्यो वा दत्वाव For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिष्टे चतुर्थीशं स्खेन क्रियमाणपञ्चयज्ञादिधम्मव्यया) निष्कास्येतरन् स्वार्थं यथेच्छ विनियोज्ये। अचामान्तश्चन्द्रमासो ग्राह्यः अमायामर्जितस्य तूत्तरमासे दानं, मन्त्रे पूर्वे मासौत्यूही यथा न्यायं मन्त्रेण दानादावण्य ह्यः । इति दानप्रतिग्रह एक्ः। सर्वमन्त्रसाधारण्येन मन्त्रस्खौकारादि यावदायुषो भागत्रये प्रथमाये कैकभागेष्वेवोत्पत्रभक्त्यतिशया उपासकास्विविधा अधममध्यमोत्तमत्वेन तन्वेषु गणिताः तहिदां स्पष्टाः । प्रकृते तदपवादमाह ज्ञात्वेति नवार्णमन्त्र स्वीकृत्य महावाक्यसंवादिनं तदर्थञ्च गुरोर्बवाधिवतः सबद्यावधियावज्जीव सप्तशतीस्तवपाठ प्रमादेन सक्तदपि नत्यक्ष्य इति dRr3ह सङ्कल्पा तथैवानुतिष्ठेत्, अथं ज्ञानारम्भात्यागो द्वितीयः । तत्र छान्दोग्यवाक्य प्रमाणयति नाहमित्यादिना, आश्विनशुद्धप्रतिपदिचैत्रशुद्धप्रतिपदि च सङ्कल्पा नवम्यन्तं तत्कल्पोक्तविधिना पूजामहोत्सवो यथाशक्ति वा कर्त्तव्य इति च यम्, एवं चत्वारिकर्याण्यप्रमादेन कुर्वतश्चण्डिकोपासकस्यैव सर्वाः सिद्धयः अन्यत्रेषदप्यन्यथात्वे हानिरैवेति ॥ 7 ॥ इति श्रीगुप्तवत्यां रहस्यतन्त्रस्थ कीलकविवरणपटलः ॥ * For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथायं सप्तशतीमन्त्रः श्लोकसंख्याभेदेन त्रिविधोऽपि व्यवस्थयैव विभिस्तन्वैरवलम्बितोऽपि न भिद्यते, शाखान्तराधिकरणन्यायेन कम्मण इव (1) सर्ववेदान्तप्रत्ययन्यायेन विद्याया (2) इवास्य मन्त्र (1) शाखान्तराधिकरणन्यायश्च जैमिनीयमीमांसायां द्वितीयाध्यायस्य चतुर्थे पादे प्रसिद्धः त्द्य्था। काठककाखमाध्यन्दिनतैत्तिरीयादिषु प्रतिशाख दर्शादिकर्मप्रतिपाद्यते, तत्र शाखाभेदात् कर्मभिद्यतेन वेति संशयः । शाखाभेदात् कर्मभेदः कुत: भेदकारणानां काठककाखेत्यादौनां ग्रन्थनाम्नां भुल्मुप्ल्म्भात्। तथा क्रियाभेदात् धर्मभेदात् पुनरुक्त्यादिदोषाच्च क्र्म्भिद्य्ते। न हि दर्शादिक्रियासर्वशाखामाधारिण्येका किञ्चित् किञ्चिद्वैलक्षण्वस्य तत्र सर्वत्र विद्य्मान्त्वात्। तथा धर्मभेदोऽपि बहुलमुपलभ्यते तत्तच्छाखीयानाम् । यदि कठादिप्रोक्तमेव कर्मकाखादिषु प्रतिपाद्यते तदा पुनरुक्तिदोषोऽपौत्यतः प्रतिशाखं कर्मभेद इति पूर्वः पक्षः । नामभेदादौनामन्यथापि सम्भवात् यदेकस्या शाखायां यागस्य रूपं चोदनाविधिः फलसम्बन्धो नामधेयं च प्रतिपाद्यते तदेव तस्याऽन्यशाखावपौति रूयाद्यभेदात् सर्वशाखाप्रत्ययमेकं कर्मेति सिद्धान्तः प्रकृतेऽपि यामलवाराहीकात्यायन्धादिषु प्रतितन्वं सप्तशती पठ्यते तत्र तन्त्राणां यामलेत्यादिनामभेदात्, यामलोक्तपाठे सप्तशतसंख्यापूर्तये नवार्णशरणीकरणमन्यत्र चान्यथा मन्त्र विभागाद्यवलम्बनमित्यादिक्रियाभेदात्, एकत्र पठितस्यैव पुनरन्यत्र पठनमिति पुनरुक्तिदोषाच सप्तशतीमन्त्रः प्रतितन्त्र भिन्न एवेति पूर्वपक्षः । मन्त्रात्मकयागखरूपं, जपेत्सप्तशती चण्डौमिति चोदनाविधिआदशाध्यायोक्त फलसम्बन्धः सप्तशतीति मन्त्रनाम च सर्ववैकमिति तन्त्रत्रयावलम्बित एक एव सप्तशतीमन्त्रो न तु प्रतितन्वं भिन्न इति सिद्धान्त्ः। (2) सर्ववेदान्तप्रत्ययन्यायश्च । सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् 33331 इत्यादिवेदान्तपञ्चसूत्रधामनुसन्धेयः । For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थाप्य क्यात. ईषलक्षण्य स्थाप्रयोजकत्वात्, मनुचन्द्रादिश्रीविद्याभेदानां तन्त्रभेदेन विलक्षणतयोडतानामर्थंकास्य मन्त्रविदां सम्मततायाः सेतुबन्धेऽस्माभिर्वर्णनाच्च, अनुष्ठाने परमैच्छिको विकल्पः प्रामाण्या विशेषात् ; तथापि यामलादितन्त्रावलम्बितपाठयोर्मध्ये सप्तशतसंख्यापूर्त्यर्थमेकत्रहात्रिंशहारं नवार्ण: शरणीक्रियते, अन्यत्र खेताननेत्यादिनामषोर्3अशकं (1) दिः शरणीक्रियत इति तयोः सकारादिर्नुकारान्तस्मप्तशतभेदो मनुरिति गोण्या सृष्टिन्यायेन व्यपदेशो दुर्वार्ः। कात्यायनीतन्त्रोक्तपाठावलम्बे तु मुख्य एव, एतदनन्तर्गतमत्वामेलनादित्यादिविशेषमध्यवस्य बहुभिः शिष्टेरयमेव पक्ष आदृत्ः। सकारादिरिति तु मार्कण्डेयपदादिमकारोपलक्षणं, प्रधानमन्त्राभिप्रायेण वा, उवाचपदाङ्कितमन्त्राणां तृतीयपटले पाञ्चमिकविभागसंख्यापिण्डकथनावसरेऽङ्गमन्त्राश्च ते नवेति व्यवहारदर्शनात् । मकारादिरित्येव वा तत्र मुख्यः पाठः परन्तु तन्त्रोदितमन्त्रविभागाशय न्यायगर्भितमजानानैः कश्चित् क्वचित् क्वचिदन्यथापि विभागो वर्णित इति तदपनोदाय तन्वार्थनिष्कर्षेण मन्त्र विभाग संग्रहपूर्वकं व्याख्यास्यामः । तत्र कात्यायनीतन्वेऽस्मिन्विषये विंशतितमाद्याश्चत्वारः पटलाः षष्ठिश्लोकास्तेष्वाद्ये प्रथमाध्यायस्थमन्त्रविभजनपर पटले (1) vaikatikarahasyoktam / For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रयोदशश्लोकाः ॥ ईश्वर उवाच । मार्कण्डेय उवाचाद्यो मन्त्रः श्लोकात्मकास्ततः । व्योमादिवर्णमारभ्य हितोय्स्व्र्स्ण्युत्म्। nRpmityntimaamntraabhvntyssttaadshpriye| व्योमहकारः तस्यादिवर्णः सकारः दु.TI. तं द्वितीयेन आकारस्वरेण संयुतं सावर्णिपदस्थमारभ्य प्रश्चयावनितो नृपमित्यन्तिमो येषां ते मन्त्रा अष्टा दश भवन्ति ; प्रिये ! इति शिवततं देवीसम्बोधनम् । यद्यपि ते सार्दा एव सप्तदशश्लोका भवन्ति न पूर्णा अष्टादश तथापि तेष्वे कोई श्लोकात्मको मन्त्रोऽस्तौति ध्वननेन मन्त्रसंख्याया अविरोधः, मध्येऽई श्लोकमन्त्रास्तु चविंशतिरीरिता इति पटलान्त निर्देशाच्च । इह रोकात्मका अष्टादशैत्युक्तिस्तु (1) सप्तदशमृष्टीरुपदधातौति नानेया । श्लोकशब्दस्तु चरणचतुष्टयघटित एव, पद्ये ruuddh'tvaat। विचरणादेर्गाथाव्यवहारस्य मुख्यत्वेऽपि श्लोकव्यवहारस्य तावतैव परस्परान्वितैकार्थप्रतिपादकत्वनिबन्धनस्य तादृशस्थले सतोऽपि गौणत्वात् (1) अग्निचयने एकया स्तुवत. a. 14 maM0 28 इत्यादीनि सप्तदशयजंषि यासामुपधाने नियुज्यन्ते ताः सप्तदर्शष्टिकाः सृष्टि शब्दोपेत मन्त्रैरुपधीयमानत्वात् सृष्टिसंज्ञाः तत्र यद्यपि एकया स्तुवतेत्यादीनि कतिपययषि न सृष्टिशब्दोपेतानि तथापि भूनां सृष्टिशब्दोपेतत्वात्तत्साहचर्यादल्पीयसामविद्यमानमपि sRssttishbdopettvmupcryte| तहत् अत्रापि भूनां सप्तदशमन्त्राणां श्लोकात्मत्वे समाहचर्यादेकस्मिबाईश्लोकात्मकै विद्यमानमपि नोकत्वमपचर्यते इत्याह अष्टादशति । For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ataeva ब्रह्मोत्तरखण्डे प्र्योग्ः। बहुनात्र किमुक्तच लोकार्बेन वदाम्यहम् । ब्रह्महत्याशतं वापि शिवपूजा विनाशयेदिति । देवीभागवतेऽपि । वटपत्रशयानाय विष्णवे बालरूपिणे । श्लोकार्डेन तदा प्रोक्त भगवत्याखिलार्थदमिति उपक्रम्य, सर्व खल्विदमेवाहं नान्यदस्ति सनातनमिति संक्षिप्तभागवतस्थोक्तिः, अतएव तत्पुराणादिमपद्ये विचरणात्मके ऽसर्व चैतन्यरूपा तामाद्यां विद्यां च धीमहि बुद्धिं या नः प्रचोदयाऽदित्याकारकेऽपि गाथात्मक: श्लोक इति व्यवहारोऽपि गौण एच, अतएव मात्स्यादावस्य श्लोकस्य 'गायत्रया च समारम्भस्त भागवतं विदुः यत्राधिकृत्य गायत्री वर्षांते धम्मविस्तर' इत्यादिरेव व्यवहारो न लोकत्वेन, लोकत्वापायेऽपि चतुर्विशत्यक्षरात्मतया गायत्रीत्वानपायात् तस्माच्चतुरूनाधिकचरणाम गाथासु लोकवाभावादष्टादशश्लोका इति प्रकृतव्यवहारः सृष्टिन्यायेनैव निर्वाह्यः । इदं तु विचार्यम् । तेषु कतमो मन्त्रोईनोकात्मक इति । सत्र कश्चिदाह सावाद्याः सप्तदशश्लोकमन्त्राः तदन्ते विद्यमानः प्रत्यक सतं वैश्यः प्रश्नयावनतो नृपमित्यर्द्ध श्लोकात्मको मन्त्र इति; स प्रष्टव्यः सर्वादी विद्यमानः सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टम इत्यश्लोक एव कुतो न मन्त्र इति ; पारिशेष्यन्यायादन्त्य एवेति चेत् प्रथमोपस्थितन्यायसूचीकटाहन्यायाभ्यामाद्य एवास्तु । ननु यो मनुरिति यच्छब्दस्य तदुत्पत्तिमिति तच्छब्दसापेक्षत्वेन तदुभयघटितश्लोक एकं वाक्यं, मन्त्रत्वस्य परिपूर्णवाक्यत्वव्याप्यतया सावर्णिरित्यईस्य साकाङ्गत्वेन निराकाङ्क For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खरूपपूर्णत्वाभावान्न मन्त्रत्वम् अतएव यजुःषु निरवमानेष्वनियतावसानेषु चकै कमन्व त्वनिर्णय: 'अर्थकत्वादेक वाक्य साकाङ्क्ष चेहिभागे स्यात् [2 ॥ 1 ॥ 46 ॥ इति जैमिन्य तलक्षणानुसारेणेष्टः । एकमुख्यविशेष्यकबोधद.TI. जनकत्वे सति विभाग साकाइत्वमिति तदर्थः । ततश्च यो मनुः तदुत्पत्तिमित्यनयोविभजने परस्पराकाडा नपायादुभयघटितमेकं वाक्यमेवैको मन्त्र आस्थेय इति चेत् तहि यैर्निरस्तो भवान् लुब्धैः पुत्रदारादिभिर्धनः तेषु किं भवतः स्नेहमनुबध्नाति मानसमिति shloksyaaiimnvyaatmtaanaapttiH| किञ्च त्वन्मते मम वैरिवशं यात इति मन्त्रोत्तराईस्य येममानुगतानित्य प्रसादधनभोजन रित्यस्यानुहत्ति ध्रुवं तेऽद्य कुर्वन्त्वन्य महीभृतामित्युत्तरमन्त्रपूर्वान साकाझ्तया तयोरई योरेकमन्वत्वापत्तिः । अथ कारकाणां स्वाभाविकपरस्पराकाहया यत्र कक्रियान्वयेन परिपूर्णता तदवान्तरमेकं वाक्य, तादृशवाक्ययोरपि पुनराकाहान्तरणोस्थापितेनैकवाकातान्तरं यत्र कल्पात तन्महावाक्य एवं महामहावाकयादीन्युन्ब्रेयानि, एकमन्त्रत्वं तूभयसाधारणकवाकावमात्रव्याप्तं, भगो वां विभजतु पूषा वां विभजत्वित्यादीनामवान्तरवाक्यानां भित्रमन्त्रत्वस्य, ममाग्ने वर्ची विहवेष्वस्तु वयन्त्वेन्धानास्त नुवंपुषम मह्यं नयंता प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेमेत्यवान्तरवाक्यचतुष्टयात्मकः प्रत्येक परिपूर्णेश्चतुर्भिः पादैरेकमन्चत्वस्य च दर्शनात् । प्रकृते यत्तच्छब्दयोः परिपूर्णस्यापि वाक्यस्य वाक्यान्तरैकवाक्यतानियामकाकानान्तरोहीपकत्वेन तदाकाशापरिपूर्त्यभावेऽपि For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नावान्तरवाक्यवहानिः यत्तच्छब्दमात्रनिरासे नैराकाझ्यानुभावात, पतएव 'तस्मिन सीदामृत प्रतितिष्ठ वीहीणां मेध ! सुमनस्यमान' इति तच्छब्दधटितस्याप्यस्य स्थोनन्तेसदनकरोमौति पूर्ववाक्ये नकवाक्यताया पनावश्यकत्वा(1)मन्त्रभेदः स्वीकतो मीमाण्स्कैः। प्रतएव च महामायानुभावेन यथा मम्वन्तराधिप इति हितीयश्लोकस्य यथेति यच्छब्दघटितस्य तथेत्यध्यारेण निशामयेति पूर्वलोकेनैवैकवाक्यत्वेऽपि तस्याप्रयोजकत्वात् शोकाधिकस्य मन्त्रस्य कल्पने तन्त्रविरोधाच्च तावतएव भिवमन्खतास्वीकारः तेन न्यायेन यैनिरस्त इत्यर्चयोरपि भिवमन्वत्वयुज्यते अतएव यैः संमिति तत् शोकादिमान्तिमाक्षररूपप्रतीकहयग्रहणेन हौ मन्त्राविति कण्ठरवण तन्त्रोतिरुपपद्यत इति चेत् तर्हि सावर्णिरित्यत्रापि यच्छब्दापनये नैराकाहानुभवेनोलापत्तिरनिवार्या, न च विनिगमनाविरहः न्याययस्व नियामकलोले: न चायमस्ति नियमः पूर्णानां निवेशोत्तरमेवाईस्य निवेश रति । षष्ठिचाईवेति साईषष्टिसौरर्चगणने यत्राचरित्यर्चस्व, ऋचामशीतिः पादश्चेति यावहग्वेदमन्त्रपारायबलची भद्रब इति पादस्य च मध्य एव निवेच्स्येस्स्त्त्त्वात्। पर्व (1) स्योनन्तेसटनं कणोमौति पूर्वसमूहस्य सदनकरणमर्थः तस्मिन् सोदेत्युत्तरसमूहस्य तु पुरोडायप्रतिष्ठापनमिति पूर्वोत्तरसमूहयोरकार्यवाभावाच tyorkvaakytvmaavshykm| For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir du.TI. sati tvatpace निशामयेत्यारभ्य सप्तदशश्लोकानां सप्तदशमन्त्रत्वमनिर्वायं पुनरन्तिरस्य मन्चत्वकल्पने तन्त्रोक्तसंख्याविरोधापत्तेः, ततश्च निशामयेत्यई यो: स बभूवेत्यई योच यथा कथञ्चिदेकवाक्यताकल्पनेन श्लोकमन्वत्वसम्भवेऽपि सुरथो नाम राजा भूदिति श्लोकोत्तराई स्थस्य तस्य पालयत इति षष्ठयन्तस्य यस्य तत्रानन्वितस्य तदुत्तरश्लोकस्थशत्रुपदेनैवान्विततयाऽवान्तरवाक्यत्वस्यैव भङ्गेन कथमेकत्र मन्त्र त्वम्, एवं बभूवरित्यादिश्लोकत्रयस्य कथञ्चित् सम्भवेऽपि कोशो बलं चेति श्लोकस्थस्य मृगयाव्याजेनेत्यस्य तदुत्तरशोकस्थेन जगामेत्यनेनैवान्वययोग्यत्वात् तत्रापि मन्बत्वभङ्गः, तस्मात् तदनुरोधाय ममाम्ने वर्च इत्यत्रैव प्रथमश्लोक एव महावाक्यात्मकैकमन्त्रत्वस्वीकारी युक्त इति चेत् अये ! किमेतावत्येव दूरे तव दृष्टिर्धावति ? त्वत्यक्षे ततोऽपि परतरेषु मत्यैस्तरसहत्तै रित्यादिषु बहुषु लोकेषु कथं म्न्त्र्त्वाभ्न्ग्ग्ः। अथ तस्यानन्यगतिकत्वेन तत्तहुचितपदान्तराध्याहारानुषङ्गादिना वाक्यपरिपूर्तिरायणीया, वर्षवेत्यादी छिनमीत्यस्याध्याहारेणावान्तरवाक्यत्वस्वीकारदर्शनात् ; अतएव हादशेऽध्याये पशुपुष्यार्घधूपैश्चेति श्लोकद्दयस्यारण्ये प्रान्तरे वापीति श्लोकचतुष्टयस्याप्य कान्वयित्वेनावान्तरवाक्यात्मकमन्वयाद्यात्मकत्वे yukta'pi प्रतिश्लोकं भिन्नमन्त्रता त्वया स्वीक्रियमाणाऽनयेवरीत्या निर्वाच्या गत्यस्तराभावादिति चेत् सत्यं, किं सुरथो नाम कोशो बलं चेति लोकयोरध्याहारादिकल्पना मभृत्यैस्तरित्यादिश्लोकेषु वेति विनिगमनाविरहः अथ सप्तदशश्लोक्या For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आदावन्तेवाईनोकाङ्गीकार इति पक्षहयेऽपि क्वचिन्मन्वभङ्गस्यापततोऽध्याहारादिना निरासस्यावश्यकत्वेन युक्तितौल्यादिकल्प इति चेत् ! भ्रान्तोऽसि andhyvsaaypryuktviklpoktaayaanbhijnytaapishuntvaat| ननु तस्य तैरभवद्युद्धमित्यादीनां बहूनामर्दानां स्वस्वघटकपदरेव निराकाहाणामवान्तरवाक्यत्वात्तेष्वन्यतमस्य मन्त्रत्वकल्पनेऽपि विनिगमना विरहो दुर्वार इति चेत् कस्यायं भार: तेषु तादृशमेवाईमन्वेष्टव्यं यत्र मन्त्रत्वपर्याप्तिस्वीकार सति न कस्यापि मन्त्रत्व भज्येत प्रत्युतचरमाई स्य तथात्वे तु योरेवाध्याहारकल्पनादिखोकार इत्यस्त्येव नियामकं, अणुरपि विशेषोऽध्यवसायकर इति न्यायात् न हि प्रतीकविशेषमुपादायाऽईमन्त्रस्तन्त्र निर्दिष्टः येन किं हि वचनं न कुर्यादिति न्यायेन बहुष्वेव कुमृष्टिरङ्गीका-नाल्पयोरिति स्यात, तद्भावे त्वेतदेव नियामकमापद्यत इति । अथ कोऽयं मन्त्रोईलोकमन्त्र इति सुहदभूत्वा पृच्छामीति चेत् हंहो । सोऽचिन्तयत्तदा तत्र ममत्वाक्लष्टमानस इत्यवेहि, अतएव पटलान्ते मध्ये चतुर्विंशतिरित्युक्ती मध्यपदस्वारस्यमुपपद्यते, अस्यैव मन्चत्वपर्यायधिकरणताङ्गीकार एतत् पूर्वापरलोकानां सर्वेषां पूर्णता भवति, अथ तन्त्रे प्रतीकग्रहणेन निर्देशाभावे पारिशेष्यक्रमप्राप्तमपि परित्यज्य स्वेच्छया कस्याप्यमन्त्रत्वखोकार कथमाखास इति चेत् न ईदृशसङ्कटस्थले न्यायानामेव निर्णयकत्वात्, तेषां च जैमिनिप्रभृतिभिः परिशोधनेम विवेचितत्वात्, ईदृशीमास्तिकतां स्वस्मिन् प्रकटयता त्वयापि त्रयोदशाध्याये सप्तानामवा For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नां सन्ने कथनेऽपि समुदितसंख्याविरोधादिन्यायमनुसन्धायैव नवानाम नामङ्गीकारात्, सवैका दशानामर्दानामन्यैरप्यङ्गीकाराच्च, वस्तुतस्तत्र यथा तब सप्वाईनोका इति वक्ष्यतेऽस्माभिः, तस्मात्यायः टु.TI. निर्णीतानाखामे सति लोके निर्णयकथैवोच्छिद्यतेति बहुव्याकुली स्यात् । ननु सर्वमिदं मन्वलक्षणे एकवाक्यत्वनिवेशसत्व एवोपपद्यते तत्रैव च मानं न पश्यामः तच्चोदकेषु मन्त्राख्येति सूत्र मन्त्र प्रसिद्धिविषयत्वस्यैव मन्त्रलक्षणस्य जैमिनिनाकथनात, नापि मन्त्रत्ववाक्यत्वयोआग्यव्यापकभावः ब्राह्मणादिवाक्येषु मन्त्रत्वाभावात्, हुंफडादिपदमंत्रेषु वाक्यवाभावाञ्चेति चेत्सत्यं मंत्रत्ववाक्यत्वयोमर्गत: सिद्धस्य सामानाधिकरण्यस्य साकाइपदमात्रे मन्चत्वपर्ध्यावधिकरणतावेदकप्रमाणमन्तरेण बाधकायोगात्, तादृशापवादकप्रमाणाभावसहवतमन्त्रत्वस्य वाक्वत्वव्याप्यतानपायात् अन्यथा मन्त्रान्तर्गतपदेषु लक्षणाङ्गीकारो न स्यात् ; मम्बैरव मन्वार्थ: स्मर्त्तव्य इति नियमस्य पदवाथार्थस्मरणमात्रेण जपमन्वादाविव सर्वत्रोपपत्तेः । सति त तात्प्र्य्विस्स्यीभूत्वाक्यार्थ्प्र्त्वेत्द्ब्धान्प्प्त्तिप्र्सूतिल्क्स्स्न्नाव्स्रात्। नम्बग्नये जुष्टं निर्वपामोत्यंगस्येव मार्कण्डेय उवाच स्वाहेति मन्चे वाहापदस्थानुष्टयार्थप्रकागवेन 'सवितुः प्रसव' इत्यावंशस्थेव मार्कण्डेयादिपदानामदृष्टार्थत्वेन तेषां परस्परान्वितैकार्थपरत्वाभावेऽपि न मन्नत्वस्थ न वा त दृष्टार्थत्वस्य भङ्ग इति चेत् म सवित्रादिपदार्थप्रकाशनस्यादृष्टार्यवेऽपि सवितरित्यादेर्निर्वपतिनासहक For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाक्यतयैव कर्माङ्गताया वाक्यप्रमाणादवगतत्वेन तदंश दृष्टार्थताऽनपायात्, अन्यथाग्निरिदं हविरजुषते. त्यादाविदं हविरित्याग्रंशस्यापि देवतायाः हविः स्वीकाराभावेनादृष्टमानार्थं तत्प्रकाशकत्वेनानकदेवत्वविकतौ मारुत सप्तकपालादी वचनोहानापतः, तस्मान्मार्कण्डेयो यस्या माहात्मामुवाच तस्यैव हविरिदं दत्तमितिरीत्याभासमानवाक्यार्थानुगुण्येनैव तत्तचितसम्बन्धबोधकपदाध्यारेण प्रक्कतकर्मान्वयस्य सर्वत्र निर्वाहो युक्तो न पुनर्भासमानकवाक्यत्वस्यापवादकबलवत् प्रमाणमन्तरेण स्वेच्छयैव भङ्गेन मन्त्रत्वकल्पनं सुधियामुचितमित्यलं विस्तरेण ॥ वैश्यवाक्यं ततः श्लोका ब्योमाद्यात् पञ्चमन्वकाः नृपस्योतिर्मान्तवर्णाद हादखरसंयुतात् सकारो विन्दुयुतोऽन्ते मन्त्री दावीदृशी मती ॥ व्योम हकारः तदाद्यात् मकारमारग्य ते च श्लोकाश्चत्वार एव पञ्चीकार्याः अर्द्धश्लोकात्मको हौ मन्त्री लोकास्तय इत्यर्थः । यद्यपि वैश्योक्तिमिलनेनेयं संख्येति सुवचं तथापि पूर्व मार्कण्डेयोतिमन्तरेणेव संख्याकथनपायपाठात् पटलान्तेऽर्द्धलोकसंख्यावचनस्य तात्पर्य्यग्राहकत्वाच्चैवमेव व्याख्येयं, तौ च किं नु तेषामिति चतुर्थश्लोकस्य पूर्वोत्तराईरूपावेव न तु चतुःश्लोक्या आद्यन्ताईरूपौ परणोक्तौ पुत्रदारैर्निरस्तश्चेति चकारस्वारस्येन पूर्वार्द्धस्थोत्पन्नपदेनैवान्वयमानात् उत्तरा.नान्वये दारैः पुत्ररित्यनेन पौनरुक्त्यापत्तेश्च । नृपस्योक्तिः राजीवाचेति मन्त्रः मान्तो यकारो हादशनैकारवरण संयुतस्तम्मात्तमारभ्य सं इति सविन्दुकमतरं यावत् । दौ मन्त्रौ अर्ब श्लोकात्मकाविति यावत ॥ For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tato vaizya उवाचेति स्वरकादश भादितः वडिवीज विन्दयुक्तमन्ते स्थान्मनुपञ्चकम् ॥ खरेवेकादश एकारः सन्धिरकादशो भद्रा पद्मनाभः कुलाचल इति नन्दनकोशाच्च, वह्निवीजं रेफः । अत्रापि चतुर्ष लोकेष्वन्त्यो हावर्धश्लोकमंत्री नाद्यान्त्यौ, यैः संत्यज्येत्यस्य पूर्वेण सहान्वयायोगात् उत्तराईस्थतच्छब्दस्य हाद चेति कम्मणश्चानेनैवान्वेतुं योग्यत्वाञ्च एवमुत्तरलोकेप्य तद्यत्पदयोईष्टव्यम् ॥ मार्कण्डेय उवाचैकः ततो मंत्रलयं भवेत् तादिवर्णं च भुवनस्वरयुग्वारुणान्तिमम् ॥ भुवनानि चतुर्दश वारुणं व्कार्ः। अवाद्यावेव हावर्द्धश्लोकौ उत्तरलोके कवेत्यस्य समानकरीकोत्तरकालिकक्रियान्तराकाइत्वेन तस्योपविष्टाविति पदेनोत्तराई एव समर्पणात् तेनान्त्याईस्य मंत्रान्तरत्ववादतव्यम् ॥ राजोवाचेति षण्मनाभादितान्ताः शुभानने अथोवाच ऋषिर्ज्ञानम् अस्तीत्यारभ्य पार्वति सर्वेश्वरेश्वरीत्यन्तामंत्रा हादशकीर्तिताः ॥ भगवंस्वामिति पञ्चश्नोक्यामाद्यन्तयोरई योः प्रत्येकं परिपूर्णत्वेप्ययञ्चनिक्कत इत्यादीनामुत्तरोत्तराईं नैव साकाइत्वात्तदभङ्गायाद्यश्लोक एव हावात्मको मंत्रौ तयोर्यत्तच्छन्दक्कतसाकांक्षताया अवान्तरवाक्यत्वाविरोधित्वात् ज्ञानमस्तीत्येकादशशोक्यां तु चरमशोकाई मेव मंत्रयं न तु प्रथमशोकाई ज्ञानेऽपि सतीत्यादेरुत्तराईस्थकणमोक्षादिनैवान्वयात् अन्यत्रापि तथैव स्वारस्याच्च । उपान्त्यशोकस्य मन्त्रहयात्मत्वसम्भवेऽप्य वाच सामीप्य नैवाई शोकदयस्थान्यत्र दृष्टस्यार्थिकस्याप्यत्र सम्भवतस्त्यागे मानाभावाच्च सवनौयपखालम्भस्थल For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निष्ठस्य देक्षानुबध्यसामीप्यस्य प्रकतावार्थिकस्यापि साद्यस्के तदादरेण निर्णायकत्वदर्शनात् ॥ राजोवाचाथ भगववादावन्तो विदांवर मन्त्रनयमिदं ख्यातं पश्चाट्टषिरुवाच ह । नित्यैव सा जगच्चादौ प्रभुरन्तेष्टमन्त्रकः । भगवविति शोकहये चरमावेवाई शोको मंत्री नवाद्याई भवानित्यस्य ब्रवीतीत्यनेनैवान्वयात, नित्यैव मेति सप्तशोक्यां तु प्रथमशोकपूर्वोत्तराई योरेव पार्थक्य न चरमशोकोत्तराईस्य योगनिद्रामित्यस्याभजदिति परणवान्वयात् सनाभिकमल इत्यस्य त्वईत्रयात्मकैकमंत्रसम्भवादेव दृष्ट्वेत्यस्य स्थित इत्यनेनैवान्वयः यत्नान्तरशून्यः सन्निति यावत् । अत्र स्तौमिनिद्रां भगवती विष्णोरतुलतेजसे इत्यई पाठः क्वचिदृश्यते स तु तंत्रान्तरस्यानुगुण एव विश्वेश्वर्यादिकं सूत दृष्टं तद्ब्रह्मणापुरैति वचनात् ज्ञापकात् विश्वेश्वरीत: प्रागैव ब्रह्मोवाचेत्यस्य पाठाच, तथाप्य तत् तंत्रानुसारिणा सनादर्तव्यः, अपितु निट्रां भगवतीं विष्णोरतुला तेजसः प्रभुरित्येवेति प्रभुरन्त इत्यनेन ध्वनितं, प्रभुपदेन तेजस: प्रभुरित्यस्यैव परामर्शो न भगवान् प्रभुरित्वस्य तदन्ते ब्रह्मवाक्याभावात् तावदष्टसंख्याया असम्भवाच ॥ अथ ब्रह्मोवाच ततस्त्व स्वाहा त्वं स्वधादिमा: महासुरान्तिमामंत्रा मताः पञ्चदशप्रिये ॥ त्वं स्वाहेत्यादिचतुर्दशनोकामन्त्यावेवाई शोको मंत्री नाद्यौ तेन सह स्तुतिरूपेषु शोकेषु सर्वेषाम नां प्रत्येकं पूर्णत्वसम्भवेऽपि यच्च किञ्चित् क्वचिदित्यादिशोकेषु खखोत्तराई रवान्वय स्वारस्थात् अव्यवस्थितस्य शास्त्रार्थत्वायोगाञ्च उवाचामकमंत्रयोर्मध्यवर्तिनोऽई शोका For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मकमंत्रयस्यास्मिन्नध्याये क्वापि व्यवधानादर्शनाञ्च तादृशस्थले आद्यन्तयोरेव व्यवहिताऽव्यवहितसाधा रण्येन मंत्रत्वमिति नियमस्य काण्वे नावलम्बितस्य निर्मूलत्वाच्च प्रथमशोकोत्तराद्धेऽपि पूर्वार्धात्तस्य त्वं दु. TI. कारस्थानुवृत्तिदर्शनमात्रेण पूर्वान्वियित्वस्वीकारात् तेन प्रथमशोक एव वान्यत्र व वा यञ्चेत्यादिलोका विरोधेनैवाईयकल्पनाचोद्यानां नावकाशः अणोरपि विशेषस्याध्यवसाये निमित्तत्वात् । यनिरस्त इत्यस्य भवेतामद्ये त्यस्य चोवाचद्दयमध्यवर्तित्वेन तवादिमान्तिमयोरई योरेव मंत्रत्वस्य तृप्ततयैकत्रनिर्णीतशास्त्रार्थो सति bAdhaka'nyatrApIti न्याय एव मूलमिति चेन्न तंत्रान्त्योपान्त्ययोराद्योपाद्ययोरव्यवधानेन मंत्रहयत्व कृतेरपि सुवचत्वेनान्यत्र व्यवधानापादकस्यादिमान्तिमोभयत्वस्य लप्ततावच्छेदकत,नङ्गीकारात् ॥ ऋषिरेव स्तुतेत्याद्या: सप्तस्युः केशवान्तिमाः ततो भगवदुक्तिः स्याद्भवेतामित्युभौमनू अथर्षिर्वञ्चिताभ्यामीत्येतन्मंत्रदयं शिवे । ऋथुक्तिश्च तथेत्युक्तो ल्यादिमंत्रयं भवेत् ॥ एवं स्तुतेति शोकषट्के चरमशोक एवार्डात्मकमंत्री तत्र तावपीति प्रथमा. जातावित्यस्याध्याहारेण पूर्णत्वसम्भवात् एवं स्तुतेत्यस्याई स्य मंत्रत्वे उत्तराई स्थितस्य निहन्तुमित्यस्य पूर्वेणैव अन्वययोग्यत्वात् तदुत्तरान्वयाऽयोग्यत्वाञ्च मंत्रत्वभङ्गापत्तिः एवं निर्गम्यत्वादेरपि ज्ञेयम् । वञ्चिताभ्यामिति शोकोत्तरं प्रीतौ स्वस्तवयुद्धे न शाध्यस्त्व' मृत्युरावयोरित्यई मधिकं क्वचिद् दृश्यते तदधिकमेव वक्ष्यमाणायाः अध्यायशोकानामई शोकमंत्राणां च संमुहितसंख्यायाविरोधापत्त पिकात् ata For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आवां जहीत्यश्लोक एव मन्त्रः सा स्त्रयः सार्दाश्चत्वार इत्यादौ त्रिचतुराणां पूर्णानां परत एवाईनिवेशस्य लोकसिहत्वात्, अपवादकाभावे उत्सर्गसिदस्य त्यागायोगात्, विलोक्य त्यई स्य पूर्वार्दोक्त कम्मणैव साकारत्वाच्च । काण्वस्तु उवाचहयमध्यवर्त्तिकस्यैवाईश्लोकस्य सत्वेऽन्त्य एष ग्राह्य इति नियम लोकतः सिह स्वेन पूर्वमवलम्बितमपीह विस्मृत्य वञ्चिताभ्यामित्वईस्यैव मन्वत्वमुक्तवान्, अतएव काखानां बुद्धिरापातग्राहिणीति निजप्रथां नाक्कथा वितथामन्ववर्त्तथाः कथमन्यथा अत्यल्पमिदमुच्यते, निर्मलस्य नियमस्वावलम्बनेन सतोप्य त्सर्गस्य विनापवादं खेच्छयैव त्यागेन च मन्त्रविभाजकन्यायगन्धस्याप्यनाघ्राणेन च खेच्छयैव विभागविषयेऽपशब्दप्रचुराः कारिका निर्मितवति त्वयि विश्वासेनाद्य यावदमुतिष्ठतामास्तिकानामहो धम्मविप्लव कियान्वर्णनीय इत्वहो गुरुदेवताभक्तिवैधुर्य्यमात्मनोऽनुमापयसीति दिक् ॥ सर्वे श्लोका इहाध्यायेत्वष्टयुक् सप्ततिर्मताः मध्येऽईलोकमन्त्रास्तु cturviNshtiriiritaa:| उवाचान्तास्तत्र बोध्या मन्वा भुवनसंख्यका: संहत्याहतयो ज्ञेयाश्चतुर्भिरधिकं shtm॥ अष्टसप्ततावई लोकद्दयात्मकदादशश्लोक्यपनये षट्षष्टिरेव नोकमन्त्राः ब्रह्मा भगवानकैको वैश्यमार्कण्डेयौ हौ हौ राजत्रयमृषिपञ्चकं चेति चतुर्दशसंख्या उवाचान्तमन्त्रा इत्यर्थः । इति गुप्तवत्यां कात्यायनीतन्त्रे विंशस्य पटलस्य व्याख्या। अधैतत् संग्रहश्लोका एकोनविंशतिः । ऋणमिष्टमदत्वैवत्वनाम जपतो म्म्। शिवे! कथमपर्णेति For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rUr3hi रायते न ते ॥ 1 ॥ श्रीचण्डीस्तवमन्त्राणां विभागः सप्तभिः शतैः । कात्यायन्यादितन्त्रेषु विषु त्रेधा प्रकीर्तितः ॥ 2 ॥ गुप्तवत्या प्रकारास्ते न्यायैः संशोध्यदर्शिताः । तत्रयं भास्करणेह शतश्लोक्या टु.TI. निबध्यते ॥ 3 ॥ मार्कण्डेय उवाचेति मन्त्र: प्राथमिको मतः सावर्खाद्या मुनिवराश्रमान्ता: श्लोकका 7 दश ॥ 4 ॥ सोऽचिन्तयत्तदा तत्रेत्यई श्लोकात्मको मनुः ॥ मत्पूर्वरित्युपक्रम्य सप्तश्लोकानृपान्तिमाः ॥ 5 ॥ अथ वैश्यः समाध्याद्याः संस्थितान्तास्ततस्त्रयः । किं नु तेषां कथं ते किं इत्यईश्लोकको मनू ॥ 6 ॥ राजोवाच ततो येस्तेष्वित्यई लोकमन्त्रको ॥ वैश्योक्तिरेवमित्याद्या बन्धुष्वन्तास्ततस्त्रयः ॥ 7 ॥ तेषां कृते करीमीति हावईश्लोकमन्त्रको ॥ मार्कण्डेयस्ततस्ती समाधिः shlokaaiimntrko||8|| कृत्वा तु ताविति श्लोको राजोतिर्भगवविति ॥ दुखायेति च मन्त्रौ हावईश्लोकात्मको मतौ ॥ 8 ॥ ममत्वाद्या mUr3हतान्ताचत्वारोऽथ ऋषेर्वचः ॥ ज्ञानमस्तीत्युपक्रम्यमुक्तयेतास्ततो दश ॥ 10 ॥ सा विद्येति च संसारेत्यप्यईश्लोकको मनू ॥ राजोक्तिभगवन् केति श्लोको यत्तदिति दयम् ॥ 11 ॥ अईश्लोकात्मकमृषिनित्यैवेति तथापि त्त्॥ हावई श्लोकमन्त्रीस्तो देवानां कार्यमादितः ॥ 12 ॥ तेजसः प्रभुरित्यन्ताः श्लोका: षट् ब्रह्मणोऽथ वाक् ॥ त्वं स्वाहा त्वं स्वधेत्याद्याः श्लोकमन्त्रास्त्रयोदश ॥ 13 ॥ प्रबोधं चेति बोधश्चेत्यईश्लोकामको मनू ॥ ऋषिरवं स्तुतेस्यादिबिम्वन्तं लोकपञ्चकम् ॥ 14 ॥ तावपोत्युक्तावतावित्य iishlokmnuhym॥ भगवांच भवेता किमन्ये नेत्यईयुग्मकम् ॥ 15 ॥ ऋषिवाक्य For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अञ्चिताभ्यामित्येकः श्लोकमन्त्रकः ॥ आशं जहीत्यईमृषिस्तथेति श्लोकयोर्युगम् ॥ 16 ॥ इत्यष्टसप्ततिश्लोकरध्यायः प्रथमात्मनः ॥ प्रथमस्य चरित्रस्य सर्वे मन्त्राश्चतुःशतम् ॥ 17 ॥ तेषूवाचाङ्गितामन्चा द्देशककत्रिपञ्चभिः । मृकण्डुपुत्र-भगवद्-वैश्य-ब्रह्म-नृपर्षिभिः ॥ 18 ॥ चतुर्दशस्युः lokaardaashcturviNshtiriiritaaH| अवशिष्टास्तु षट्षष्टिः श्लोकमन्त्रा इति स्थितिः ॥ 18 ॥ अथ मन्त्राणां तत्र तत्रापेक्षितांशसात्रव्याख्या सापि कात्यायनीतन्त्रसम्मनानामेव श्लोकानां प्रदीते, ये तु तत्र तत्राधिकाः अपि लोका: क्वचित् क्वचिदुपलब्धा इहाम्माभिः कतिपये प्रदर्शयिष्यन्ते ते प्र्व्त्स्न्त्रानुसारिभिर्नोपादेयाः। For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. मार्कण्डेय इति भागुरिं प्रतीति शेष इति केचित् । क्वचित्पुस्तकेषु तु, तपस्यन्तं महात्मानं मार्कण्डेय महामुनि, व्यासशिथो महातेजा जैमिनिः प्र्य्पृच्छ्त्। मार्कण्डेय महाप्राज्ञ सर्वशास्त्रविशारद । ओं श्रीगणेशाय नमः । ओं नमश्चण्डिकायै । अस्य श्रौप्रथमचरित्रस्य ब्रह्मा ऋषिः महाकाली देवता गायत्रीछन्दः नन्दाशक्तिः रक्तदन्तिकाबीजं अग्निस्तत्त्वं महाकालीप्रीत्यर्थे जपे विनियोगः ॥ मार्कण्डेय उवाच्। सावर्णिः सूर्य्यतनयो यो मनुः कथ्यतेऽष्टमः । निशामय तदुत्पत्ति विस्तरागदतो मम ॥ 1 ॥ महामायानुभावेन यथा म्न्व्न्त्राधिप्ः। स बभूव महाभागः सावर्णिस्तनयो रवैः ॥ 2 ॥ खारोचिषेऽन्तरे पूर्व चैववंशसमुद्भवः । सुरथो नाम राजाभूत् समस्ते क्षितिमण्ड ले ॥ 3 ॥ श्रोतुमिच्छाम्यशेषेण देवीमाहात्मामुत्तममित्याद्या पूर्वपीठिका dRshyte। सावर्णिरिति । अष्टमः स्वायम्भुव खारोचिषोत्तमतामसरवतचाक्षुषवैवस्वतादिनाम्नां चतुर्दशानां मध्ये, विस्तरात् ग्रन्थबाहुल्येन ॥ 1 ॥ 2 ॥ 3 // For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कोलाविध्वंसिन इति। कोलेति क्षत्रियाणां कुलविशेष इति केचित् । कोलेति सुरथस्यैव राजधान्यन्तमित्यन्ये मेधस: सुमेधोनामकमुनिविशेषस्य । लक्ष्मीतन्त्रे तु जन्मानिचरितः साई स्तोत्र वेदवादिनाम् । कथितानि तस्य पालयतः सम्यक् प्रजा: पुवानिवौरसान् । बभूवुः शववो भूपाः कोलाविध्वंसिनस्तदा ॥ 4 ॥ तस्य तैरभवद्युद्धमतिप्रवलदण्डिनः । न्यूनैरपि सतैर्युद्धे कोलाविध्वंसिभिर्जितः ॥ 5 ॥ ततः खपुरमायातो nijdeshaa'dhipo'bhvt| आक्रान्तः समहाभागस्तैस्तदा प्रवलारिभिः ॥ 6 ॥ अमात्यैर्वलिभिर्दुष्टैर्दुर्वलस्य दुरात्मभिः । कोशो बलं चापहृतं तत्रापि खपुर त्त्ः॥ 7 ॥ ततो मृगयाव्याजेन हृतखाम्यः सभूपतिः । एकाको हयमारुह्य जगाम गहनं वनम् ॥ 8 ॥ सतवाश्रममद्राक्षौद् द्विजवर्य्यस्य मेध्स्ः। प्रशान्तश्वापदाकीर्ण मुनिशिष्योपशोभितम् ॥ 6 ॥ पुरा शक्र वशिष्ठेन म्हाम्ना। स्वारोचिषेऽन्तरे राजे सुरथाय महात्मने । समाधये च वैश्याय प्रणतायाऽवसीदते ॥ इत्युक्तम्, अनयोरेकमन्यस्य विशेषणं वा योरपि नामवे kalpabhedena vA smaadhaanm|| 4-8 // For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa-TI. 28 10 // 11 // 12 // 13 // कुर्वन्त्यन्यमहोभूतामित्यनन्तरं क्वचिदेकः श्लोकोऽधिकः पठ्यते । मम तस्थौ कञ्चित्सकालञ्च मुनिना तेन सत्कृतः । इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे ॥ 10 ॥ सोऽचिन्तयत्तदा तव ममत्वाकृष्टमानसः । मत्पूर्वैः पालितं पूर्व मया हीनं पुरं हि तत् ॥ 11 ॥ ममृत्यैस्तैरसदृत्तैर्धर्मतः पाल्यते न वा। न जाने सप्रधानो मे शूरहस्तौ सदामदः ॥ 12 ॥ मम वैरिवशं यातः कान् भोगानुप्ल्पाते। ये ममानुगता नित्य प्रसादधनभोजनैः ॥ 13 ॥ अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहउभृताम् । असम्यग्-व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् ॥ 14 ॥ सञ्चित: सोऽतिदुःखेन क्षयं कोशो ग्मिस्स्य्ति। एतच्चान्यच्च सततं चिन्तयामास पार्थिवः ॥ 15 ॥ तत्र विप्राश्रमाभ्यासे वैश्यमेकं ददर्श सः । सपृष्टस्तेन कस्त्वम्भो ! हेतुश्चागमनेऽत्र कः ॥ 16 ॥ भार्थावरारोहापुवश्चातीव शोभन: सद्मानि स्वर्गसदृशान्यमरः प्रतिमाः striya iti ॥ 14-16 // For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sazoka iva कम्मात्त्वं दुर्मना इव लक्ष्यसे । इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् ॥ 17 ॥ प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् । वैश्य उवाच । समाधि र्नामवैश्योहमुत्पन्नो धनिनां कुले ॥ 18 ॥ पुबदारैर्निरस्तश्च धनलोभादसाधुभिः । विहीनः स्वजनैर्दारैः पुत्रैरादाय मे धनम् ॥ 18 ॥ वनमभ्यागतो दुःखी निरस्तश्वाप्तबन्धुभिः । सोऽहं न वेद्मि पुत्राणां कुशलाऽकुशलामिकाम् ॥ 20 ॥ प्रवृत्तिं खजनानाञ्च दाराणां चाव संस्थितः । किं नु तेषां गृह क्षेमममं किं नु साम्प्रतम् ॥ 21 ॥ कथं ते किं नु सदृत्ता दुर्वृत्ताः किं नु मे सुताः। राजोवाच । यैर्निरस्तो भवाल्लब्धैः पुत्रदाराभिर्धनैः ॥ 22 ॥ तेषु किं भवतः स्नेहमनुबध्नाति मानसम् । वैश्य उवाच । एवमेतद्यथा प्राह भवानस्मद्गतं वचः ॥ 23 ॥ 4 ॥ 18 // 18 // 20 // प्रवृत्ति वृत्तान्तम् ॥ 21 ॥ ॥ 22 // 23 // For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir 324 // 25 // 26 // 27 // 28 // 28 // दुःखायेति । स्वचित्तजयाभावसहकारिकं मनसि दु:खापादक स.TI. 30 किं करोमि न बध्नाति मम निष्ठुरतां मनः । यैः सन्त्यज्य पिटस्नेहं धनलुब्धैनिराकृतः ॥ 24 ॥ पतिखजनहार्दच हार्दि तेष्वेव मे मनः । किमतन्नाभिजानामि जानन्नपि महामते ! ॥ 25 ॥ यत् प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु । तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते ॥ 26 ॥ करोमि कि यन्न मनस्तेष्वप्रौतिषु निष्ठुरम् । मार्कण्डेय उवाच्। ततस्ती सहितौ विप्र! तं मुनि समुपस्थितौ ॥ 27 ॥ समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः । कृत्वा तु तो यथान्यायं यथाहं तेन संविदम् ॥ 28 ॥ उपविष्टौ कथा: kaashcicckrturvaishypaarthivau| राजोवाच्। भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदख त्त्॥26॥ दुःखाय यन्मे मनमः खचित्तायत्ततां विना। ममत्वं गतराज्यस्य राज्यानेष्वखिलेष्वपि ॥ 30 ॥ वस्तु किमित्यर्थः । राज्याङ्गेषु स्वाम्यमात्यसुत्कोशराष्ट्रदुर्गबलेषु saptam ॥ 30 ॥ For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निक्षतः वञ्चितः ॥ 31 ॥ अतिहार्दीस्नेहातिशयवान् ॥ 32 ॥ 33 ॥ विवेकान्धस्य विवेकचक्षुषाहीनस्य (वा) जानाज्ञानयो: समानाधिकरण्यं कथमिति प्रश्नार्थः ॥ 34 ॥ तत्र ज्ञानमात्रं mUr3हत्वाभावव्याप्य ज्ञानविशेषो वा नाद्य इत्याह ज्ञानमस्तीति विषयगोचर इति पदहयस्य सप्तम्याश्चैक एवार्थः तथापि शब्दस्पर्शादि जानतोऽपि यथाजस्य किमेत्न्मुनिस्त्त्म्। अयञ्च निकृतः पुर्दारभृत्यैस्तथोभित: ॥ 31 ॥ स्वजनेन च सन्त्यक्तस्तेषु हार्दी तथाप्यति । एवमेष तथाहच्च हावप्यत्यन्तदुःखितौ ॥ 32 ॥ दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ । तत्कैनैतन्महाभाग ! यन्मोहो ज्ञानिनोरपि ॥ 33 ॥ ममास्य च भवत्येषा विवेकान्धस्य muuddh'taa। ऋस्सिरुवाच्। ज्ञानमस्ति samastasya jntorvissygocre| विषयश्च महाभाग । याति चैवं पृथक्पृथक् ॥ 35 ॥ रूपोविशेषस्तसामान्य तविष्ठो विषयतासम्बन्धश्चेतित्रयपरत्वाब पौनरुत्य ज्ञानं शब्दादिविषयसम्बन्धि भवत्येवेत्यर्थः । विषयश्च याति ज्ञानेन सम्बन्धी bhavatyeva ॥ 35 // For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिवान्धा इति । उलूकचटकविडालादय: क्रमात् । वेदान्तिनस्तु या निशा सर्वभूतानां तस्यां जाति संयमीत्यादिगीतार्थपरत्वेन योजयन्ति ॥ 36 ॥ मनुष्यज्ञानं मूढत्वाभावव्याप्यमिति चेत्तत्राह ज्ञानिन इति स.TI. ते केवलं ज्ञानिनो न हि, अज्ञानसमानाधिकरण ज्ञानवन्त एवेत्यर्थः । ज्ञानस्याव्याप्यत्तित्वेन स्वाभावर सामानाधिकरण्याभावस्यैवासिझेरिति तार्किका: वस्तुतस्तु तहिमुक्तस्त केवलीति शिवसूत्रे योगिविशेषनिष्ठ दिवान्धा: प्राणिनः केचिद्रावावधास्तथा प्रे। केचिद्दिवातथा रात्रौ प्राणिनस्तुल्यदृष्टयः ॥ 36 ॥ ज्ञानिनो मनुजाः सत्य किं नु ते न हि केवलम् । यतो हि जानिनः सर्वे पशु-पक्षि-मृगादयः ॥ 37 ॥ ज्ञानञ्च तन्मनुष्याणां यत् तेषां मृगपक्षिणाम् । मनुष्याणाञ्च यत्तेषां तुल्यमन्यत्तथोभयोः ॥ 38 ॥ ज्ञानविशेषस्य केवलमिति संज्ञया व्यवहारात् तस्य जानाति क्रियाविशेषणत्वात् तस्यैव च mUr3हत्वाभावव्याप्यत्वात् सादृशज्ञानिनो भवादृशाः सर्वेऽपि न भवन्तीत्यर्थः पशवो गवाखादय: मृगा हरिणादयः ॥ 30 ॥ उभयोर्मनुष्थतिरश्वोरन्यदपि आहारनिद्राभयमैथुनादिकमपि tulyamaya ॥ 38 // For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir na हितीयः सर्वेषां तदभावादित्याह तथापीति ॥ 38 ॥ 40 ॥ 41 // 42 // ज्ञानिनामपि केवलिनामपि अन्येषां ज्ञानेऽपि सति पश्येतान् ptgaaNshchaavcnycussu| कणमोक्षादृतान्मोहात् पौड्यमानानपि क्षुधा ॥ 36 ॥ मानुषा मनुजव्याघ्र ! साभिलाषाः सुतान् प्रति । लोभाव्यत्युपकाराय नन्वते किं न पश्यसि ॥ 40 ॥ तथापि ममतावर्ते मोहगर्त निपातिताः । महामायाप्रभावेन संसारस्थितिकारिणा ॥ 41 ॥ तन्नाव विस्मयः कार्यो योगनिद्रा जगत्पतेः । महामायाहरेश्चैतत्तया संमोह्यते जगत् ॥ 42 ॥ जानिनामपि चेतांसि देवी भगवतीहि सा। बलादाकृष्यमोहाय महामायाप्रयच्छति ॥ 43 ॥ तया विसृज्यते विश्वं जगदेतञ्चराचरम् । सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ॥ 44 ॥ सा विद्या परमा मुक्तेर्हेतुभूता स्नात्नी। संसार बन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥ 45 ॥ किमुतेति तात्पर्य्यम् ॥ ॥ 42 ॥ 44 // 45 // For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. bhgvviti| kA कथं किमिति स्वरूपोद्भवप्रभावाणां प्रश्नः ॥ 46 ॥ तदेव पुन: पृच्छति यत्प्रभावति किं प्र्भाव्त्यादिर्र्थ्ः॥47॥48॥48॥ नित्यैवसेत्यादिना रूपं देवानामित्यादिनोत्पत्तेरौपचारिकर्व राजोवाच्। भगवन् का हि सा देवी महामायेति यां भ्वान्। ब्रवीति कथमुत्पन्ना साकर्मास्याश्च किं हिज ॥ 46 ॥ यत्प्रभावा च सा देवी यत्वरूपा यदुद्भवा । तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्र्ह्म्विदाण्ब्र्॥ 47 ॥ ऋस्सिरुवाच्। नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् । तथापि तत्समुत्पत्तिबहुधा श्रूयतां मम ॥ 48 ॥ देवानां कार्यसिद्धार्थमाविर्भवति सा य्दा। उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ॥ 46 ॥ योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते । आस्तीर्यशेषमभजत् कल्यान्ते भगवान् प्रभुः ॥ 50 ॥ चोलाप्रभावं वक्तुमारभते योगनिद्रामित्यादिना विष्णोरप्य SA मोहिकेति प्रदर्शनायानेनैव पदेन विशेष्यनिर्देशः तेन परिकरारोऽलङ्कार इति काव्य्विद्ः। शेषं सर्पविशेष कल्पान्ते सर्वनाशसमये आस्तरणार्थं तावमात्रस्यैवावशिष्टत्वध्वननाय शेषपदेन निर्देशः ॥ 50 ॥ For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इयं च योगनिद्राप्रथमचरित्रदेवतामहाकाल्येव तमोगुणप्रधानत्वात्, पूर्व स्तुतत्यनेन तामसीपरत्वेन स्तुतेरुप्स्ण्हाराच्च्॥51-54॥ एकव शक्तिः परमेश्वरस्य भिन्ना चतुर्धा विनियोगकाले, भोगे भवानी पुरुषेषु विष्णुः तदा द्वावमुरौ घोरौ विख्यातौ म्धुकैत्त्भौ। विष्णुकर्णमलोद्भूतो हन्तं ब्रह्माणमुद्यती ॥ 51 ॥ स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः । दृष्ट्वा तावसुरी चोग्रौ प्रसुप्तञ्च जनाईनम् ॥ 52 ॥ तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः । विबोधनार्थाय हरे हरिनेत्र कृतालयाम् ॥ 53 ॥ विश्वेश्वरौं जगद्धात्री स्थितिसंहारकारिणीम् । निद्रां भगवती विष्णोरतुलां तेजसः प्रभुः ॥ 54 ॥ ब्रह्मोवाच । त्वं स्वाहा त्वं खधा वं हि वषट्कार: स्वरात्मिका । सुधा बमक्षरे निये विधा मावात्मिकास्थिता ॥ 55 ॥ कोपेषु काली समरेषु दुर्गेति वचनादिभिर्विष्णुकालिकयोरेकमूर्त्तित्वान्मधुकैटभहननमपि तेन वेषेण कालिकयैव कार्यमित्याशयेन तामेव स्तौति त्वं स्वाईत्यादिना। स्वाहा देवगणानां दृप्तिकरी, स्वधा पितृगणानां, For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खानाजिहीते स्वान्धत इति व्युत्पत्तिरपि सम्भवति न त्वव्ययमात्र इमे, तेन नमः स्वधायै स्वाहाय इति प्रयोगोऽप्यु पपन्द्र इति वैय्याकरणाः । वायकार: वषडिति शब्दः वौषडित्यादेरावावयेत्यादिसप्तदशाक्षर्2यांवोपलक्षणं तेन सर्वयज्ञामित्यर्थः, सादाप्रजापतिय न्वायत्त इति श्रुतः, स्वरात्मिका स्वर्गात्मिका सकलकन्भफलोपलक्षणमेतत् आकारादिवरूपति तु बहवः, सुधा मोक्षो ज्ञानफलमपि स्वमेवेत्यर्थः, पक्षरे स.टो. 33 अईमावा स्थिता नित्या यानुच्चार्या विशेषतः । त्वमेव सा त्वं सावित्री त्वं देवि ! जननौ परा ॥ 56 ॥ प्रणवे नित्ये इति संबुद्धिः, अक्षरे परब्रह्मणीत्यौपनिषदाः अक्षरं ब्रह्म परममिति गीतासु, अक्षरमम्बरान्तधृतरित्यधिकरण (ब्र. सू. 1 / 3 / 10) च तथा दर्शनादिति भाव्ः। विधा भकारोकारमकारात्मना, मावाईमात्र तदीयाजव्यञ्जनकालौ ॥ 55 ॥ अनुच्चार्या अर्थचन्द्ररोधिन्यादिध्वन्यष्टकरूपा, तत्स्वरूपं च योगिनीहृदयव्याख्यायां विवेचितमस्माभिः । सावित्री सविस्तृदेवत्या गायत्री ॥ 5 ॥ For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 // 58 // 18 // kaalraatririti| दैनंदिनप्रलय-ब्रह्मप्रलय-महाप्रलयरूपति रानान्तपदवयार्थ इत्याहुः, वस्तता शक्तिसङ्गमतन्त्रराजे तिधिविशेषेण रात्रीणां तदभिमानिदेवतानां तत्तम्मन्त्राणां चेमानि नामाज्युक्तानि तद्देवतात्रयसमष्टिरूपयोगनिद्राप्रतिपादकत्लेन रात्रिसूक्तं वढचेषु प्रसिद्धम् । सामविधिब्राह्मणेऽथ त्वयैतद्धार्यते विश्व त्वयैतत् सृज्यते जगत् । त्वयैतत्याल्यते देवि ! त्वमत्स्यान्त च सर्वदा ॥ 57 ॥ विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पाल्ने। तथा संहृतिरूपाऽन्ते जगतोऽस्य ज्ग्न्म्ये। ॥ 58 ॥ महाविद्या महामाया महामेधा म्हास्मृतिः। महामोहा च भवतो महादेवी महासुरौ ॥ 56 ॥ प्रकृतिस्त्वञ्च सर्वस्य गुन्न्व्य्विभाविनी। कालराविर्महाराविर्मोहरात्रिश्च दारुणा ॥ 6 ॥ य: कामयेत पुनर्न प्रत्याजायेयमित्यधिक्वत्य रात्रिं प्रपद्य इत्यादिरूपो मन्त्रोऽप्यनुसन्धेयत्वेनामातः, सच देवीचन्द्रकलास्तवे चरमश्लोके दीक्षितानमोक्षोभयफलकत्वेन व्याख्यातः हरिवंशेऽप्यस्याविस्तरः, एतद्देवताकवादेव राचिसूक्तमिति तोष्वस्य सोत्रस्य व्य्व्हार्ः॥6.॥ For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. बुद्धिः करणभूता, बोधो व्यवसायात्मको लक्षणं फलं यस्याः सा ॥ 61 ॥ दशभुजत्वेनेमां स्तौति खनि त्वं श्रौत्वमोश्वरी त्वं हीरत्व बुर्बोइध्ल्क्स्स्न्ना। लज्जा पुष्टिस्तथा तुष्टिस्त्व शान्ति: शान्तिरेव च ॥ 61 ॥ सुङ्गिली शूलिनी घोरा गदिनी चक्रिणी तथा । शंखिनी चापिनी बागा-bhushunnddii-प्रिघायुधा॥62॥ सौम्या saumytraa'shesssaumyebhystvtisundrii| परावराणां परमा त्वमेव prmeshvrii॥ 63 // यच्च किञ्चित् क्वचिवस्तु सदसदाखिलात्मिके । तस्य सर्वस्य या शक्तिः सा त्व किं स्तूयसइ तदा ॥ 64 ॥ यया त्वया जगत्स्रष्टा जगत्पातात्ति yo jgt। so'pi निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥ 65 ॥ विष्णु: शरीरग्रहणमहमौशान एव c। कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥ 66 ॥ सा त्वमित्थं प्रभावैः खैरुदारैर्देवि ! स्ण्स्तुता। मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥ 67 ॥ नौति ॥ 12 ॥ परा ब्रह्मादयः अवराः शक्रादयः ॥ 63 ॥ 64 ॥ 65 // 66 // 17 // For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'laghu' क्षिप्रं, बोधश्चेति भावश्चेति क्वचित्पाठः ॥ 6 ॥ एवं स्तुतेति । पत्रेदं रहस्यम् । चरित्रत्रयदेवता महाकालो-महालक्ष्मी-महासरस्वत्यः क्रमेण वहिस्तमोरज:सत्वरूपा इवान्तः सत्वरजस्तमोरूपा अपोति सात्विकादिपदेनैवासां क्रमेण व्यपदेश: दैत्यसंहारकर्तृत्वमपि सात्विकादिरूपेणैव प्रतएव चण्डिकाया महिषासुरहननकाले मधुपानेनारक्तता, चण्डशुम्भादिहनने मषीवर्णता च वक्ष्यते, तयारीत्या तामस्यपि योगनिद्रा प्रबोधच्च जगत्खामी नीयतामच्युतो लघु । बोधश्च क्रियतामस्य हन्तुमेतौ म्हासुरौ॥ 68 ॥ ऋस्सिरुवाच्। एवं स्तुता तदा देवी तामसी तव वेधसा । विणोः प्रबोधनार्थाय निहन्तुं म्धुकैत्त्भौ॥66॥ नेवा-'ऽस्य-नासिका-बाहु-हृदयेभ्यस्तथोरसः । निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ॥ 70 ॥ उत्तस्थौ च जगन्नाथस्तया मुक्तो ज्ञार्द्न्ः। एकावे हि शयनात् तत: स ददृशे च तौ॥71॥ स्वान्तःस्थितसत्वमात्रस्य स्वस्या एव रूपान्तरस्यावशेषाय वहिर्व्याप्त' तमोरूपं निःसारितवतीत्याह, नेवास्येति । एतेन देव्या एव तन्त्रेषु मधुकैटभहन्तृत्वव्यवहार उपपद्यते, पुरुषाभ्यां सह बाहुयुद्धयोग्येन पौरुषरूपेणैव तौ हतवतीति स्थितिः ॥ 68 ॥ 70 ॥ प्रवतकर्मानुगुणं विशेष्यमाह, जनार्दन iti ॥ 71 ॥ For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. mdhukaittbhaaviti| प्रवेकाक्षराधिक्य तु वृत्तचन्द्रोदयादावस्माभिर्बहुधा समाहितम् ॥ 72 ॥ बाहुप्रहरणो विभुरित्यस्योत्तरं दो श्लोकौ क्वचित्पठ्येते, न च तो युद्धमुख्य शमं वाप्य पजग्मतुः ततो मधुकैटभौ दुरात्मानाव्तिवीर्य्प्राक्र्मी। क्रोधरतक्षणावत्तं ब्रह्माणं जनितोद्यमौ ॥ 72 ॥ समुत्थाय ततस्ताभ्यां युयुधे भगवान् ह्रिः। पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः ॥ 73 ॥ तावप्यतिबलोन्मत्तौ म्हामायाविमोहितो। उक्तवन्तौ वरोऽस्मत्तो वियतामिति केशवम् ॥ 74 ॥ श्रीभगवानुवाच । भवेतामद्य मे तुष्टौ मम बध्यावुभावपि । किमन्येन वरेणाव एतावधि वृतं मया ॥ 75 ॥ ऋषिरुवाच । वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् । विलोक्यताभ्यां गदिती भगवान् कमलेखगाः ॥ 76 ॥ विद्यामुखालोकसमुद्भूतमहोत्सवः ॥ हरिरुचे वरो मत्ती युवाभ्यां नीय्तामिति। निशम्यतहिभोर्वाकामवलोक्यपरस्परमिति ॥ 73 ॥ 74 ॥ 75 // आपोमयं जलमयम् पापोऽशनमित्यादौ प्रसिद्धः पाप:शब्दोऽपि जलवाचकोऽस्ति छान्दसमेवेति तु वैय्याकरणाः ॥ 7 ॥ For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 77 // 'jaghane' taca जलाभावादिति भाव्ः। एतदुत्तर क्वचिदधिकं ptthyte। हत्वा तु भगवान् विष्णुस्तावुभौ मधुकैटभौ तयोऽस्तु भेदसा राजन् ! म्हउम्ताम्क्ल्प्य्त्। मेदिनीति तदारभ्य म्ण्ज्ञ्यामाप्व्सुन्ध्रा। ततो वौतभयो ब्रह्मा ससर्जविविधाः प्र्जाः॥ इत्यादि-संसाराब्धौ न मज्जती आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ॥ 77 ॥ ऋस्सिरुवाच्। तथेत्युक्ता भगवता shkh-च्क्र्-ग्दाभृता। कृत्वा चक्रेण वै च्छिन्ने जघने शिरसी तयोः ॥ 78 ॥ एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता खयम् । प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते ॥ 16 ॥ इति मार्कण्डेयपुराणे सावर्गिके मन्वन्तरे देवीमाहात्मा मधु कैटभबधो नाम प्र्थ्मोऽध्याय्ः॥ 1 ॥ त्यन्तं, तत्पश्चादेवमेषा समुत्पन्नेति श्लोकः । पुराणान्तरेत्वेतदुत्तरं कथा शेषः स्म्र्य्ते। विष्णुना स्वकृतवचनजन्यपातकनिरासाय स्वौयं वचनमङ्गोकतवतो,त्ययोरुडाराय च वनवासेन तपःकत्वा वरदानाम्नमा नद्यास्तीरे मधुकेश्वरकैटभेश्वरनामकं लिङ्गद्दयं प्रतिष्ठितं तद् वानवासिकानामकं क्षेत्र प्रथितमभवदित्यादि ॥ 18 ॥ अस्या देव्या इति मिष्यधिकरणे षष्ठयो, अस्यास्तामस्या या देवी खमी For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चण्डिका तस्या इत्य्र्थ्ः। प्रथात्रोवाचाहिता मन्त्रा विचाय्ययन्ते ते चापेक्षाऽनपेक्षाभ्यां सदसद्भावाभ्यां च चतुर्विधाः । तत्र सावर्णिरित्यादिः कस्योक्तिरित्याकाकायाः सत्वादाद्यो मार्कण्डेय उवाचेति मन्त्रोऽपेक्षितोस.TI. 'स्ति च, स च वैश्यमेकं ददर्श स इत्यन्तमनुवृत्तः, तदुत्तर-लोकस्य राजोक्तित्वेऽपि, राजोवाचेत्यस्य नापेक्षा सपृष्ठस्तेनेत्यनेनैव तदर्थस्य निबद्धत्वात्, एवं राजोतिक्कतव्यवधानात्तदुत्तरश्लोकारम्भे पुनरपि मार्कण्डेय उवाचेत्यस्यापेक्षायां सत्यामपीत्याकये ति श्लोकस्थेनेतिशब्देन राजोक्त: kor3ईकारण पूर्वप्रक्रान्साया अनुवृत्या सविहितायाश्च मार्कण्डेयोक्तमध्यपातसम्भवेन न तस्य पुनरुल्लेखः । इत्वाकर्षेति श्लोक एव वैश्य: प्रत्युवाचेत्यस्य निबद्धतया तदुत्तरग्रन्थारम्भे वैश्य उवाचेति मन्त्री नापेक्षित एव तथाप्यस्ति, अतएव अनन्यगत्या तत् सार्थक्याय तेनैव सोऽर्थः स्मर्तव्यो न विद्यमानेनाप्य पायान्तरेणेति नियमः कल्पनीयः, पूर्व श्लोकमन्वार्थदशायामेव बुद्धस्यार्थस्य पुनर्बोधस्यादृष्टार्थता वा चतुर्भिरभिमादत इति विहितमन्त्रेषु हितीयादिमन्त्रार्थबोधस्येव वाच्या, तन्वान्तरपक्षेत्विह वैश्य उवाचेति मन्त्रो नास्त्येवेति वक्ष्यमाणत्वान्न तत्पचे निय्मादृस्स्त्तादिकुसृस्स्त्तिः। ततो राजोवाचेत्याधुवाच षट्कं यथास्थानमपेक्षितमेवास्ति ततो ब्रह्मोवाचेति नातीवापेक्षितं, तदुत्तरमृष्यादिवयमपक्षितमेवास्ति, तत आवां जहीत्यारम्भे मधुकैटभा जचतुरित्यपेक्षितमपि कश्चित्पव्यमानमपि ताभ्यां गदित पुस्खनन गतार्थवावास्ति, तदुत्तरमृषिरुवाचेति तु नातीवापेक्षितम् For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऋषिवाक्यस्यातीवसब्रिहितत्वेनेति गदित इत्यन्वितेनेतिशब्देन सत् kor3ईकारसम्भवात् प्रतएव यामलपाठेऽयं मन्त्रो नास्तीति दिक् ॥ 7 ॥ इति भास्कररायोबीतायां गुप्तवत्यां मन्वव्याख्याने प्रथमोऽध्यायः ॥ 1 ॥ (अथ प्रथमाध्याये पात्थान्त्रान्नि। तदैत्यत्र तथेति पाठान्तरम् । zlo0 4 / हिजवर्यः सुमेधसः इति शन्सनवीसम्मतः पाठः । तदर्थ स्तु है हिज इति मार्कण्डेयकृतं भागुरिसम्बोधनम् । वरं राज्याद्यवाप्तिलक्षणमहतौति वर्यः सुरथः सुमेधसो मुनेरिति । lo08| ममत्वाकष्टचेतन इति पा. ममत्वं ममेदमित्यभिमानः तेन आकृष्टा निवृत्तिमार्गादपाकष्टा चेतना बधिर्यस्य सः इति नागेशः । श्लो. 11 / सुप्रधान इति पाठान्तरम् । सुखेन प्रक्वच्छण धौयते धार्यते पोष्यते च सुप्रधान इति शन्तनुः । श्लो. 12 / शूरोहस्तीत्यसमस्तः पाठः क्वचित् नागेशस्त शूरहस्तौति कर्मधारय इत्याह । mo0 12 / पुत्ररादायि मे धनम् इति पात्थान्त्र्म्। मदौयैः दारैः पुवश्च मे धनं प्रदायि एहौतमित्यन्वय इति शन्तनुः नागेशस्तु दार्गः पुत्रौ धनम् आदाय रहउत्वा धनविहौनश्च अंशस्याप्यदानात् तद्रहितः कृतोऽहं धनहीनत्वादेवाप्तः सुहृद्भिः बन्धुभिश्च निरस्तस्त्यतोऽहं वनमभि प्रागत इत्यन्बय इत्याह । श्लो. 18 / तेष्वपीति pA0 तेष्वपि तथा विधेष्वपि मे मनः हावत्यन्वय इति वा । श्लो. 25 / पतनानिति पा. पतेरनच् पक्षिणोति शन्तनुः । पतगानिति निरनुस्खारमिति नागेशः । zlo0 38 / नन्वेतान् इति pA0 भी राजन् ! एतान् लोके प्रमिहात् पचिमगादीन् ममत्वात् सुतान् प्रति माभिलाषान् सादृतात् किं For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. 2 na pazyati iti caturtha पादान्वय इति शन्तनुः । नन्वेते, एते सुताश्च तु निश्चयेन न प्रत्युपकाराय न भवन्ति इदं किं न पश्यसौति नागणः । श्लो. 4. / संसारस्थितिकारिण इति paa0| महामायाप्रभावन का । मोहमार्गे निपातिता मनुजा संसारस्थितिमेव कुर्वन्ति न तु ततो विरज्यन्त इति nA0 / 41 / महामाया हरेश्चषा: इति पा. एषा हरमहामायेत्यन्वयः, एतदिति पाठे जगतान्वयः । zlo0 42 / त्वमेव सन्ध्यति पात्थान्त्र्म्। सन्ध्यायन्यस्यां संधौयेते अहोरात्रौ वाऽस्यां सा सध्या पितृप्रसूरिति शन्तनुः त्वमेव मा' सा त्वमेवेति पूर्वान्वयोति नागेशः । lo0 56 / त्वं देवि ! जननी प्रा। इत्यत्र वेद जननी, देवजननौति वा पाठान्तरम् तत्र वेदानां जननी गायत्री, देवानां जननी अदितिस्तत्स्वरूपावेत्यर्थः । प्रकृतपाठे हे देवि! त्वं परा उत्कृष्टा जननी स्र्व्ज्ञ्क्त्वात्। सर्ववाग् जननी परा चेति नागेशः । zlo0 56 / परा पराणामिति पाठान्तरम् । हे देवि ! त्वमेव पराणां श्रेष्ठानां मध्ये परा उत्कृष्टाऽतएव परमत्यादि शन्तनुः । नागेशस्तु परति पश्यन्ती-मध्यमावैखरीणामुपलक्षणम्, परावीजरूपा वा, पराणाम् उत्कृष्टानां प्रधानं त्वमेव यतस्त्वं परमेखरौत्याह । zlo063 / स्तूयसे मया इति पाठान्तरम् । shlo064| जगत्यात्यत्ति यो जगत् इति पाठान्तरम् । अर्थस्तु समान एव shlo065| क्रोधरक्तेक्षणी हन्तं ब्रह्माणमिति पाठान्तरम् । zlo072 / इति प्रथमाध्याये पाठान्तराणि । ) For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir patha tantre navabhilokahitIyAdya'dhyAya त्रयमन्तविभजनपरो द्वितीयः पटलः ॥ ईश्वर उवाच । हितोये ऋषिवागष्टषष्ठिः श्लोका इति क्रमः । ततस्तृतीयेऽध्याये तु ऋषिः प्रोवाच देशि के ! | पञ्चत्रिंशत्ततः श्लोकमन्त्रा ज्ञेया वरानने । देव्युवाच, ततः श्लोकमन्स एको महेश्वरि ! ॥ ऋषेरुक्ति: पुन: लोकमन्त्राः पञ्च सनातना: / एवमाहुतयस्तत्र चत्वारिंशचतुर्युताः ॥ द्वितीयेऽध्याये ऋषिरुवाचेत्येको मन्त्रः देवासुरमित्यादयोऽष्टषष्ठिः श्लोकमन्चा इत्येकोनसप्ततिः । तीये तु ऋषिवाक्ययं देव्यवाचेत्येक, एकचत्वारिंशच्छोकमन्त्रा इति चतुत्वारिंशत्, देशिके इति देव्या एव गुरुत्वेन स्म्बोध्न्म्॥ चतुर्थे त्वषिवामन्त्रः श्लोकाः ssddviNshtisttH| पुनस्तथैव ऋथुक्तिः, श्लोको हौ म्न्त्र्रूपिन्नी॥ एवं स्तुतेति मन्त्रोऽयम् अतिगुह्योऽतिपावनः । देव्युक्तियितां मन्त्रः कथितः Sor3अशाक्षरः ॥ देवा अचुरिति प्रोच्य भगवत्याकतं वदेत् । मन्त्रोऽयं शतवर्णाढ्यो हादशोत्तरयुक् पुनः ॥ अथो ऋषिरुवाचेति मन्त्रश्चेति प्रसादिता । इति श्लोकास्तु चत्वारो मन्त्रास्तावन्त एव ते । लोको हावित्युक्तयोर्मध्ये प्रथमस्य प्रशंसामात्रमेव स्तुतेति, वियतामित्यईश्लोकमन्त्रोत्तरम् 'ददाम्यहमतिप्रोत्यास्तवैरेभि: सुपूजिता । कर्तव्यमपरं यच्च दुष्करं तबिवेद्यताम्' इति श्लोकः क्वचित् पठ्यते स प्रकृततन्त्रानुसारिभिः नादर्तव्य इति ध्वनयबाह, देवा अचुरिति । भगवत्याकतं सर्वमित्यारभ्याम्बिके इत्यन्तोऽध्युष्टश्लोकात्मक एक एव मन्त्री, हादशाधिकशताक्षर इत्युक्त्या मन्त्रोऽयमित्येकवचनेन च प्रतीयते, प्रार्थनारूपार्थक्याशक्षणतोऽपि yujyave, For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. parantu पटलान्ते वक्ष्यमाणाभ्यामैतदध्यायस्थमन्त्रेयत्ता तद्विवेचनाभ्यां सह विरोधापत्य कत्वमविवक्षितं, तावन्त एव ते इत्यत्र सच्छष्देनेषयवधानेनोक्तानध्युष्ट श्लोकाननूद्य तावन्त एवेत्यनेन चतुर्मन्त्रात्मकता विधीयते अन्यथा तस्य वैयर्थापत्तेः अतश्चैकोऽश्लोकमन्त्रस्त्रयः लोकमन्वा इति सिद्धयति, स च यद्यपि काण्वोक्तरौत्या प्रथमाईमावस्यापि निराकाइत्वात् स एवेति सुवचं, तथाप्य त्तरलोकमन्वये न नैराकामयसामञ्जस्यम् अतथरमस्यैवालस्य पूर्वोक्तनौत्सर्गिक न्यायेन मन्तवमास्थेयं, यच मर्त्य इति मन्त्रस्य तु साईलोकत्वे सत्येवैकवाक्यत्वस्य सम्भवात्तदसम्भवादवागत्याध्याहारादिभिः पूर्णता स्वीकार्या। अथवा वित्तईइविभवैरित्येतबैकं पदं किन्तु वित्ता ऋद्धीति पदहयं भिन्न वित्ताऽतत्सम्बन्धिज्ञानविषयीभूता सती सम्पदा विभवैऋविसमईयेत्यर्थः, ऋनोत्यादेविकरणव्यत्ययश्छान्दसः एतेन धनवित्तपदयोः पौनरुक्त्यमपि समाहितं भवति । वस्तुतस्तु मन्त्रचतुष्टयस्यै कसंख्यावशीकारेणैकत्वस्य कथनादेव ज्ञापकान्मन्त्रार्थोऽत्र परस्पराकाहानिष्पब एक एवानुसन्धेयः ॥ पाहुतिमात्रं तु भिद्यत इत्यन्यत्रोत्सर्गसिद्धस्यैकार्थबोधकत्वैकाहुतिकरणत्वपर्यास्यधिकरणतयोः सामानाधिकरण्यस्थापवाद इति न कोऽपि दोषः ॥ लोकाश्चतुर्थेऽध्याये तु sstttriNshtprmekhri!| अथ मन्त्रहयेनैव चत्वारिंशददियुक् पुनः ॥ देवानां देव्याचकैकोक्ति: ऋषिवाक्य त्रयं दावईनोको पञ्चविंशच्छोकमन्त्रा इति हिचत्वारिंशमन्त्रा इत्यर्थः । एवं मध्यचरिवस्य पञ्चाशच शतोत्तरम् । तथा पञ्चयुतं मन्बा म्हाल्क्स्स्म्माविमेद्त्ः। महालक्ष्मी For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir iti द्वितीयचरिखदेवतोक्तिः । एवमुत्तरत्र सरस्वत्वादिदेवतानामध्यायभेदेन तत्र तत्र कथनात् पूर्वाध्याये महाकास्येव परिशेषाद देवता, हादशत्रयोदशाध्याययोरिह तन्ने देवताया अकथनाचामुण्डव सामान्यप्राप्ता देवता चण्डिका वा, तीयचरित्रत्वाविशेषात् महासरस्वत्येव वा देवतेति ध्येयम् । इति श्रीगुप्तवत्यां कास्वायमीतन्त्रस्थैक-विंशपटलस्य व्याख्या। अथ एतत्संग्रहश्लोकाः स्प्त्। ऋषिवागष्टषष्ठिः स्युः सोका देवासुरादयः । एवं हितीयकैऽध्याये मन्या एकोनसप्ततिः ॥ ऋषिनिहन्धमानाद्याः पञ्चविंशत् तु मन्त्रकाः । देव्युनिर्गजगजेंति लोक एव ऋषेर्वच: ॥ पञ्चश्लोका इति चतुश्चत्वारिंशत् तृतीय्के। ऋषिः शक्रादयः श्लोकाः षड्विंशतिरथर्षिवाक् ॥ श्लोकहयमथो देवौ श्लोकाई विय्तामिति। देवा उत्स्त्रयः श्लोका भगवत्याकतादिकाः ॥ वृदयेस्मत् प्रपनात्वम् इत्यईश्नोकको मनुः, ऋषेर्वचश्चतुश्लोकोत्यध्याये तु चतुर्थक ॥ मन्त्राहिचत्वारिंशत्युरध्यायविसयात्मनः । मध्यमस्य चरिवस्य पञ्चपञ्चाशदुत्तराः, शतं मन्त्रास्तेषु देव्या वचसी हे ऋषेख षट । देवानामेकम. हे अम्चे रोका इति स्थितिः ॥ 25 ॥ For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha mntrvyaakhyaa| vipacittedaityasya पुत्री माहिमतीनाम्नी सिन्धुहोपाख्यमृषि तपस्यन्त महिषीवेषणाभौषयत् ततस्तेन महिष्येव भवेति शप्तासतौ तस्यैवर्षे: शुक्र दैत्यकन्यादर्शनेन स्कन पीत्वा महिषासुराख्य दैत्यं स.TI. (ओं nmshcnnddikaayai| ओं मध्यमचरित्वस्य विष्णु षिः महालक्ष्मीदेवता उषिणक्छन्दः शाकम्भरीशक्तिः दुर्गाबीजं वायुस्तत्वं महालक्ष्मी प्रीत्यर्थे जपे विनियोगः) / ऋषिरुवाच । देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा। mahiSa'surANAmadhipe देवानाञ्च पुरन्दरे ॥ 1 ॥ तबासुरैर्महावीयर्देवसैन्यं प्राजित्म्। जित्वा च सकलान् देवानिन्द्रोभून्महिषासुरः ॥ 2 ॥ ततः पराजिता देवाः पद्मयोनि प्रजापतिम् । पुरस्का त्यगतास्तव यवेश गरुर्3अध्वजौ ॥ 3 ॥ यथावृत्त tyostdnmhissaasurcessttitm| विदशा: कथयामासुर्देवाभिभवविस्तरम् ॥ 4 ॥ प्रासूतति कथा वराहपुराण देवीभागवते च विस्तरेण वर्णिता तत एवावगन्तव्या । 'देवाऽसुरं' तदुभय समाहाररूपम् ॥ 1 ॥ 2 ॥ 3 // 4 // For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 // 6 // etaha iti / बहुवचनं हरिहरी सशक्तिको लक्ष्योकत्य ॥ 1 ॥ 'भुकुटी' भ्रुवोः कौटिल्य तेन कुटिले पानने अयोस्तौ ॥ 8 ॥ मदीया शक्ति लेशा ये तत्तद्देवशरोरगा इति लक्ष्मीतन्त्रादिवचनाहे वेष्वायुधेषु च सूर्येन्द्राग्नानिलेन्दूनां यमस्य वरुणस्य c। अन्येषां चाधिकारान् स स्वयमेवाधितिष्ठति ॥ 5 ॥ स्वर्गान् निराकृताः सर्वे तेन देवगणा भुवि । विचरन्ति यथा मा महिषेण दुरात्मना ॥ 6 ॥ एतहः कथितं सर्वममरारिविचेष्टितम् । शरणञ्च प्रपनास्मो बधस्तस्य विचिन्त्यताम् ॥ 7 ॥ इत्थं निशम्य देवानां वचांसि मधुसूदनः । चकार कोपं शश्च भ्र कुटीकुटिलाननौ ॥ 8 ॥ ततोऽतिकोपपूर्णस्य चक्रिणो बदनात्तत: / निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ॥ 6 ॥ अन्येषाञ्चैव देवानां शक्रादीनां शरीरतः । निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ॥ 10 ॥ विद्यमानः शक्तिभाग: सर्वोऽप्य कौभूयाष्टादशभुजात्मकं नारीशक्तिरूपण परिणतोऽभूदित्याह ततोऽतिकोपेत्यादिना ॥ 8 ॥ 10 ॥ For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 // 12 // 13 // saumyemeti / सौम्यशब्दादण् सोमशब्दाच्छान्दसो वा व्यण् । जङ्गोरु इति स.TI. 4. अतीवतेजसः कूटं ज्वलन्तमिव प्र्व्त्म्। ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ॥ 11 ॥ अतुलं तत्र तत्तेज: सर्वदेवशरीरजम् । एकस्थ तदभूनारी व्याप्तलोकवयं त्विषा ॥ 12 ॥ यदभूच्छाम्भवं तेजस्तैनाजायत त्न्मुख्म्। याम्येन चाभवन् केशा वाहवो विस्स्न्नुतेज्सा॥13॥ सौम्येन स्तनयोर्युग्म मध्यमैन्द्रेण चाभ्व्त्। वारुणेन च जजोरू नितम्बस्तेजसा भुवः ॥ 14 ॥ ब्रह्मणस्तेजसा पादौ तदगुल्योऽर्कतेजसा । वसूनां च करानुल्यः कौवेरेण च नासिका ॥ 15 ॥ तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा । नयनवितयं जने तथा पावकलेजसा ॥ 16 ॥ भिवे प्दे। नितम्बः कटिपश्चाहागः ॥ 14 ॥ 15 ॥ प्राजापत्वेन दक्षप्रजापतिसंवन्धिना ॥ 16 ॥ For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सध्ययोः सायं प्रातस्त्रैवर्णिकवन्दनीयदेवतयोः तेजः कर्त्त, युगलभुवो जन्ने भ्रूयुगात्मना परिणत तेजसां सम्भवः एकशरीरात्मना परिणामएवशिवा ॥ 17 ॥ 18 ॥ शूलं शूलादित्यतः प्राक् ततो देवाददुस्तस्यै खानिखान्यायुधानि चेत्यईमधिकं क्वचित्पठ्यते इदमईमेव स्वीकत्व कबन्धा युयुधुर्देव्या इत्यईमुत्तरलोकेन भुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य c। अन्येषाञ्चैव देवानां सम्भवस्तेजसां शिवा ॥ 17 ॥ ततः समस्तदेवानां tejoraashismudbhvaam| तां विलोक्य मुदं प्रापुरमरामहिषार्दिताः ॥ 18 ॥ शूलं शूलादिनिष्कृष्य ददौ तस्यै पिनाकधृक् । चक्रं च दत्तवान् कृष्णः समुत्पाव्य वचक्रतः ॥ 16 ॥ शङ्खञ्च वरुण: शक्ति ददौ तस्यै hutaashnH। मारुतो दत्तवांश्चापंबाणपूर्णे तथेषुधी ॥ 20 ॥ पुनम कैचिदपब्धमानं परित्यज्याध्यायपाठे (तु) शेषश्च सर्वनागेश इत्यादिश्लोकेषु मन्त्रत्व सामञ्जस्यं संपद्यत इति द्र्स्स्त्त्व्य्म्। चक्रञ्चेति चकारादमदामपि वैकतिकरहस्ये गदयैव सहाष्टादशायुधसंख्यापूर्ति स्म्र्न्नात्॥ इषुधी tuunniirau॥ 20 // For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. oc वजमिन्द्रः समुत्पाय्य कुलिशादमराधिपः । ददौ तस्यै सहस्राक्षो घण्टामैरावतागजात् ॥ 21 ॥ कालदण्डाद्यमो दण्डं पाशं चाम्बुप्तिर्द्दौ। प्रजापतिश्वाक्षमालां ददौ ब्रह्मा कमण्डलुम् ॥ 22 ॥ समस्तरोमकूपेषु निजरश्मोन् दिवाक्र्ः। कालश्च दत्तवान् खड्ग तस्याश्चर्म च निर्मलम् ॥ 23 ॥ क्षीरोदश्चामलं हारमजरे च त्थाम्ब्रे। cUr3आमणिं तथा दिव्यं कुण्डले कटकानि च ॥ 24 ॥ अईचन्द्रं तथा शुभ केयूरान् स्र्व्बाहुस्सु। नूपुरौ विमलो तहद् ग्रेवेयकमनुत्तमम् ॥ 25 ॥ अङ्गुलीयकरत्नानि समस्ताखड्गुलीषु c। विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् ॥ 26 ॥ अस्वाण्यनेकरूपाणि तथाऽभेद्यच्च दंशनम् । अम्बानपङ्कजां मालां शिरस्युरसि चापराम् ॥ 27 ॥ अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् । हिमवान् वाहनं सिंह रत्नानि विविधानि च ॥ 28 ॥ 21 ॥ 22 // 23 // 24 // 25 // 26 // अभेद्य दंशनं kavacam ॥ 27 ॥ 28 // For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ददावशून्यं सुरया पानपात्र धनाधिपः । शेषश्च सर्वनागेशो महामणिविभूषितम् ॥ 26 ॥ नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् । अन्यैरपि मुरैर्देवी भूषणैरायुधैस्तथा ॥ 30 ॥ सम्मानिता निनादोच्चैः सादृहासं मुहुर्मुहुः । तस्या नादेन घोरेण कृत्स्नमापूरितं नमः ॥ 31 ॥ अमायतातिमहता प्रतिशब्दो महानभूत् । चुनुभुः सकला लोकाः समुद्राश्च चकम्पिरे ॥ 32 ॥ चचाल वसुधा चेलुः सकलाश्च महीधराः । जयेति देवाश्च तदा तामूचुः सिंहवाहिनीम् ॥ 33 ॥ तुष्टुवुमनयश्चैनां भक्तिनम्रात्ममूर्तयः । दृष्ट्वा समस्तं संक्षुब्ध बैलोक्यममरारयः ॥ 34 ॥ सन्नदाखिलसैन्यास्त समुत्तस्थुरुदायुधाः । AH किमेतदिति क्रोधादाभाष्यमहिषासुरः ॥ 35 ॥ 28 ॥ 30 // 31 // अमायता अपर्याप्ताधिकरण करण kena ॥ 32 ॥ 33 // 34 // 35 // For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.To. 42 26 // 30 // सम्प्रताप्राप्यसंस्थितामित्य स्योत्तरमष्टाशीति सहस्रेण सखीभिः परिवारितामित्यई अभ्यधावत तं shbdmshessairsurairvRtH| स ददर्श ततो देवौं व्याप्तलोकत्रयां विषा ॥ 36 ॥ पादाक्रान्त्या नतभुवं किरीत्तोल्लिखिताम्ब्राम्। क्षोभिताशेषपाताला धनुआनिःस्वनेन ताम् ॥ 37 ॥ दिशो भुजसहस्रेण समन्ताद व्याप्य संस्थिताम् । ततः प्रववृते युद्धं तया देव्यासुरहिषाम् ॥ 38 ॥ शस्त्रास्वैर्बहुधा मुक्तैरादीपित्दिग्न्त्र्म्। महिषासुरसेनानौश्चिक्षुराख्यो महासुरः ॥ 38 ॥ युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः । रथानामयुतैः षड्भिरूदग्राख्यो महासुरः ॥ 40 ॥ अयुध्यतायुतानाञ्च सहस्रेण महाहनुः । पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः ॥ 41 ॥ अयुतानां शतैः षड्भिर्वाष्कलो युयुधे र्न्ने। गजवाजिसहस्रौधैरनेकैः परिवारितः ॥ 42 ॥ madhikam // 38 // 38 // 4. // 42 // 42 // For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवङ्गजवाजिसहस्रौधैरनेकैरुग्रदर्शन: उग्र अत्युग्रवीर्यश्च त्रिनेत्रश्च महाबल इति चरणत्रयमधिकम् ॥ 43 ॥ अयुतं दशसहस्राणि नियुतं दशलक्षाणि विडालाक्ष इति पाठ एव मुख्यः, वामनादिपुराणेषु दुईरो दुर्मुखश्चैव विडालनयनस्तथेत्यादिदर्शनात् आख्येतिपाठे नामैकदेशपरतया व्याख्येयः एवं vir3आलस्या वृतो रथानां कोट्या च युद्दे तस्मिन्नयुध्यत । विडालाख्योऽयुतानाञ्च पञ्चाशतिरथायुतैः ॥ 43 ॥ युयुधे संयुगे तब रानां परिवारितः । अन्ये च तत्रायुतशो रथनागहयै ता: ॥ 44 ॥ युयुधुः संयुगे देव्या मह तत्र महासुराः । कोटिकोटिसहसैस्तु रथानां दन्तिनां तथा ॥ 45 ॥ हयानाञ्च वृतो युद्धे तबाभून्महिषासुरः । तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैलया ॥ 46 ॥ युयुधुः संयुगे देव्या खङ्गैः परशुपट्टिशैः । केचिच्च चिक्षिपुः शती: केचित्याशांस्तथा परे ॥ 47 ॥ सिना कायादित्युत्त्राध्याय्प्र्योगोऽपि। अयुतानां पञ्चाशदयुतानि शतकोटिपञ्चकेनेति यावत् ॥ 44 ॥ कोटिकोटिसहस्र पराईमेव तत् संख्याकैरप्यने कैरथादिभिः प्रत्येक युक्तो महिषासुरः ॥ 45 ॥ 46 ॥ 47 // For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. 43 48 // अनायस्तम् अआयासजन्यविकारमप्राप्तमाननं यस्याः ॥ 48 ॥ धुताः कम्पिताः सटा: केसराणि देवी खड्गप्रहारैस्तु ते तां हन्तं प्रचक्रमुः । सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ॥ 48 ॥ लीलयैव प्रचिच्छेद nijshstraastrvrssinnii| अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ॥ 46 ॥ मुमोचासुरदेहेषु शस्त्राण्यस्वाणि चेश्वरौ । सोऽपि क्रुद्दो धुतसटो देव्या वाहनकेसरी ॥ 50 ॥ चचारासुरसैन्येषु वनेष्विव हुताशनः । निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका ॥ 51 ॥ त एव सद्यः सम्भूता गणाः शतसहस्रशः । युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः ॥ 52 ॥ नाशयन्तोऽसुरगणान् देवीशक्त्य पहिताः । अवादयन्त पटहान् गणाः shngkhaaNstthaapre||53|| मृदङ्गांश्च तथैवान्ये तस्मिन् युद्ध्म्होत्स्वे। ततो देवी त्रिशूलेन गदया शक्ति दृष्टिभिः ॥ 54 ॥ ग्रीवायस्येति यावत् ॥ 50 ॥ 51 ॥ 52 / 53 // 54 // For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir 55 // 56 // विपोथिता: आघातेनाध:पातिताः शेरते दौर्घनिद्रया वेमुरित्यादिछांदसशब्दनिर्णयो वैय्या खर्3अगादिभिश्च शतशो निजघान महासुरान् । पातयामास चैवान्यान् घण्टाखनविमोहितान् ॥ 55 ॥ असुरान् भुविपाशेन बड्वा चान्यान्क्र्स्स्य्त्। केचिद्दिधाकृतास्तीक्षणैः खड्गपातैस्तथापरे ॥ 56 ॥ विपोथिता निपातेन गदया भुवि शेरते । वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ॥ 57 ॥ केचिन्निपतिताभूमौ भिन्नाः शूलेन वक्षसि । निरन्तराः शरौघेण कृताः केचिद्र्न्नाजिरे॥58॥ सेनानुकारिणः प्राणान् मुमुचुस्विदशार्दनाः । केषाञ्चिद्दाहवश्छिन्ना: छिन्नग्रीवास्तथापरे ॥ 56 ॥ शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः । विच्छिन्नजङ्घास्त्वपरे पेतुरुयी महा मुराः ॥ 6 ॥ करणशान्तनवादिटौकातोऽवसेयः ॥ 57 ॥ 58 ॥ सेनामनुपश्चाद्वारी कुर्वन्ति ते सेनानुकारिणोऽग्रेसरा इति यावत् ॥ 58 .. For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 61 // तूर्याणां लयं कालक्रियामानतालविरामसाम्यमाश्रिताः ॥ 62 ॥ कबन्धाः निःशिरस्कदेहाः वीरा स.TI. 44 एकबाह्वचिचरणा: केचिहे व्या विधाकृताः। किन्नेऽपि चान्ये सिरसि पतिताः पुनरुत्थिताः ॥ 61 ॥ कवधा दुयुधुईया टहीतयरमायुधाः । नऋतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः ॥ 62 ॥ कबधाश्छिन्नशिरसः खड्गशत्यष्टिपाणयः । तिष्ठ तिष्ठति भाषन्तो देवीमन्ये महासुराः ॥ 63 ॥ पातितैरथ नागाश्वैरसुरैश्च व्सुज्व्रा। अगम्या साऽभवत्तत्र यत्राभत स महारण: ॥ 64 ॥ शोणितौघा महानद्यः सद्यस्तत्र प्रमुस्रुवुः । मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥ 65 ॥ क्षणेन तन्महासैन्यममुराणां तथा म्बिका । निन्ये क्षयं यथा वनिस्तृणदारुमहाचयम् 66 वेशन क्षतान्तराणामिव शिरश्छेदस्याप्यभावनोभयत्र व्यासज्यवृत्तिजीवनसत्वात्पतितेन मुखेन भाषणं चलता कबन्धेन प्रहारचाभवदित्याशयः ॥ 63 ॥ 64 ॥ 65 // 66 // For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूनिव विचिन्वति प्राणानिव विचिनोति ॥ 67 ॥ देव्या गणे: कर्तुभिरसुरैः सह तथा युद्धं कृतं यथा देवास्तष्टवः ॥ 18 ॥ अथ पूर्वाध्यायान्त्यश्लोकान्तमृष्युक्तरनुवृत्तिसत्वेऽपि पुनरेतदध्यायारम्भे ऋषिरुवाचेति कथनमध्यायसमाप्तिबोधकवाक्यस्य सूताद्युतिरूपस्य व्यवधायकतया तस्या उत्तरत्राऽननुवत्यभिप्रायेण, अतएव यामलादितन्त्र समाप्तिवाक्यस्यापि स्वातन्वाण मन्त्रान्तरत्वकथनमुपपद्यते । ततस्विदशाः कथयामासुरित्यनेनैव गतार्थत्वात् सूर्येन्द्राग्न्यनिलेन्टूनामिति लोकत्रयारम्भे देवा उचुरित्यनपेक्षितत्वादेव नास्ति, स च सिंहो महानादमुत्सृजन् धुतकेसरः । शरौरेभ्योऽमरारीणामसूनिव विचिन्वति ॥ 67 ॥ देव्या गणैश्च तैस्तव कृतं युद्ध त्थासुरैः। यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि ॥ 68 ॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी0 महिषासुरसैन्यबधो नाम द्वितीयोऽध्यायः ॥ 2 ॥ तदुत्तरमृषिवाचेत्यपेक्षितमपि नैतत्तन्वसम्मतमिति मण्डकप्लत्य वाध्यायारम्भस्थस्यासमात्यनुकर्षः, तन्वान्तरे तु सप्तश्लोकोत्तरम् ऋषिरिति पठ्यत एव, एवमष्टमे भक्ष्यमाणास्त्वया चोग्रा इत्योत्तरं दशमे श्लोकत्रयोत्तरं चापेक्षितस्य तन्वान्तर सतोऽप्य षिमन्त्रस्य प्रवततन्वेऽभावादियमेव तत्र गतिरिति दिक् । इति गुप्तवत्यां मन्त्रव्याख्याने द्वितीयः ॥ 2 ॥ For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. टषिरुवाच । निहन्यमानं तत् सैन्यमवलोक्य महासुरः । सेनानीश्चिक्षुरः कोपाद्ययौ योडुमथाम्बिकाम् ॥ 1 ॥ सदेवी शरवर्षेण ववर्ष स्म्रेऽसुर्ः। यथा मेमगिरेः शृङ्गं तोयवर्षेण तोयदः ॥ 2 ॥ तस्य छित्वा ततो देवी लीलयैव शरोत्करान् । जघान तुरगान् वाणैर्यन्तारञ्चैव वाजिनाम् ॥ 3 ॥ चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छ्रितम् । विव्याध चैव गावेषु chinndhnvaanmaashugaiH|| 4 // स छिन्नधन्वाविरथो हताश्वो हतसारथिः । अभ्यधावत तां देवीं खर्3अचर्मधरोऽसरः ॥ 5 ॥ सिंहमाहत्य खड्नेन तीक्षणधारेण मूईनि। आजघान भुजे सव्ये देवीमप्यतिवेगवान् ॥ 6 ॥ तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन ! / ततो जग्राह शूलं स कोपादरुणलोचनः ॥ 7 ॥ चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः । जाज्वल्य मानं तेजोभौरविविम्बमिवाम्बरात् ॥ 8 ॥ निहन्यमानमिति ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // सध्ये वामे ॥ 6 ॥ पफाल विशीणः ॥ 7 ॥ 8 ॥ For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tena देवीमुक्तेन प्रतिशूलेन स चिक्षुरश्च शतधानीत इति लिङ्गविपरिणामेनान्वयः ॥ 8 10 ॥ 11 ॥ दृष्ट्वा तदापतच्छुलं deviishuulmmunyct| तच्छूलं शतधा तेन नीतं स च महासुरः 6 हते तस्मिन् महावीर्ये महिषस्य च्मूप्तौ। आजगाम गजारूर्3हश्चामरस्त्रिदशार्दनः ॥ 10 ॥ सोऽपि शक्ति मुमोचाथ देव्यास्ताम्म्बिकाद्रुत्म्। हुकाराभिहतां भूमौ पातयामास निष्पभाम् ॥ 11 ॥ भग्नां शक्ति निपतितां दृष्ट्वा क्रोधसमन्वितः । चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥ 12 ॥ तत: सिंह: समुत्पत्य ग्ज्कुम्भान्त्र्स्थित्ः। बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥ 13 ॥ युद्दामानौ ततस्तौ तु तस्मान्नागान् महीं गतौ । युयुधातेऽतिसंरब्धौ प्रहारै रतिदारुणैः ॥ 14 ॥ ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा । करप्रहारेण शिर श्चामरस्य पृथक् कृतम् ॥ 15 ॥ 12 ॥ 13 // युयुधाते इति प्रतिवदभावश्छान्दसः ॥ 14 ॥ 15 ॥ For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. उदग्रश्चरणे देव्याः shilaavRkssaadibhirhtH| दन्तमुष्टितलैश्चैव करालश्च निपातितः ॥ 16 ॥ देवी क्रुद्धा गदापातैश्चूर्णयामास चोदतम् । वाष्कलं भिन्दिपालेन बाणेस्ताम्र तथान्धकम् ॥ 17 ॥ उग्रास्यमुग्रवीर्यञ्च तथैव च महाहनुम् । विनेवा च त्रिशूलेन जघान परमेश्वरी ॥ 18 ॥ vir3आलस्यासिना कायात्यातयामास वै शिरः । दुर्धरं टुर्मुखं चोभी शरैर्निन्ये यमक्षयम् ॥ 18 ॥ एवं संक्षीयमाणे तु खसैन्ये म्हिस्सासुर्ः। माहिषेण स्वरूपेण वासयामास तान् गणान् ॥ 20 ॥ कांश्चितुण्डग्रहारेण खुर्क्स्सेपैस्त्थाप्रान्। लाङ्लतार्3इतांश्चान्यान् शृङ्गाभ्याञ्च विदारितान् ॥ 21 ॥ वेगेन कांश्चिदपरान्नादेन भ्रमणेन च । निःश्वासपवनेनान्यान् पातयामासभूतले ॥ 22 ॥ निपात्य प्रमथानीकमभ्यधावत सोऽसुरः । सिंहं हन्तुं महादेव्याः कोपञ्चक्रे ततोऽम्बिका ॥ 23 ॥ मुष्टिभिस्तलेचपटाभिय ॥ 15 ॥ 17 ॥ 18 // 18 // 20 // 21 // 22 // 23 // For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir so'pi कोपान् महावीर्यः खुरक्षुममहीतलः । शृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ॥ 24 ॥ वैगभ्रमणविक्षुमा महौ तस्य व्यशौर्यत । लाङ्कलेनाहतश्चाधिः प्लावयामास srvtH॥ 25 ॥ धुतशृङ्गविभिन्नाश्च खण्ड खण्डं य्युर्घ्नाः। प्रवासानिलास्ता: शतशो निपेतुर्नभसोऽचलाः ॥ 26 ॥ इति क्रोधसमामातमापतन्तं महासुरम् । दृष्टा सा चण्डिका कोपं तदधाय तदाऽकरोत् ॥ 27 ॥ सा क्षिप्ता तस्य वै पाशं तं वबन्ध महासुरम् । तत्त्याज माहिषं रूपं सोऽपि बद्धो महामृधे ॥ 28 ॥ ततः सिंहो भवत्सद्यो यावत्तस्याम्बिका शिरः । छिनत्ति तावत् पुरुषः खड्गपाणिरदृश्यत ॥ 26 ॥ तत एवाश पुरुषं देवी चिच्छेद सायकैः । तं खर्3अगचर्मणा साई ततः सोऽभून्महागजः ॥ 30 ॥ करेण च महासिं हं तं चकर्ष जगर्ज च । कर्षतस्तु करं देवी खडूगेन निर्कृन्त्त्॥31॥ 24 ॥ 25 // 26 // 27 // 28 // 28 // 30 // 31 // For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. 47 32 // ततः क्रुडेति तुरीयापि चण्डिका प्रधानहननरूपं चत्वापि रजोगुणाविर्भावाधिक्य न स्वस्यां महालक्ष्मीत्वमापादितवतीति ध्वननाय मध्ये पानमाह, अतएवारुणलोचनत्वं मुखरागादिश्च युज्यते लक्ष्मयाः ततो महासुरो भूयो माहिषं व्पुरास्थित्ः। तथैव क्षोभयामास बैलोक्यं सचराचरम् ॥ 32 ॥ ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् । पपी पुन: पुनश्चैव जहासारुणलोचना ॥ 33 ॥ ननद चासुरः सोऽपि बलवीर्य्यमदोद्धतः । विषाणाभ्याञ्च चिक्षेप चण्डिकां प्रति भूधरान् ॥ 34 ॥ सा च तान् प्रहितांस्तेन चूर्णयन्ती शरोल्करैः । उवाच तं मदोडूतमुखरागाकुलाक्षरम् ॥ 35 ॥ श्रीदेव्युवाच । गर्ज गर्ज क्षणं mUr3ह ! मधु याव्त्पिबाम्य्ह्म्। मया त्वयि हतेऽवैव गर्जिष्यन्त्याशु देवताः ॥ 36 ॥ सुरायाश्च मादकत्वेन साम्यात् 'महत्यै वा एतद्देवतायै रूपं यन्मध्विति' श्रुतेश्च ॥ 33 ॥ 34 ॥ मदेन सुराजन्येन उच्चतः अतिशयितो मुखस्य रागो रक्तिमा पाकुलान्यस्पष्टाक्षराणि च यस्मिन् कम्मणि तत् ॥ 35 ॥ मधु यावत् पिबामि लमावेशविशिष्टा यावद्ववामि, मया लक्ष्ममा इन्दिरालोकमातामेति कोशात् ॥ 36 ॥ For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 37 // 38 // तया देव्या या मधुपानेन परिणता राजसी लक्ष्मीस्तया निपातित इत्य्र्थ्ः। शिरश्छेदोत्तरमपि ऋषिरुवाच । एवमुक्ता समुत्पत्य सारूर्3हा तं महासुरम् । पादेनाक्रम्य कण्ठे च शूलेनैनमतार्3अयत् ॥ 37 ॥ ततः सोऽपि पदाक्रान्तस्तया निज्मुखात्त्त्ः। अईनिष्कान्त एवाति देव्या वीर्येण संवृतः ॥ 38 ॥ अईनिष्कान्त एवासौ युध्यमानो महासुरः । तया महासिना देव्या शिरश्छित्वा निपातितः ॥ 36 ॥ ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् । प्रहर्षञ्च परं जग्म : सकला देवतागणाः ॥ 40 ॥ तुष्टुवुस्तां सुरा देवी सह दिव्य्म्ह्र्स्सिभिः। जगुर्गन्धर्वपतयो नऋतुश्चाप्सरो गणाः ॥ 41 ॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मा महिषासुरबधो नाम टतीयोऽध्यायः ॥ 3 ॥ युद्धशेषः पुराणान्तरेषु द्रष्टव्यः ॥ 38 ॥ ननाश पलायितम् ॥ 40 ॥ अत्र ऋषियं यथा स्थानमपेक्षितमेव देव्युक्तिरनपेक्षितवास्तीति दिक् ॥ 41 ॥ इति श्रीगुप्तवत्यां तृतीयोऽध्यायः ॥ 3 ॥ For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शकादय इति महर्षीणामुपलक्षण उभयेषामप्यं तद्रष्टवात महिषान्सकरीसूक्तं दृष्ट' देवैर्महर्षिभिरिति स.TI. 48 ऋस्सिरुवाच्। शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन् दुरात्मनि सुरारिबले च देव्या। तां तुष्टुवुः प्रणतिनमशिरोधरांसा वाभिः प्र्ह्र्स्स्पुल्कोद्ग्म्चार्देहाः॥ 1 ॥ देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्तिसमूहमूर्त्या । तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या मतास्म विदधातु शुभानि सा न्ः॥2॥ यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च न हि वक्तुमलं बलञ्च सा चण्डिकाऽखिल जगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु ॥ 3 ॥ त्न्त्रान्त्रात्। 'तस्मिन् महिषासुर, तां महालक्ष्मी प्रणतिभिर्नमाः शिरोधरा ग्रीवा घंसौच येषां ते. पलकोहमेन रोमाञ्चाविर्भावेन चारवः कण्डकिता इव देहायेषाम् ॥ 1 ॥ 2 ॥ 3 // For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'कतधिया' पण्डितेषूत्तमानां विद्वत्मुक्तबुद्धय इति भारतात् । 'कुलजनप्रभवस्य' महाकुलोत्पबकुलवधूसमूहस्य, स्मेति विसर्गलोपोऽव्ययं वा॥4॥ किं वर्णयाम तव रूपवौर्यचरितानि वाचामगोचरा इत्य्र्थ्ः॥5॥ या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः । श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नतास्म परिपालय देवि! विश्वम् ॥ 4 ॥ कि वर्णयाम तव रूपमचिन्त्यमेतत् किञ्चातिवीर्यमसुरक्षयकारि भूरि। किं चाहवेषु चरितानि तवामृतानि सर्वेषु देव्यसुरदेवगणादिकेषु ॥ 5 ॥ हेतुः समस्तजगतां विगुणापि दोषैर्न ज्ञायसे ह्रिह्रादिभिर्प्य्पारा। सर्वाश्रयाखिलमिदं जगदंशभूतमव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥ 6 ॥ दोषैः बुद्धिमान्धादिभिः। अंशभूतं तवेति शेषः पादोऽस्य विश्वाभूत्तानीति श्रुतेः, अव्याकता नामरूपव्याक्रियातः पौर्वकालिका atevaadyaa.॥4॥ For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुरता देवता देवात्तलिति देवशब्दोऽर्थपरः यहा सुरसमूहः सौमापौष्ण वैतमालभतेति वाक्य त्रयाणां यमलानां समूहस्विता तत्र भवस्वत इत्यत्रेव प्रततेऽपि निर्वाहाय गजसहाभ्यां चेति वाति के चकारा स.TI. 48 यस्याः समस्तसुरता समुदौरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि! / स्वाहासि वै पिटगणस्य च दृप्तिहेतुरुच्चार्यसे खमतएव जनैः खधा च ॥ 7 ॥ या मुक्तिहेतुरविचिन्त्यमहाव्रता त्वमभ्यस्यसे सुनियतेन्द्रियतत्वसारैः । मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषैविद्यासि सा भगवती परमा हि देवि ! ॥ 8 ॥ दन्यत्रापीति सुव्याख्यत्वात्, समस्तसुरशक्तिरूपात्वमित्यन्वयो वा, प्ति प्रयाति देवगण इति शेषः ॥ 7 ॥ अस्तसमस्तदोषः 'ऋतम्भरा तत्र प्रज्ञा' (148) इति योगसूत्रोक्ताऽसत्यविषयकवादिदोषविरहितबुद्धिभिः । पस्मा विद्यासि nirviklpkhttiruupaatvmevaasi||8|| For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शब्दामिका नादब्रह्म, ऋग्यजुषामिति समासान्तोऽज्ञेह पनित्यत्वात्, उहीथः पञ्चभक्तिकस्य सानो द्वितीया भक्तिरुत्तमत्वात् मेकैव निर्दिष्टा, रम्यपदपाठो देवतापदस्तौभैः कालपूरणं, भवभावनाय उत्पत्तिसत्यार्थ, वार्ता जीवनस्थितिक्तत्यम्, पार्तिहन्त्री अनुग्रहकत्यवती तेन पञ्चकत्यपरायणेति यावत् ॥ 8 ॥ शब्दात्मिका suvimalaya'juSAM निधानमुद्गीथरम्यपदपाठवताञ्च साम्नाम्। देवीवयी भगवती भवभावनाय वार्तासि सर्वजगतां परमार्तिहन्त्री ॥ 6 ॥ मेधासि देवि ! विदिताखिलशास्त्रसारा दुर्गासि दुर्ग्भ्व्साग्र्नउर्स्न्ग्गा। श्री कैटभारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ॥ 10 ॥ ईषत्महासममलं परिपूर्णचन्द्रविम्बानुकारिकनकोत्तमकान्तिकान्तम् । अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्ता विलोक्य सहसा महिषासुरेण ॥ 11 ॥ नौरसना सङ्गाभावस्यैव तारकत्वात्, सङ्गः सर्वात्मना त्याज्य इति वचनात् ॥ 10 ॥ अत्यद्भुतमिति ईदृशवक्त्रालोकनारिषड्गध्वंसपूर्वकचित्तशड्या परतत्वावबोधस्य सद्योऽवश्यम्भावादिति भावः । तेन पापाधिक्य dhvanitam ॥ 11 // For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. 5. पुण्याधिका वास्तीत्याह, दृष्ट्वेति उद्यदित्यारताताध्वननाय शशाङ्क विशेषणम् ॥ 12 ॥ माचभाचमाभे बौधियावैश्वर्यपाण्डित्ये' इति यावत्, पर उत्कृष्टेमाभे लभ्येते यस्मात् सपरमाभः प्रसादः तद्वतीत्वं चेद्भवाय दृष्ट्वा तु देवि ! कुपितं भुकुटीकरालमुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः । प्राणान् मुमोच महिषस्तदतीव चित्र कै व्यते हि कुपितान्तकदर्शनेन ॥ 12 ॥ देवि ! प्रसीद परमाभवती भवाय सद्यो विनाशयसि कोपवती कुलानि। विज्ञातमेतदधुनैव यदस्तमेतन्नीतं बलं सुविपुलं महिषासुरस्य ॥ 13 ॥ ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सौदति ध्र्म्व्र्ग्ः। धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना ॥ 14 ॥ कलाभीये भवसि, कोपवती चेन्नाशयसि न केवलमेकमेव किं तु कुलानि अतोऽस्मासु प्रसीदैव; कोपफलं दर्शयति विज्ञातमेतदिति ॥ 13 ॥ प्रसादफलमाह ते सम्मता इति त्रिभिः । धन्याधनलाभवन्तः धनगणं लब्धति यः ॥ 14 ॥ For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धाणि धर्मेण प्राण्याणि मी वयोधर्मेत्यादिना यत् ॥ 15 ॥ 15 ॥ ईषत्सहासमितिश्लोकहयेनोक्ता धाणि देवि ! सकलानि सदैव कर्माण्यत्यादृतः प्रतिदिनं सुकृती करोति । स्वर्ग प्रयाति च ततो भवतीप्रसादाल्लोकवयेऽपि फलदा ननु देवि ! तेन ॥ 15 ॥ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः खस्थैः स्मृता मतिमतीव शुभां ददासि । दारिद्रादुःखभयहारिणि ! का त्वदन्या सर्वोपकारकरणाय सदाचित्ता ॥ 16 ॥ एभिर्हतैजगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पाप्म्। संग्राममृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान्विनिहंसि देवि ! ॥ 17 ॥ दृष्दैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत् प्रहिणोषि shstrm। लोकान् प्रयान्तुरिपवोऽपि हि शस्त्रपूता इत्यं मतिर्भवति तेष्वपि तेऽतिसाध्वौ ॥ 18 ॥ मासय परिहरति हाभ्यां एभिरिति । 10 ॥ शस्त्रेण धारातीर्थखात्यावनेन पूताः ॥ 18 ॥ For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. // 18 // तदेवपराक्रमाणां दैत्यानां हन्तृ वीर्यमित्यन्वयः ॥ 20 ॥ अतिहारि अतिसुन्दरम् वरदे वरान् खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन dRsho'suraannaam| यन्नागता विलयमंशुमदिन्दुखण्डयोग्याननं तव विलोकयतां तदेतत् ॥ 16 ॥ दुर्वृत्तवृत्तशमनं तव देवि ! शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः । वीर्यञ्च हन्तु हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितव दया त्वयेत्यम् ॥ 20 ॥ केनोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शत्रुभयकार्य तिहारि कुत्र्। चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि ! वरदे ! भुवनत्रयेऽपि ॥ 21 ॥ वैलोक्यमेतदखिलं रिपुनाशनेन वातं त्वया समरमूईनि तेऽपि इत्वा। नौता दिवं रिपुगणा भयमप्यपास्तमस्माकमुन्नदसुरारिभवन्नमस्ते ॥ 22 ॥ शूलेन पाहिनो देवि ! पाहि खङ्गेन चाम्बिके । / घटायगेन न: पाहि चापज्यानिःस्वनेन च ॥ 23 ॥ ददासौति कपा, वरान् दैत्यान् हंसि खण्डयसीति निष्ठुरता ca ॥ 21 ॥ 22 // 23 // For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राच्यां रक्ष प्रतीच्यां च चण्डिके ! रक्ष द्क्स्सिन्ने। भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ! ॥ 24 ॥ सौम्यानि यानि रूपाणि वैलोक्ये विचरन्ति ते । यानि चात्यर्थघोराणि ते रक्षास्मांस्तथा भुवम् ॥ 25 ॥ खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके । करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ॥ 26 ॥ ऋषिरुवाच । एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोवैः । अर्चिता जगतां धात्री तथा गन्धानुलेपनैः 27 भक्त्या समस्तै स्त्रिदशै दिव्यधूंपैस्तु धूपिता । प्राह प्रसादसुमुखौ समस्तान् प्रणतान् सुरान् ॥ 28 ॥ देव्युवाच । वियतां विदशाः सर्वे यदस्मनोऽभिवाञ्छितम् । देवा अचुः । भगवत्याकृतं सर्वं न kinycidvshissyte||28|| यदयं निहत: शत्रुरस्माकं महिषासुरः । यदि वापि बरोदेयस्त्वयास्माकं महेश्वरि ! ॥ 30 ॥ संस्मृता संस्मृता त्वन्नो हिंसेथाः परमापदः । यश्च मर्त्यः स्तवैरेभिस्त्वांस्तोष्यत्यमलानने ! ॥ 31 ॥ धामणेनेत्यनेन विदिच्वध अर्द्ध च रक्षेति dhvamitam ॥ 24 // 25 // 26 // 20 // 28 // 28 // 30 // 31 // For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir icaya iti aditi nimitta पञ्चमी प्रसवा सती सर्वदा सर्वपुरुषार्थप्रदा भवेथाः मर्त्यस्यापराधावि स.TI. 52 तस्य वित्तईइविभवैर्धनदारादिसम्पदाम् । वृदयेऽस्मत् प्रसन्नात्वं भवेथाः सर्वदाऽम्बिके ! ॥ 32 ॥ ऋषिरुवाच । इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः । तथेत्युक्ता भद्रकाली वभूवाऽन्तर्हिता नृप ! ॥ 33 ॥ इत्येतत् कथितं भूप संभूता सा यथा पुरा । देवी देवशरोरेभ्यो जगत्वयहितैषिणी ॥ 34 ॥ पुनश्च गौरीदेहात् सा समुद्भूता यथाऽभवत् । बधाय दुष्टदैत्यानां तथा शम्भनिशम्भयोः ॥ 35 ॥ मित्तीकृत्य तस्माक्रुध्य इति भावः । स्पष्टमन्यत् ॥ 32 ॥ 23 ॥ 34 // गौरीदेहादिति गौरवर्णशरीरप्रकटनाय नीलवर्णकोशरूपं पार्वत्या परित्यजमिति वच्यते तादृशात् कोशादित्यर्थः ॥ 35 ॥ For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir patra caNDaustave देवकतास्त्रयस्तवास्तत्तदारभे देवा अचुरित्यपेक्षितं तथा देवकतवरप्रार्थनदयमपीति तयोरारम्भेऽपि हिवारमिति पञ्चवारं तन्त्रान्तरे देवोक्तिरस्ति परं तु स्तवारम्भप्राक्लोकेषु नियमेन तदर्थस्योपनिबवत्वेन पौनरुत्यापत्या स्तवारम्भे त्रितयं नापेक्षितमित्याशयेन यामलपाठ प्रार्थनारम्भ एव हिवारं रक्षणाय च लोकानां देवानामुपकारिणी । तच्छृणुष्व मयाख्यातं यथावत् कथयामि ते ॥ 38 ॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मा शक्रादिस्तुतिः ॥ 4 ॥ देवोतिराहता, प्रकृततन्त्रे त्वईजरतीयमेव, प्रथमस्तवस्य चरमस्तवस्य चारम्भे परिहत्यै तदुत्तरं स्तवारम्भे प्रार्थनद्दयारम्भे चेति विर्देवोक्तरङ्गीकारादिति ट्रष्टव्यम् । अत: प्रथमश्लोकोत्तरं देवा जचुरिति न वक्तव्यम् इतरद्यथास्थानं युक्तमेवेति दिक् । पूर्वाध्याये मध्ये मध्ये लोकान्तराण्यत्र फलश्रुतौ च तानि बहुत्वाब प्रदचितानि 36 ॥ इति श्रीगुप्तवत्यो मन्त्रव्याख्यायां शक्रादिस्तुतिवर्णनं नाम चतुर्थोऽध्यायः ॥ 4 ॥ (अथ द्वितीयाद्यध्यायवये पात्थान्त्रान्नि)| शरणं च प्रपत्रास्मः । 'च' परं शरणं प्रपवा अआगतास्मो भवाम इति नामशः । भरवं वः प्रपना स्म इति पाठान्तरम् । वयमिन्द्रादयः सर्वे वो युष्मान् शरणं रक्षितॄन् दुःखेभ्यः पालयितृन् For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. प्रपत्राः प्राप्तास्म्ः। वेदाः प्रमाणमिति वच्छरणमि हैकवचनान्तं विवक्षितम् इति shntnuH। a02 shlo07|| भ्रकुटी. कुत्तिलान्नौ। भृकुत्तीकुत्तिलान्नौ|व्कुत्तीकुत्तिलान्नौ। इति पाठवयम् अर्थस्त्वेकरूप एव 'भुकुटीभृकुटी भकुटीस्त्रियः इत्यमरात् । a02 no08 ॥ मध्यमैन्द्रेण । कुत्रचित् मध्यं चैन्द्रेण चेति पाठः स च पूर्वेर्न व्याख्यातः । a02 shlo14॥ कालच दत्तवान् खङ्गतस्यै चर्मच0 पात्थान्त्र्म्। नागेशस्तु "तस्या" इति सम्बन्धत्वविवक्षायां स्स्स्स्त्थीत्याः। प. 2 श्लो. 23 ॥ अददाज्जलधिरिति पाठे अददादिति डुदाञ्दाने इत्यस्य । अददत् इति पाठे तु अनुदात्ते त्वलक्षणमात्मनेपदमनित्यमाश्रित्य दददाने इत्यस्य लङिरूपम् । a0 2 श्लो. 28 ॥ जयेति च मुदा देवाः । नयेति देवाच मुदा । जयेति देवाच तदा । इति पाठवयम् 'मुदा' हर्षेण 'तदा' तस्मिन् काले इत्यर्थः । a02॥36॥ युयुधे caamrshcaanyaiH| अन्यैः प्रधानदैत्यैः सहितशामराख्यः इति नागेशः । चामरश्चान्य इति पाठान्तरं तत्र चिक्षुरादन्यचामरश्चेत्यर्थः । शन्तनुः । a0 2 mo0 40 ॥ गजवाजिसहस्रौधैरित्यारभ्य पाठान्तराणि शान्तनव्यां व्याख्यातान्यपि न कात्याय्नीत्न्व्स्म्म्तानीत्युपेक्स्सितानि। vir3आलाक्ष इति गुप्तवतीसम्मतः पाठः vir3आलाख्यो महादैत्यः इति शान्तनुः । a0 2043 ॥ निरन्तरशरोघेणेति क्वचित् 53 / शैलानुकारिण इति पाठान्तरम् भेलतुल्यास्तदर्थः 54 ॥ सद्यस्तत्र विसुनुव्ः। पाठा. प्रसुम्र वुरित्यर्थः । शं. 65 ॥ यथैषां तुतुषुः । यथैनां तुष्टुवुः । यथैनांस्तुष्ट वुरिति पा. एनां देवीम् । एनान् मणान् p0|68 ॥ विव्याध चैनं गात्रेस्सु। पाठा. 'एन' चिक्स्सुर्म्। pa0 24 / तेन सच्छतधानीत शूलं सच म्हासुर्ः। पाठांपर्थस्व करूप एव । 8 अरनिन्ये यमक्षयमितः For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परमधिकं श्लोकदयं यम्सनुव्याख्यातमपि कात्यायनीतन्त्रविरोधार्पच्यमेवमपि 15 / पर्वतानुचविक्षेप । पा.| उच्चैविक्षेप उच्च ननाद चेति क्रियाविशेषणम्24 / आईनिष्कान्त एवाति देव्यावउय्येण sNhtH। पई निष्कान्तःनि:मृ. ताईकाय एव देव्या वीर्येण अतिशयेन संवृतः प्रतिवद्धः निष्क मितुनाशकदित्यर्थः । naageshH। पईनिष्कान्त एवामोदे व्या वीर्येण संवत इति पाठा0 भईनिष्कान्त एव देव्यावीर्येण संवृतः स्तम्भित पासीदित्यर्थः । पूर्वत्र च व्यवहितायेत्यनेनातौत्यस्य सम्बरणक्रियायामन्वयः 28 ॥ चरितानि त्वातियानि। पाठा । युद्धेषु यानि चरितानि, तान्यप्यति, अति उष्कष्टानि रति नाग0 / तवाङ्गतानीति पाठे स्पष्टोऽर्थः प. 4 / 6 / त्रिगुणापि दोषेर्न जायसे । दोस्सेरागादिभिहेतुभिः। देवैर्न जायस इति पाठान्तरं तत्र देवहरिहरादिभिरित्युत्तरचान्वयः a. 417 समस्त सुरताः-प्रयान्तीति कचिबहुवचनम् p048| सद्यो विनाशयति । पाठा0, पत्र भवती की 16 / म च सौदति बन्धुवर्गः । पाठां0 14 / तेष्वपि तेऽतिसाध्वी । तेष्वपि उपकारिकव त्वमिति किं वक्तव्यं भक्त विति भावः । नागे । तेष्वहितेषु इति पाठे हितेषु शववित्यर्थः । 18 / यानि चात्यर्थ घोरान्नि। सौम्यानि सृष्टिस्थितिव्यापाराणि, प्रत्यर्थघोराणि sNhaarvyaapaaraashi| नागे। अत्यन्तघोराणोति पाठान्तरम् । तत्र प्रत्यन्तभयङ्कराणि रूपाणीत्यर्थः । zaM0 25 / हिंसे थाः परमापदः । हिमे थाः पार्षप्रयोगः । हिमीथाः इति शम्तनुः हिंस्या इति च तदर्थमाह 31 वृदयेऽस्मत् प्र्प्त्रात्व्म्। पाठां अस्माभिः प्रपना प्रणता सेविता त्वमिति तदर्थः 32) For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरस्त । * ॥ अथ तन्त्र साईहाविंशत्या लोकः पञ्चमाद्यध्यायषट्कगतमन्त्रविभजनपरस्तृतीयः पटलः । ईखर उवाच्। ऋषिवाका पुरत्याद्या विष्णुमायां प्रतुष्टुवुः इत्यन्ताः नोकमन्त्राः षट् देवा अचुस्ततःपरम् ॥ नमो देव्या म.TI. इति विशच्छोकान्ते मममूर्तिभिः । विष्णुमायादिकास्तेषु भ्रान्त्यन्ता एकविंशतिः ॥ अवतारैः पृथमन्त्रा स्त्रिषष्ठयाहुतयस्तु ता:| चितिरूपेण म्न्त्रेन्नाप्याहुतित्र्य्माच्रेत्॥ एवं मन्वा अशीतिस्युरथो ऋषिरुवाच h॥*॥ नमो देव्यै महादेव्यं इत्यारभ्यत्रिंशच्छोकावत्तन्ते, तदन्तिमश्चरण: सर्वापदो भक्तिविनम्रमूतिभिरिति पठ्यते, तेषां त्रिंशतो मध्ये विष्णुमायेति शब्दितत्यारभ्य भ्रान्तिरूपेण संस्थितेत्येतद् द्वितीयचरण वन्तः श्लोका एकविंशतिः सन्ति, इतरचरणत्रयस्य सर्वेषु साधारण्यादसाधारणमध्यमप्रतीकग्रहणं, ते एकरूपा एव भासमाना अपि महाकाली-महालक्ष्मी-महासरस्वतीरूपचण्डिकावतारैस्त्रिभिः प्रतिपाद्यैरथैर्भेदात् पृथगेव मन्त्रा मन्तव्याः प्रत्येक विनिमन्त्ररूपा इति यावत् ; ततश्च तेस्तैः पुनरुञ्चरितैस्तिस्रस्तिस्र आहुतयः काया इति संहत्य विषष्ठिः । एकविंशतिस्त्रिषष्ठिरिति च कथनेन तन्त्रान्तर लक्ष्मा उपरि तिस्तुष्ट रुप्रि। पुष्टिश्चेति मन्वयमधिकं स्फूर्तिमेधाहयमपि पव्यमानमेतत्तन्वानुसारिभिर्नोपसंहर्तव्यमिति ध्वनितम् । चितिरूपेवेति मन्त्रस्यापि त्रिरावृत्तिरिति षट्षष्ठिः, त्रिंशत्यवशिष्टा: श्लोका अष्टौ, पुराशम्भेत्यादयः पूर्वेक्ताः षडित्येवं चतुर्दशाहुतय इत्वशीति मन्त्राचाता प्रत्यर्थः, ऋषिदेववचसो रङ्गमन्त्रमध्ये पार्थक्य न निर्देष्यमाण For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) te0 saM0 चतुर्थकाण्ड पञ्चमप्रपाठकस्यैकादशानुवाकेऽयं मन्त्रः समानात: 'नमो रुद्रेभ्यो ये पृथिव्यां ये त्वादिति भावः । मध्ये संख्यापिण्डकथनं तु नोकसंख्यातो मन्त्रसंख्याया अत्यन्तविप्रकर्षेण गणकबहिभ्रमनिरासार्थम. ऋषिदेववचसोनगणनमध्यायसमाप्तिभ्रमनिरासार्थम ॥ अकैकश्लोकोर्3अवमन्त्रालय स्यावतारत्रयरूपप्रतिपाद्यभेदेनैव भेदं वदता मन्त्राणां शब्दानुपूर्व्यामिथो वैलक्ष्यण्याभावः सूचितः । न्यायश्च नमस्तस्या इत्यचरचतुष्टयस्यैकरूपत्वेऽपि तच्छब्दार्थानां महाकाल्यादिरूपाणां भेदात सर्वत्र सहस्त्रनामसु नानां पुनरुत्या सहस्रसंख्यान्यूनताप्रसक्ते : पुनरुक्तनानामर्थभेदवर्णनेनैव भगवत्पादादिभिर्भाष्यकार: परिहियमापताया दर्शनात्, मन्त्राणामनुसन्धानार्थत्वेन तद्भेदाभेदस्य युक्तत्वाच । पूर्वाईस्य तु प्रतिमन्त्र pUrvabhAga'nuSaGgaH चरमाक्षरचतुष्टयस्य तु प्रतिमन्त्रमन्तेऽनुषङ्गः 'यात' अग्ने प्रयाशया रजाशया हराशया तनूवर्षि DA गहरेष्ठा उग्रं वचो अपावधीस्वेषं वचो अपावधी रिति मन्त्रे प्रयाशयादित्ये प्रत्येकं पूर्वभागे यात' अग्ने इत्यस्याग्रे तनूरित्यादेश्च योगेन मन्त्रत्रयस्वरूपस्य "अनुषङ्गो वाकासमाप्ति: सर्वेषु तुल्ययोगित्वात्" (मीमां021148) इत्यधिकरणे निर्णयदर्शनात्, तेनैव न्यायेन नमकचरममन्त्रस्यैकत्वेन पठितस्यापि(1)होमे पन्तरिक्षे ये दिवि येषामन वातो वर्षमिषवस्तेभ्यो दशप्राचीर्दशदक्षिणा दशप्रतीचीर्दशोदीचीर्दशोहस्तेभ्यो नमस्ते नो मृडयन्तु ते यं हिमो यवनोदेष्टि तं वो जम्भेदभः । For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. विभज्यमन्त्रत्रयकल्पनापेक्षायां ये पृथिव्यामित्यादिवये नमी रुद्रेभ्य इति पूर्वभागस्येषवस्तेभ्य इत्यादेरुत्तमभागस्य च पूर्वोत्तरस्थाने प्रत्येकमनुषङ्गेन मन्त्रत्रयस्य सर्वसम्मतत्वाच्च, तेन 'या देवी सर्वभूतेषु विष्णुमायेति शब्दिता नमस्तस्यै नमो नम' इति चतुर्विशत्यक्षरोऽष्टाक्षरेस्त्रिभिः पारेको गायत्रीछन्दस्को मन्त्रः सिद्धः । अयमेव च वि: पठनीयः देवता तु भिन्नानुसन्धेयेति सिद्धम् । एवं सति यत्काखेनोक्तं प्रथमो विंशत्यक्षरो दितीयचतुरक्षर: तृतीयोऽष्टाक्षर इति तहिभजनं केन न्यायेन केन वा वचनेन सियतीति स एव पृष्टव्यः । ननु नमस्तस्यै इत्येतत्वयमेव प्रत्येकं परिपूर्णवाकात्वात् मन्त्रलयं 'तस्मिन् सौदामृत' इत्यस्य व तच्छ ब्दप्रयुक्ताकाङ्गायाः पूर्णत्वविघटकत्वाभावादिति त्वयैवोक्त : तेनैव न्यायेन या देवोत्यस्य प्रत्येक मन्त्रत्वप्राप्ती त्रय एव प्रतिश्लोकं मन्वा इति वचनेनाधिकमासम्भवाद्यत्र क्वचिदेकवाकातयाऽन्यतराकाझामात्रेण योगे सिद्दे स्वाव्यवहितेनैव परेण योगः कल्पात तावतैव निराकाइखात्, एवं नमो नम इत्यस्यापि स्वाव्यवहित पूर्वेणेति मध्य स्थस्य न केनापि योगः । अयाशयेत्यादेर्ये पृथिव्यामित्यादेश्च निराकासवाभावादुभयाकाझ्या कल्पयमानो योगो विनिगमना विरहाविष्वपि सिध्यतीति वैषम्यं । यत्वर्थभेदमात्रेण मन्त्रभेद इति तन्नानानार्थकशब्दमात्रीच्छेदापत्यादिना ललितासहस्रनामव्याख्याने बोधायनीयसहस्रभोजनखण्डव्याख्याने च त्वयैव निरस्तमिति न तत्साधकम्, अतएव ऋताषार्3अतधामाग्निर्गन्धर्वस्तस्यौषधयोऽप्सरस ऊर्जी नाम स इदं For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) ataeva ऋताषार्3अतधामाऽग्निर्गन्धर्वः स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा वाडित्येको मन्त्रः । तस्यौषधयोऽसरम ऊओं नाम ताभ्यः स्वाहेति द्वितीयो मन्त्रः ता इदमित्याद्यशं परिहृत्यैव शाखान्तर समानातः । (2) नमो वः किरिकेभ्यो देवानां हृदयेभ्यो नमो विक्षौण केभ्यो नमो विचिन्वत्केभ्यो नम आनिहतेभ्यो नम आमीवक्तभ्यः ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पांतु तस्मै स्वाहा ताभ्यः स्वाहेत्यत्र ताभ्यः स्वाहेत्येतावन्मात्रस्य परिपूर्णतया ता इदं ब्रह्मत्वंशस्य योगस्याप्यनुषङ्ग परिहृत्यैव मन्त्रत्वं स्वीकृतं(1) सङ्कर्ष इति चेन्मेवं वाकाशेषशेषिणोरानन्तर्यस्याप्रयोजकत्वात् बहुशेषस्याप्येक व लाघवाय पठनीयत्वेन यत्र कापि पाठे तस्याप्य vaya'tvAdeva(m) अतएवोक्तं जेमिनिना आनन्तर्यमचोदनेति, अन्यथा चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्था सविता पुनात्विति वाकात्रयस्यापि प्रत्येक परिपूर्णत्वेनाछिट्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति शेषस्य स्वाकांक्षामात्रेण कल्पामानो योग एकेनैव कल्पनीय: स्यात् इष्टच तस्य त्रिभिरपि योगो भाष्यकारादेः, कथमन्यथा शतरुद्रीये देवानां हृदयेभ्य इत्यस्य नमो व: किरिकेभ्य इत्यव्यवहितपूर्वेणान्वयमात्रेण विश्रान्ताकालस्य नमो विक्षीणकभ्य इत्यादीनां (2) नमस्तस्या इति वत् पूर्णानामप्याकाझोत्थापनेन तस्य पुनः एन(tai0 saM0 kA0 4 प्र. 5 a.8) अत्र देवानां हृदयेभ्य इति विक्षीण विचिन्वदानिहतामीवत्वेष्वप्यनुपज्जत तेन नमो वः किरिकेभ्यो देवानां हृदयेभ्य इतिवत् नमो विक्षोगकेभ्यो देवानां हृदयेभ्य इत्याद्यपि मन्त्र चतुष्टयं स्म्प्द्य्ते। अयञ्च विभागो होमादिष्वेव न स्वाध्यायादाविति भाष्यम् । For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राकर्षणेन महति पमेयातनेन बहुशेषतापादनं सर्वसम्मतं युज्यतां तस्मादन्यतराकाइयाप्य त्थाप्यमाना परस्याकासाविनिगमनाविरहाचयाणामपि शेषित्वयोग्यानामुत्थाप्यत इति त्रिभिरण्यावृत्याशेषस्याप्यन्वयो म.TI. वाच्यः, ताभ्यः स्वाहेत्यस्येव ता इदमित्यस्यापि पूर्णत्वेनान्यतराकांक्षाया अप्यभावेन वाकमान्तरेण सन्दर्भ पतिततयैव नानुषङ्गप्रसक्तिः ऋष्यन्तरमतानुसारेण तस्य प्रसक्तौ वा तयैव रीत्या वाहेत्यस्यापि अनुषङ्गेनैव सिद्देहिः पाठवै प्यर्थ्यापत्तिः तद्दशादेव च तावन्मावस्यैव भिवमन्त्रत्व ज्ञापनाव दोषः । अथापि यदि य इदं या इदमिति यच्छब्दयोगेन पञ्चत तदानुषङ्गो ब्रह्मणापि न वायेंत, तच्छब्दपाठात्तु योरपि नैराकांक्ष्यान्नानुषङ्ग इति तु सङ्कर्षस्थ जैमिनीयाधिकरणाशयः । एतेन तत्र स्वाहाशब्दस्येव प्रकृते नमः शब्दस्य प्रत्येक पाठात्तावमावस्यैव मन्त्रत्वसम्भव इत्यपास्तम् । शेषस्य या देवीति यच्छब्दघटितत्वेन वचनबलेन स्वतन्त्रमन्त्रवायोगेन विष्वप्याकाङ्काया उत्थापनीयत्वात् पूजायान्तु नमोऽन्तिमा इति वचनेनान्त्यभाग एव योजनीयस्य लौकिक नमः शब्दस्यानुषक्तानमो नमः शब्दस्य वा पूजार्थकत्वेन स्वाहाकृतस्य 'समुत्तुणतर्भुवः स्वाहेति ? मन्त्रमध्यपठितस्वाहापदस्य हविस्त्यागार्थकताया इव तादृश नम: शब्दस्यापि तदभावन तत्पुनः पाठमात्रेण तावमात्रस्य मन्त्रवासिद्धेश्व, अतो न्यायाभासमूलक एव त्वत्कल्पितो विभागः, तादृशस्याप्य पादेयतायामिरवाव्यवस्थापत्तिः, यथा पूर्वाईमेको मन्त्रः उत्तराईत समं स्यादिति न्यायाददौ पादौ हौ मन्त्री, यथा vA For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हाविंशत्यक्षरश्चतुरक्षरः षडक्षर इति वयः,अथवा विंशत्यक्षर:षडक्षरौ हाविति मध्यममन्त्रस्य नमो हिरण्यवाहव इत्यस्येवोधयतो न्म्स्कार्त्व्स्म्भ्वात्। अथवा द्वितीयत्तीय नमः शब्दयोः पूर्वत्र परत्नापि वारद्वयमन्वयः नमो भवाय च रुद्राय च नमः शर्वाय चेत्यादौ द्वितीयादि नमः शब्दानां काकाक्षिवदुभयत्रावृत्तिस्वीकारेण तेषामुभयतो नमस्कारात्मकत्वपक्षस्यापि स्वीकारात्, तेन हाविंशत्यक्षरषडक्षराष्टाक्षरा इति त्रयो मन्त्रा भवन्ति, नमो नम इत्येव वा नम इत्येव वा भिन्त्री मन्त्रः, मध्यमः षडक्षरोऽष्टाक्षरो वा दशाक्षरो वा चतुरक्षरी वा इतरांश एकः, वशिष्ठस्मृतौ शूद्रधर्मप्रकरणस्याभ्यनुज्ञातो नमस्कारो मत्व इति वाकास्य नम इति शब्दमानं हाक्षरो मन्त्र इति व्याख्यानदर्शनात्, अतएव नमः शब्दो हावपि वा भित्री मन्त्रावन्यः सर्व एक इत्यादि बहुव्याकुली स्यात् । यदप्यर्थभेदेन मन्त्रभेदो निरस्त इति तदपि न ललितासहस्रनामस्वपुनरुतताया एव सम्भवप्रदर्शनाय तबिरासात्, सहस्रभोजनेप्ये कस्यैव ब्राह्मणस्य दिनभेदेन हिर्मोजननिरासार्थ तथोक्तः अलाभे तु तस्याप्यङ्गोकारात्, कथमन्यथा विष्णुसहस्रनामादौ गतिः नामशब्दस्य प्रातिपदिकपरत्वेनार्थवच्छब्दरूपस्य विशिष्टस्य तस्यार्थे काऽपि शब्दभेदमात्रेणैव शब्द काप्यर्थभेदमात्रेण भेदस्य विशेष्याभावादिप्रयुक्तविशिष्टाभावरूपस्यापततो?निवारतायास्तत्रैवास्माभिः समर्थितत्वाच्च, अवतारैः पृथग्मन्त्रा इति वचनेनेवार्थभेदस्यैव प्रक्वते मन्त्रभेदकत्वेन स्पष्टमेव मन्त्राणां साजात्यध्वननाच्च, एकस्यैव त्रिराम्नानना For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. भ्यासादपि मन्त्रभेदसिद्धेश्व, कथमन्यथा ऋचां दशसहस्राणीत्यादिना ऋग्वेदमन्त्राणां समुदितसंख्यापिण्डः कथ्यमानो युज्यतां, कतिपयानामृचामखावतोर्गोमतीरित्यादीनां पुनराम्नानात् ; सावर्णिविता मनुरिति चरमचरणस्य सकदानातस्यापि त्वन्मतरीत्याहिरुञ्चारण विधानमात्रेण मन्त्रेण मन्त्रान्तरत्व स्वीकारे एकजातीयस्यैव विरामाने मन्त्रत्रयत्वस्य कमुतिकन्यायेनैव सिद्धी शब्दभेदानावश्यकत्वाच्च, वस्तुतस्तव वयोदशाध्यायान्तिमश्लोकस्यैव पुनरुच्चारणं विधीयते न चरणमात्रस्यति वक्ष्यते, तेन 'bhadra'no अति वा तपं मन इति दशाक्षरस्य ऋगन्तरावयवत्वपार्थकयाभ्यां मन्त्रभेदस्येव सावर्णिरिति चरणे पूर्वश्लोकशेषत्ववातन्त्रवाभ्यां हैविध्यस्य स्वीकारण दृष्टान्तासिद्धावपि न क्षति: चरमलोकदयस्यैव दृस्स्त्तान्त्त्व्स्म्भ्वात्। तस्माद् गायत्रीछन्दस्क एक एव मन्त्रोऽवतारभेदानुसन्धानेन त्रिस्त्रिः पठनीय इति कृतमतयो मात्सर्यमुत्मार्यविदां कुर्वन्तु ॥ * ॥ आदावेवंस्तवादि स्यादन्ते कस्मान्न गृह्यते इति सप्तदशश्लोका मन्त्रा अथ ऋषेर्वचः ॥ निशम्येत्यादयः लोका गिरेत्यन्तास्ततस्त्रयः । अथ दूत उवाचेति देवि दैत्येखरादयः ॥ बनान्ता नवमन्त्रास्युरथो ऋषिरुवाच h। इत्यता सा तदेयकः श्लोको मन्त्रः सरस्वती देव्यवाचाऽथ चत्वारः श्लोकाः सत्यादयो लघु । दूतोक्तिरवलिप्तासि मैवमित्यादयस्ततः ॥ श्लोकागमिष्यसौत्यन्ताश्चत्वारो देव्युवाच हि। एवमेतहलीदैत्य स च युक्त करोतु यत् ॥ इत्यन्तौ हौ मननोकावङ्गमम्लाच ते नव । इत्यूनत्रिंशदधिकाः शतं मन्त्रा: प्रकीर्तिताः । For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org हाविंशत्यक्षरचतुरक्षरः षडक्षर इति त्रयः,अथवा विंशत्यक्षर: षडक्षरी हाविति मध्यममन्त्रस्य नमो हिरण्यवाहव इलाशेवोभयतो न्म्स्कार्त्व्स्म्भ्वात्। अथवा द्वितीयतौय नमः शब्दयोः पूर्वत्र परत्रापि वारद्वयमन्वयः नमो भवाय च रुद्राय च नमः शर्वाय चेत्यादौ द्वितीयादि नमः शब्दाना काकाक्षिवदुभयत्रावत्तिस्वीकारण तेषामुभयतो नमस्कारात्मकत्वपक्षस्यापि स्वीकारात्, तेन हाविंशत्यक्षरषडक्षराष्टाक्षरा इति चयो मन्त्रा भवन्ति, नमो नम इत्येव वा नम इत्येव वा भित्री मन्त्रः, मध्यमः षडक्षरोऽष्टाक्षरो वा दशाक्षरी वा चतुरक्षरो वा इतरांश एकः, वशिष्ठस्मृतौ शूद्रधर्मप्रकरणस्थाभ्यनुज्ञातो नमस्कारो मन्त्र इति वाकास्य नम इति शब्दमात्रं हाक्षरो मन्त्र इति व्याख्यानदर्शनात्, अतएव नमः शब्दो हावपि वा भित्री मन्त्रावन्यः सर्व एक इत्यादि बहुव्याकुली स्यात् । यदप्यर्थभेदेन मन्त्रभेदो निरस्त इति तदपि न ललितासहस्रनामखपुनरुक्तताया एव सम्भवप्रदर्शनाय तबिरासात्, सहस्रभोजनेप्ये कस्यैव ब्राह्मणस्य दिनभेदेन हि जननिरासार्थ तथोक्तेः अलाभे तु तस्याप्यङ्गोकारात्, कथमन्यथा विष्णुसहस्रनामादी गतिः नामशब्दस्य प्रातिपदिकपरत्वेनार्थवच्छब्दरूपस्य विशिष्टस्य तस्याथै काऽपि शब्दभेदमात्रेणैव शब्द काप्यर्थभेदमावेण भेदस्य विशेष्याभावादिप्रयुक्तविशिष्टाभावरूपस्यापततो?र्निवारतायास्तत्रैवास्माभिः समर्थितत्वाच्च, अवतारैः पृथग्मन्त्रा इति वचनेनैवार्थभेदस्यैव प्रक्कते मन्त्रभेदकत्वेन स्पष्टमेव मन्त्राणां साजात्यध्वननाच्च, एकस्यैव चिरामानेमा For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. भ्यासादपि मन्त्रभेदसिद्देश, कथमन्यथा ऋचां दशसहस्राणीत्यादिना ऋग्वेदमन्त्राणां समुदितसंख्यापिण्ड: कथ्यमानो युज्यतां, कतिपयानामृचामखावतीर्गोमतीरित्यादीनां पुनराम्नानात् ; सावर्णिभविता मनुरिति चरमचरणस्य सक्दानातस्यापि त्वन्मतरीत्याविरुञ्चारणविधानमात्रेण मन्त्रेण मन्वान्तरत्वस्वीकारे एकजातीयस्यैव विराम्राने मन्त्रत्रयत्वस्य कमुतिकन्यायेनैव सिहौ शब्दभेदानावश्यकत्वाञ्च, वस्तुतस्तत्र त्रयोदशाध्यायान्तिमसोकस्यैव पुनरुच्चारणं विधीयते न चरणमात्रस्येति वक्ष्यते, तेन 'भद्रनो अति वा तपं मन इति दशाक्षरस्य ऋगन्तरावयवत्वपार्थकयाभ्यां मन्त्रभेदस्येव सावर्णिरिति चरणे पूर्वलोकशेषत्वस्वातन्त्रमाभ्यां दैविध्यस्य स्वीकारेण दृष्टान्तासिद्धावपि न क्षति: चरमश्लोकद्दयस्यैव दृस्स्त्तान्त्त्व्स्म्भ्वात्। तस्माद गायत्रीछन्दक एक एव मन्योऽवतारभेदानुसन्धानेन त्रिस्त्रिः पठनीय इति लतमतयो मात्सर्यमुत्सायंविदां कुर्वन्तु ॥ * ॥ श्रादाविवस्तवादि स्यादन्ते कस्मान गृह्यते इति सप्तदशनीका मन्त्रा अथ ऋषर्वचः ॥ निशम्येत्यादयः श्लोका गिरेत्यन्तास्ततस्त्रयः । अथ दूत उवाचेति देवि दैत्येखरादयः ॥ व्रजान्ता नवमन्त्रास्युरथो ऋषिरुवाच ह । इत्युक्ता सा तदेल्वेक: श्लोको मन्त्रः सरस्वती देव्युवाचाऽथ चत्वारः श्लोकाः सत्यादयो लघु । दूतोक्ति रकलिप्तासि मैवमित्यादयस्ततः ॥ श्लोकागमिष्यसौत्यन्ताश्चत्वारो देव्युवाच हि। एवमेतद्दलीदैत्य स च युक्त करोतु यत् ॥ इत्यन्तौ हौ मनश्नोकावङ्गमन्त्राश्च ते नव । इत्यूनत्रिंशदधिकाः शतं मन्त्राः प्रकीर्तिताः । For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'atra ladhiti padasya लघुन्सा इत्यर्थः सरस्वतीशब्दो देवीविशेषेणं तृतीयचरित्रे तस्या एव देवतात्वद्योतनार्थं संख्यापिण्ड कथनन्त्वध्यायसमाप्तिद्योतकम् ॥ ऋष्यक्तिरित्याकयति श्लोकाश्चर ईरिताः । पुनषि रुवाचेति तेनाजप्त इति त्रयः श्लोकात्मकास्ततो मन्त्रा देव्युवाच ततः परम् ॥ दैत्येश्वरेण प्रहित इत्येकनोकमन्त्रक: ॥ अथर्षिवाकामित्युक्त: सोऽभ्यधावदिति ह्य्मी। श्लोकादादशमन्त्रा स्युः षष्ठेऽध्याये तु संहताः ॥ चतुर्विंशति संख्या का देवताहुतयः क्रमात् । ऋथुक्तिराजप्ते त्याद्यास्त्रयोविंशतिमातरः ॥ ऋषिवाक्य ततस्तावानीती हौ मातराविति । सप्तविंशतिसंख्याका भवन्याहुतयः प्रिये ॥ अवाध्यायैये देवी धूम्राक्षीति प्र्कीर्तिता। 'देवतामन्वयोरभेदान्मापदेन मन्त्रा एवीच्यन्ते' ॥ ऋषिचण्डे च निहते इत्याध्यायावसानकाः । त्रिषष्ठयाहुतयः प्रोक्ता एकावार्धाहुतिर्मता ॥र्ताक्स्सी देवताष्टौ च महाशक्त्यः प्र्कीर्तिताः॥ 'ऋथाद्या अध्यायसमाप्तिपर्यन्तास्त्रिषष्टिमन्त्रास्तेष्वेको नोकमन्वएकऋषिरुवाचेतिमन्त्रएकषष्टिश्लोकमन्त्राः । अस्याध्यायस्य नवदेवताः, तेचेका रताक्षी या चण्डिकाया खलाटफलकाविष्पन्ना, अन्या ब्रह्म-श-गुह-विष्णु-वराहनृसिंह-शक्रा-चण्डिकानां शक्तयोऽष्टावित्यर्थः । तिच् तौ च संज्ञायामिति शक्त: तिचि कदिकारादितिडीषिशक्त्य इति रूपम् । स चार्धश्नोको ऽमुसेन कालीजरहे रक्तवीजस्य शोणितमिति, ततोऽसा वाजघानाथेत्याद्युत्तरश्नोकषट्कसामञ्जस्यस्य तदभावेऽनुपपत्तेः, एतेन मन्त्रार्थगन्धानभिज्ञेनोक्तस्तेषां मागण ityaya For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मईमन्यत्वेन नोपादेयः ॥ राजा विचित्रमित्यादिश्लोकदयमथो ऋषिः । चकारकोपमतुलमित्याद्याः श्लोक रूपकाः । सप्तविंशच्च विज्ञेया देवतामन्त्ररूपकाः । इत्येकचत्वारिंशत् स्युनवमाहुतयः shive॥ देवता भैरवी स.TI. तारा शृणु गोप्य व्रान्ने। ऋषिनिशुम्भ निहतमिति श्लोकावभी मन ॥ ततो देवी वचः प्रोक्तमकैवाह मिति ह्य्म्। देव्युवाच ततश्चाहं बिभूत्येत्येकलो मनुः ॥ ऋषिस्ततः प्रववृते sAr3I हाविंशतिर्मताः । हात्रिंशन्मनवः सर्वे तेष्वे कोईमनुर्मतः ॥ दशमे सिंहमारूढा shuulpaashvidhaarinnii| मुख्या चतुर्भुजा बाण चापहस्ता shubhekssnnaa॥ 'एकल एकः तत्रापिसा निराधारा युयुधे तेन चण्डिकेत्यईश्लोको मन्त्रो न तु सर्वान्तिम इति भ्रमितव्यं, नियुद्धं खेतदेत्यादीनामसामञ्जस्यापत्तेः' ॥ * ॥ इति श्रीगुप्तवत्यां कात्यायनीतंत्रस्थ पटलस्य व्याख्या. अथै तत्संग्रहश्लोका: साईवयोविंशतिः । अथर्षिवाक् पुरा शम्भेत्यादयः श्लोककास्तु षट् । देवा जचुनमो देव्या ityaadishlokpnyckm|| (ततः) श्लोककविंशत्या तुर्याड्डियोगोत्था एकविंशतिः । भवन्ति विष्णुमायादि भ्रान्त्यन्तपदगर्भिताः ॥ प्रथमा विष्णुमायोता द्वितीया चेतना त्त्ः। बुद्धिनिद्राक्षुधाछायाशक्तिस्तृष्णा तथाष्टमी । क्षान्तिर्जातिरथो लज्जाशान्तिःश्रद्धा tryodshii॥ कान्तिर्लक्ष्मीस्ततो वृत्तिः स्मृतिरूपेण स्ण्स्थिता। दया तुष्टिस्तथा माता भ्रान्तिरित्येकविंशतिः ॥ स्वस्थानयात्रि: प्रोतास्त्रिषष्ठिमनवः स्मृताः । इन्द्रियाणामिति श्लोक एको मन्त्रस्तदुत्तरः ॥ चितिरूपेण येत्येव प्राग्वन्मन्नत्रयात्मकः । स्तुतासुरैरिति सोकावृषि For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'patra ladhiti padasya लघुन्ता इत्यर्थः सरस्वतीशब्दो देवीविशेषेणं तृतीयचरित्रे तस्या एव देवतात्वद्योतनार्थ संख्यापिण्ड कथनन्त्वध्यायसमाप्तिद्योतकम् ॥ ऋथुक्तिरित्याकर्षति लोकाचर ईरिताः । पुनर्कषि रुवाचेति सेनाक्षप्त इति त्रयः शोकात्मकास्ततो मन्त्रा देव्युवाच ततः परम् ॥ दैत्येश्वरेण प्रहित इत्येकश्लोकमन्त्रकः ॥ प्रथर्षिवाकामित्युक्तः सोऽभ्यधावदिति ह्यमौ । श्लोकादादशमन्त्रा स्युः षष्ठेऽध्याये तु संहता: ॥ चतुर्विशति संख्या का देवताहुतयः क्रमात् । ऋथुक्तिराजप्ते त्याद्यास्त्रयोविंशतिमातरः ॥ ऋषिवाक्य ततस्तावानीतौ हौ मातराविति । सप्तविंशतिसंख्याका भवन्याहुतयः प्रिये ॥ अवाध्यायहये देवी धूमाक्षीति प्र्कीर्तिता। 'देवतामन्त्रयोरभेदान्मापदेन मन्त्रा एवोच्यन्ते' ॥ ऋषिश्चण्डे च निहते इत्याध्यायावसानकाः । त्रिषष्ठयाहुतयः प्रोता एकानार्धाहुतिर्मता ॥ रक्ताक्षी देवताष्टौ च महाशक्त्यः प्र्कीर्तिताः॥ 'ऋष्याद्या अध्यायसमाप्तिपर्यन्सास्त्रिषष्टिमन्त्रास्तेष्वेकोई नोकमन्त्रएकऋषिरुवाचेतिमन्त्रएकषष्टिश्लोकमन्त्रा: / अस्याध्यायस्य नवदेवताः, तेष्वेका रताक्षी या चण्डिकाया खलाटफलकाविष्पन्ना, अन्या ब्रह्म-श-गुह-विष्णु-वराहनृसिंह-शक्र-चण्डिकानां shktyo'ssttaavityrthH| तिच् क्तौ च संज्ञायामिति शक्त: क्तिचि कदिकारादितिडीषिशक्त्य इति रूपम् । स चार्धोको ऽमुखेन कालीजगृहे रक्तवीजस्य शोणितमिति, ततोऽसा वाजधानाधेत्याद्युत्तरमोकषट्कसामञ्जस्यस्य तदभावेऽनुपपत्तेः, एतेन मन्चार्थगन्धानभिज्ञेनोक्तस्तेषां मागण ityaya For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मईमत्रत्वेन नोपादेयः ॥ राजा विचित्रमित्यादिश्लोकदयमथो ऋषिः । चकारकोपमतुलमित्याद्याः श्लोक रूपकाः । सप्तत्रिंशच्च विज्ञेया देवतामन्त्ररूपकाः । इत्येकचत्वारिंशत् स्युनवमाहुतयः shive॥ देवता भैरवी स.TI. तारा शृणु गोप्य व्रान्ने। ऋषिनिशुम्भ निहतमिति श्लोकावभी मनू ॥ ततो देवी वचः प्रोक्तमकैवाह मिति हयम् । देव्युवाच ततथा बिभूत्येत्येकलो मनुः ॥ ऋषिस्ततः प्रववृते sAr3I द्वाविंशतिर्मताः । हात्रिंशन्मनवः सर्वे तेष्वे कोईमनुर्मतः ॥ दशमे सिंहमारूढा shuulpaashvidhaarinnii| मुख्या चतुर्भुजा बाण चापहस्ता shubhkssnnaa॥ 'एकल एकः तत्रापि सा निराधारा युयुधे तेन चण्डिकेत्यईश्लाको मन्त्रो न तु सर्वान्तिम इति भ्रमितव्यं, नियुद्धं खेतदेत्यादीनामसामञ्जस्यापत्तेः' ॥ * ॥ इति श्रीगुप्तवत्यां कात्यायनीतंत्रस्थ पटलस्य व्याख्या. अथै तत्संग्रहश्लोका: साईत्रयोविंशतिः । अथर्षिवाक् पुरा शम्भेत्यादयः श्लोककास्तु षट् । देवा जचुनमो देव्या ityaadishlokpnyckm|| (ततः) श्लोककविंशत्या तु-डियोगोत्था एकविंशतिः । भवन्ति विष्णुमायादि भ्रान्त्यन्तपदगर्भिताः ॥ प्रथमा विष्णुमायोक्ता द्वितीया चेतना ततः । बुद्धिनिद्राक्षुधाकायाशक्तिस्तृष्णा त्थास्स्त्त्मी|क्स्सान्तिर्जातिर्थो लज्जाशान्तिःश्रद्धा tryodshii॥ कान्तिर्लक्ष्मीस्ततो वृत्तिः स्मृतिरूपेण संस्थिता । दया तुष्टिस्तथा माता भ्रान्तिरित्येकविंशतिः ॥ स्वस्थानद्ध्यात्रि: प्रोक्तास्त्रिषष्ठिमनवः स्मृताः । इन्द्रियाणामिति नोक एको मन्त्रस्तदुत्तरः ॥ चितिरूपेण येत्येव प्राग्वम्मन्वयात्मकः । स्तुतासुरैरिति श्लोकादृषि For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रेवंस्तवादिकाः ॥ लोकाः सप्तदशावर्षिनिशम्येति मनुवयम् । दूतोलिदेवि दैत्येति नवनाका ऋषेर्वचः ॥ इत्युक्त्वा सा तदेत्येकः श्लोको देवीवचस्ततः । सत्यमुक्त मिति श्लोकचतुष्कमथ दूतवाक् ॥ अवलिप्तेति चत्वारः बोका देव्यास्ततो वच एवमेतदिति हावित्येकोनविंशदुत्तर शतं मन्त्राः पञ्चमे ssttspttishlokmnnddite|| पथर्षिरित्याकण्यति चतुःश्लोकी ऋस्सेर्व्च्ः। तेनानप्त इति लोकत्रयं deviivcstt:| दैत्येश्वरेणेत्येकोऽथ ऋषिरित्युक्त इत्यमौ ॥ हादशेति मता: षष्ठे चतुर्विंशतिमन्त्रकाः । अथर्षिवाकामाज्ञप्ता इत्याद्यास्त्रपाब्यविंशतिः ॥ ऋषिस्तावित्य भावित्थं सप्तमे sptviNshtiH। अधर्षिवाणी चण्डे चेत्यारभ्याभिजघानतम् ॥ इत्यन्ताः पञ्चपञ्चाशच्छोका मन्त्रास्ततः परम् । मुखन कालीजग्राह इत्यईः श्लोकमन्त्रकः ॥ ततोऽसाविति षट्श्ले kaastrisssstthishcesthmssttme| राजा विचित्रमित्यादि शोकदयमथो ऋस्सिः॥ चकारकोपमित्याद्याः सप्तत्रिशदुदीरिताः । इत्ये कचत्वारिंशस्यनवमाध्यायमन्त्रकाः ॥ ऋषिनिशुम्भ निहतमिति हावम्बिका वचः । एकवेति इयं देवी तत एकोऽहमित्य स्सिः॥ ततः प्रवकृते युद्धमिति शोकास्त्रयोदश । तत्रापि सा निराधारेत्य ईश्लोकात्मको मनुः ॥ नियुक्खे तदा दैत्य इत्याद्या मनवो नव । इत्येवं दशमेध्याये हाविशन्मनवी मताः ॥ ॥ For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha मन्त्रव्याख्या, पुरति कश्यपाददन्वामुत्पनी नमुचज्येष्ठौ शिवदत्तवरौ शुम्भनिशुम्भाविति पुराशान्तर स्थित, क्वचिदेशत्त्विहाध्याय आदित एव श्लोकत्रयमधिकं पठ्यते । पुरा शुम्भनिशुम्भाख्यावसुरी ghordrshnau। अप्राप्तयौवनावेव चेरतुस्तप उत्तमम् ॥ वर्षाणामयुतं दिव्यं राजन् विस्मापनप्रदम् । निराहारी स.TI. यतात्मानौ पुष्कर लोकपावने ॥ ततः प्रसनो भगवान् ब्रह्मालोकपितामहः । मनोभिलषितान् कामान् 58 तयोः प्रादादनुत्तमान् ॥ ततः शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतरित्यादि । अन्यत्र shivvropynyorutH| (अथ उत्तमचरिवस्य मद्र ऋषिः महासरस्वती देवता अनुष्टुप् छन्दः भीमाशक्तिः भ्रामरीबीजं सूर्यस्तत्वं महासरस्वतीप्रीत्यर्थे जपे विनियोग्ः|) ऋस्सिरुवाच्। पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां shciipteH। बैलोक्यं यज्ञभागाश्च हृता mdblaashryaat॥1|| यत्तु शुम्भशब्दं तालव्यादिं बहवः पठन्ति तच्चिन्त्यं दक्षिणामूर्तिसंहिताविरोधात्, तत्र हि ज्वालामालिनौनित्या प्रकरणे जातवेदसेसुनवामसोममित्युगक्षरादिदेवता नामकथनावसरे जाग्रती तपिनी वेदगर्भा दहनरूपिणी सेन्दुखण्डा सुम्भहन्त्री नभश्चारिण्यनन्तरमिति पाठात् अतएव दन्त्यादित्वेनैव द्रविर्3अदेशे पाठः संगच्छते । मदबलाश्रयादिति समाहारः अनुचिताहरणे मदो हेतुः स च विद्यामदो धनमद इत्यादिरीत्या बहुविधः बलं सैन्य शारीरं तपसच, तदुभयसाधारणो हेतुःपात्रयः शिवदत्तवररूपः दुर्गस्थानादि(वर)रूपश्च ॥ 1 For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूर्य्यतां सूर्यधर्मकालादिपरिच्छेदरूपमधिकार, बैलोक्यपदेन स्वर्गस्यापि क्रोडीकारादितरदिकपालत्रयमेवाह कौवेरमिति ॥ 2 ॥ दैत्यदानवरक्षसामकथ्यत्वेन नि तेर्वरदायकत्वेनोपजीव्यत्वादीशानस्य च परित्यागेन विदिक्पालद्वयमेवाह तावेवेति चकारहयेन वा इयोर्ग्रहणम् ॥ 3 ॥ चतुर्थश्नोकोत्तराईस्थाने श्लोकचतुष्टयमधिकं पर पठन्ति 'तेषु तेष्वयधिष्णेषु लोकेषु च म्हीप्ते। स्वभृत्याः प्रथिता दैत्या अधिकार नियोजिताः(1) तावेव सूर्य्यतां तहदधिकार तथैन्दवम् । कौवेरमथ याम्यञ्च चक्राते वरुणस्य च ॥ 2 ॥ तावेव पवनर्डिच्च चक्रतुर्वह्निकर्म c। ततो देवा विनिर्द्रता भ्रष्टराज्याः पराजिताः ॥ 3 ॥ हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः। महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् ॥ 4 ॥ ततो देवाः सहेन्द्रेण बिभ्राणा मानुषी तनुम् । विचेरुरवनौ राजन् मनुजैः संगताः क्वशाः(2)एवं निवसतां तत्र देवानाममितौजसाम् । गतमासौन्महाराज चत्वारिंशचतुर्युगम(3)ततो देवाः सहन्ट्रेण ब्रह्मणा च समेत्य वै। दुर्गा भगवती भक्त्या संस्मरन्तो पराजिताम् (4) iti ॥ 4 ॥ For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. सुखाय पर सयामाकमिति यथा शब्द इति शब्दपर्याय: प्र्कारार्थ्क्त्वात्॥5॥6॥ नमो देव्या इत्यथर्वशीर्षस्थो मन्त्रः, स्मेत्यव्ययं प्रार्थनायां वा लोट् ॥ 7 ॥ रौद्रोरसविशेषस्ततीरौद्रा मत्वर्थीयोऽच् धानां पोषकत्वादुपमात्रे सुखायै अभेदेन सुखवत्यै शोभनेन्द्रियाय वा ॥ 8 ॥ प्रणताबद्धय प्रणतानामावृद्धिरूपा प्रणतो सत्या तयास्माकं वरोदत्तो य्थाप्त्सुस्मृताखिलाः। भवतां नाशयिष्यामि तत्क्षणात् परमापदः ॥ 5 ॥ इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम् । जग्म स्तत्र ततो देवों विष्णुमायां प्रतुष्टुवुः ॥ 6 ॥ देवा ऊचुः । नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणतास्मताम् ॥ 7 ॥ रौद्रायै नमो नित्यायै गौय~ धावां नमो नमः । ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥ 8 ॥ कल्याण्यै प्रगाताबा सिद्धा कूम्यै नमो नमः । नैऋत्यै भूभृतां लक्ष्मा सर्वाण्यै ते नमो नमः ॥ 6 ॥ मृद्धिरूपति पदयं वा, कूर्मस्य विष्णो: स्त्री कूर्मी कुः पृथिवी तद्रूपा जो वीचो यस्यामिति वा । कुर्म इति पाठे प्रणताः सन्तो वयं नमस्कुर्म रत्वन्वय इति केचित्, भूभृतां गिरीणां राज्ञां vA ॥ 8 ॥ For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुर्गाया इति चरणत्रयं बक्रवृतस्य चतुर्थचरण: पथ्याया: पथ्यायुज्योजिलि पिङ्गलसूटो युक्पदस्य जातिव्यक्तिपक्षभेदेन वेधा हलायुधेन व्याख्यातस्य chandobhASyarAja'smAbhiH समर्थनात् अतो न वृत्तभङ्ग इति भ्रमितव्यम् ॥ 10 ॥ सौम्यान् रौद्रांथातिक्रान्तातिसौम्यातिरौद्रा, कृत्यै यत्नरूपार्थभावनायै वेदोक्तधर्मरूपेणेति यावत् अतएव जगत्प्रतिष्ठेति विशेषणं धर्मो विश्वस्य जगतः प्रतिष्ठेति श्रुतेः ॥ 11 ॥ विष्णुमायेति, टुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै । ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥ 10 ॥ अतिसौम्यातिरौद्रायै नतास्तस्यै नमो न्म्ः। नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥ 11 ॥ या देवी सर्वभूतेषु विष्णुमायेति shbditaa। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः ॥ 12 ॥ वराहपुराणे मेघदृष्टिशस्योत्पत्यादीनि बहूनि कार्याणि विष्णुमायात्मकत्वेन महता ग्रन्थ न प्रदर्शितानि, कालिकापुराणे तु 'अव्यक्त व्यक्तरूपण रज:सत्वतमोगुणैः । विभज्य यार्थं कुरुते विष्णुमायेति सोच्यत' इति संक्षिप्य स एवार्थः क्थित्ः। इह लक्ष्मया उत्तरं तिस्तुच्युत्तर पुष्टिश्चेति हयं तन्त्रान्तरसंमतं, ये तु कीर्तिप्रज्ञामेधाश्रुतिस्फूर्तिप्रभृतयो बहवो मन्त्राः पश्यन्ते । ते तु तन्त्रत्रयस्यासम्मताः, स्फूति मेधे सम्मते एवेत्यन्ये, प्रकसतन्त्रत्वेकविंशतिरैवेति vedyam ॥ 12 ॥ For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir चेतना जीवनार्3I ॥ 13 ॥ बुद्धिरध्यवसायः ॥ 14 ॥ निद्रा बाह्येन्द्रियव्यापारोपरमानुकूलोविकारः ॥ 15 ॥ स.TI. या देवी सर्वभूतेषु चेतनेत्यभिधीयते । नमस्तस्यैः ॥ 13 ॥ या देवी सर्वभूतेषु बुद्धिरूपेण स्ण्स्थिता। नमस्तस्यैः ॥ 14 ॥ या देवी सर्वभूतेषु निद्रारूपेण स्ण्स्थिता। नमस्तस्यैः ॥ 15 ॥ या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता नमस्तस्यैः ॥ 16 ॥ या देवी सर्वभूतेषु छायारूपेण संस्थिता । नमस्तस्यैः ॥ 17 ॥ या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता । नमस्तस्यै0 ॥ 18 ॥ या देवी सर्वभूतेषु तृष्णारूपेण नमस्तस्यैः ॥ 16 ॥ क्षुधा बुभुक्षोत्पादकौदर्याग्निविकारः ॥ 16 ॥ छाया प्रतिवस्तुविद्यमाना तत्समानानातपवती ॥ 17 ॥ शक्ति: सामार्यम् ॥ 18 ॥ सृष्णालोभः ॥ 18 ॥ For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षान्तिः क्षमा । 2. ॥ जातिजन्म ब्रह्मसत्ता वा ॥ 21 ॥ लज्जा पा ॥ 22 ॥ शान्तिः शम: ॥ 23 ॥ श्रद्धा या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता । नमस्तस्यैः ॥ 20 ॥ या देवी सर्वभूतेषु जातिरूपेण स्ण्स्थिता। नमस्तस्यैः ॥ 21 ॥ या देवी सर्वभूतेषु लज्जारूपेण स्ण्स्थिता। नमस्तस्य 0 ॥ 22 ॥ या देवी सर्वभूतेषु शान्तिरूपेण स्ण्स्थिता। नमस्तस्य 0 ॥ 23 ॥ या देवी सर्वभूतेषु श्रद्धारूपेण स्ण्स्थिता। नमस्तस्य 0 ॥ 24 ॥ या देवी सर्वभूतेषु कान्तिरूपेण स्ण्स्थिता। नमस्तस्य 0 ॥ 25 ॥ या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता । नमस्तस्यै 0 ॥ 26 ॥ या देवी सर्वभूतेषु वृत्तिरूपेण स्ण्स्थिता। नमस्तस्यै0 ॥ 27 ॥ या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता । नमस्तस्यैः ॥ 28 ॥ फलावण्यम्भावनिथयः ॥ 24 ॥ कान्सिर्लावण्य मिच्छा वा ॥ 25 ॥ लक्ष्मी सम्पत्तिः ॥ 28वृत्ति विकामानता वा ॥ 27 ॥ स्मृतिः संस्कारजन्य ज्ञानम् ॥ 28 ॥ For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दया निरुपाधिकपरदुःखप्रहामेच्छा ॥ 28 ॥ तुष्टिः सन्तोषः ॥ 30 ॥ माता प्रमाता ॥ 31 ॥ भ्रान्तिरप्रमा ॥ 32 ॥ स.TI. या देवी सर्वभूतेषु दयारूपेण स्ण्स्थिता। नमस्तस्यै0 ॥ 28 ॥ या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता । नमस्तस्यैः ॥ 30 ॥ या देवी सर्वभूतेषु माटरूपेण संस्थिता । नमस्तस्यैः ॥ 31 ॥ या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता । नमस्तस्य 0 ॥ 32 ॥ इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या। भूतेषु सततं तस्य व्याप्ता देव्यै नमो नमः ॥ 33 ॥ चितिरूपेण या कृत्स्नमेतद्याप्य स्थिता जगत् । नमस्तस्य 0 ॥ 34 ॥ सुतासुरैः पूर्वमभीष्टसंश्रयात्तथा मुरेन्द्रेण दिनेषु सेविता। करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ॥ 35 ॥ भूतानां पृथिव्यादीनां, भूतेषु प्राणिषु ॥ 33 ॥ चितिनिर्विषयकसंवित् ॥ 34 ॥ पूर्व महिषासुरकाले दिनेषु pratidinam ॥ 35 // For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 // 37 // शरीरकाशतश्चेति पुरा किल पार्वत्याः सम्बोधनं कालोति पदेन शिवः कदाचित् कृतवान् तच्छुत्वा खीयबल्यं मर्मत्वेनोहाटितमिति धिया 'भूयसी च तवाऽप्रीतिरगौर इति मे वपुः । क्रीर्3ओक्तिरपि कालीति घटेत कथमन्यथे' त्यादिकमुक्ता कुपिता पार्वती शिवेन यथाकथञ्चित् समाहितापि स्वकीय या साम्प्रतं cor3अतदैत्यतापितै रम्माभिरीशा च सुरैर्नमस्य ते । या च स्मृता तत्क्षणमेव हन्ति न: सर्वापदो भक्तिविनम्रमूर्तिभिः ॥ 36 ॥ ऋस्सिरुवाच्। एवं स्तवादियुक्तानां देवानां तत्र पार्व्ती। स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ! ॥ 37 ॥ साऽब्रवीत्तान् मुरान् सुभ्र भवद्भिस्तूयतेऽत्र का। शरीरकोशतश्चास्याः समुद्भूताऽववौच्छिवा ॥ 38 ॥ नौलरूपकाशनिरसनेच्छया शिवाजयव गौतमाश्रमं प्राप्य तत्र तपस्तमा भुजङ्गी कञ्चुकमिव कृष्णवर्ण आशमुत्मज्यगौरवर्णयुक्तशरीरेण गौरीति प्रसिद्धिं प्राप्य पुनः शिवसमीपं प्राप्ता। उत्सृष्टात् काशादतिसुन्दरो नीलवर्णा काचित् पार्वत्या बिभूतिरेव कन्यका प्रादुर्भता सेयं पार्वत्या सहैव सञ्चरन्ती प्रत्युत्तरमाहे For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्यर्थः न तु साम्प्रतमेव मा प्रादुर्भूतंति मन्तव्यं, शिवपुराणे वायुसंहितायामीदृशस्यैव कथानकस्याबानात् 'दैत्यौ शुम्भनिशुम्भाख्यौ भ्रातरौ संबभूवतुः । ताभ्यां तपोबलाल्लब्धं ब्रह्मणः परमेष्ठिनः ॥ अबध्यत्वं जगस.टौ. त्यस्मिन् पुरुस्सैर्खिलैर्पि। अयोनिजा तु या knyaastraanggkaashsmudbhvaa|| अजातपुंस्पशरतिरविलयपरा.. क्र्मा। तया तु नौ बधः संख्ये तस्यां कामाभिभूतयोः ॥ इति चाभ्यर्थितो ब्रह्मा ताभ्यां प्राह तथास्विति' स्तोत्र ममैतत् क्रियते शम्भदैत्यनिराकृतैः । देवैः समेतैः समरे निशुम्भेन पराजितैः ॥ 39 ॥ शरीरकोशाद्यत्तस्याः पार्व्त्यानिःमृताम्बिका। कौशिकीति समस्तष ततो लोकेष गौयते ॥ 40 ॥ इत्यादिना । तथा तवैव कासा कौशिकीति शिवेन पृष्टा देव्यवाच, किं देवेन न सा दृष्टा या सृष्टा कौशिकीमया ॥ तादृशी कन्यका लोके न भूता न भविष्यति, तस्या वीर्य बलं बिडि निलयं विजयं तथा ॥ शुम्भस्य च निशुम्भस्य मारणं च तया रणे । प्रत्यक्षफलदानं च लोकाय भजते स्दा। देवानां रक्षणं चैव ब्रह्मा विज्ञापयिष्यतीत्याद्युक्तम् ॥ 38 ॥ 38 ॥ 40 // For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्या विनिर्गतायात्विति तस्या इति पञ्चमी याविति तु तच्छब्दापक्षितो यच्छब्दः प्रथमान्तः, परदेवता सकाशाद्या तु विनिर्गता कौशिकी सापि पार्वत्येव परन्तु कणाभूदत: कालिकेत्याख्याता सती हिमाचल एव निखिलदेवप्रार्थितस्थाने तिष्ठति न पुनः स्नानाद्यथं ततो निर्गत्य गतेत्यर्थः, देवेषु स्तवत्सु सत्सु तं स्तवमङ्गीकृतवत्याः कौशिक्यास्तानुपक्ष्यान्यत्र गमनस्यानुचितत्वादिति भावः, परदेवता तु तां तत्र वावस्थाप्य स्नानाथं गतेति त्वाल्लभ्यते, तदुक्तं वायुसंहितायां 'तत्कोशं सहसोत्सृज्य गौरी सा समजायत । तत्कोणादात्मनोत्सृष्टात् कौशिको नाम नामतः ॥ काली, कालाम्बुदप्रख्या कन्यका समपद्यते' त्यादिना । यदा तु तस्यां विनिर्गतायान्तु कृष्णाऽभूत् सापि पार्व्ती। कालिकेति समाख्याता हिमा चल कृताश्रया ॥ 41 ॥ प्रकृतश्लोके तस्यामिति विनिर्गतायामिति च पदवयं सप्तम्यन्तमेव बहुपुस्तकेषूपलम्भात् प्रामाणिकमित्याग्रहस्तदा तस्यामिति पदं परदेवता परं कृत्वा गौयों नातं वा सात्वा कैलास वा विनिर्गतायां सत्या कृष्णा या पार्वत्यभूत् सा हिमाचल एव कालिका नानी उवासेति कौशिक्या एव कार्णवासौ व्याख्येयौ, शिवपुराणादिषु कौशिकीनिर्गमनोत्तरं परदेवताया गौरवर्णप्राप्तेः कथिताया विरोधेन परदेवतापि कृष्णाजातेति व्याख्याया अनुचितत्वादित्यवधेयम् ॥ 41 ॥ For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. 64 परं रूपमिति रूपान्तरं कोशिकी नामकमित्यर्थः, उत्कृष्टं लावण्यं वा, स्थूलं सूक्ष्म पर चेति त्रिविधदेवता ततोऽम्बिकां परं रूपं बिभाणां सुमनोहरम् । ददर्श चण्डीमुण्डश्च भृत्यौ शुम्भ निशुम्भयोः ॥ 42 ॥ ताभ्यां शुम्भाय चाख्याता अतीव सुम्नोह्रा। काप्यास्त स्त्री महाराज ! भासयन्ती हिमाच्ल्म्॥43॥ नैव तादृक् क्वचिद्रूपं दृष्टं केनचिटुतमम् । ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ! ॥ 44 ॥ स्त्रीरत्नमतिचार्वङ्गी द्योतयन्ती दिशस्त्विषा । सा तु तिष्ठति दैत्येन्द्र ! तां भवान् द्रष्टुमर्हति ॥ 45 ॥ यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो ! / त्रैलोक्ये तु समस्तानि साम्प्रत भान्ति ते गृहे ॥ 46 ॥ ऐरावतः समानौतो गजरत्न पुरन्दरात् । पारिजाततरश्चायं तथैवोच्चैः श्रवाहयः ॥ 47 ॥ रूपश्लेषान्चरमरूपमित्यर्थः । तत्पक्षे सुमनोहरं 'सर्वे देवा यौ कं भवन्तौति श्रुतिसिहसर्वदेवतातादात्मावत् । चण्ड इति तु चण्डीपति परमिति तु रहस्यम् इतरत् प्रकटार्थ parameva ॥ 42 // 43 // 44 // 45 // 46 // 47 // For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विमानं हंससंयुत्तामेतत्तिष्ठति तेऽङ्गणे । रत्नभूतमिहानीतं य्दासौदेध्सोद्द्त्म्॥48 निधिरेष महापद्मः समानीतो धनेश्वरात् । किञ्जल्किनौं ददौ चाब्धिर्मालामम्लानपङ्काजाम् ॥ 46 ॥ छव ते वारुणं गेहे काञ्चनस्रावि तिस्स्त्थ्ति। तथायं स्यन्दनवरो यः पुरासीत् प्रजापतेः ॥ 50 ॥ मृत्योरुत्क्रान्तिदा नाम शक्तिरोश ! त्वया हृता । पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे ॥ 51 ॥ निशुम्भस्याब्धिजाताश्च समस्ता रत्नजातयः । वह्निरपि ददौ तुभ्यमग्निशौचे च वाससौ ॥ 52 ॥ एवं दैत्येन्द्र! रत्नानि समस्तान्याहृतानि ते। स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते ॥ 53 ॥ ऋस्सिरुवाच्। निशम्येति वचः शम्भः स तदा चण्डमुण्डयोः । प्रेषयामास सुग्रीवं दूतं देव्यामहासुरम् ॥ 54 ॥ ॥ 48 // 4 // 50 // 51 // अग्निशोचे इति सदैवाग्निवनिर्मले, अग्निप्रक्षेपापनयमले vA 52 ॥ 53 ॥ 54 // For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir iti ceti ceti स्वोक्तानुनयनष्ठुर्य वचसोऽभिनीय प्रदर्शनं, लघु क्षिप्रमभ्येतीत्यनेनान्वेति तेनोत्कण्ठाति स.TI. इति चेति च वक्तव्या सा गत्वा व्च्नान्म्म्। यथा चाभ्येति संप्रीत्या तथा कार्य त्वया लघु ॥ 55 ॥ स तव गत्वा यवास्ते शैलोद्देशेऽतिशोभने । सा देवी तां तत: प्राह श्लक्षां मधुरया गिरा ॥ 56 ॥ दूत उवाच्। देवि ! दैत्येश्वरः शुम्भस्वैलोक्ये परमेश्वरः । दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः ॥ 57 ॥ अव्याहतानः सर्वासु यः सदा देवयोनिषु । निर्जिताखिलदैत्यारिः स यदाह शृणुष्व त्त्॥58॥ मम बैलोक्यमखिलं मम देवावशानुगाः । यज्ञभागानहं सर्वानुपानामि पृथक् पृथक ॥ 56 ॥ शयध्वनि: ॥ 55 ॥ 56 ॥ देवौति । राजा भट्टारको देवस्तस्य स्त्रीति सिद्धवत्काराभिप्रायेण सम्बोधनम् ॥ 57 ॥ 58 ॥ पृथक् पृथक् एकोपि तत्तद् देवाधिकाररूपोपाधिभेदेन ॥ 5 ॥ For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bailokye वररत्नानि मम वश्यान्यशेषतः । तथैव गजरत्नानि हृत्वा देवेन्द्रवाहनम् ॥ 6 ॥ क्षीरोदमथनोद्भूतमश्वरत्नं म्माम्रैः। उच्चैःश्रवससंजन्तु प्रमिपत्यसमर्पितम् ॥ 61 ॥ यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च । रत्नभूतानि भूतानि तानि मय्येव शोभने ! ॥ 62 ॥ स्त्रीरत्नभूतां त्वां देवि ! लोक मन्यामहे वयम् । सात्वमम्मानुपागच्छ यतो रत्नभुजो वयम् ॥ 63 ॥ मां वा ममानुजं वापि निशुम्भमुमविक्रमम् । भज त्वं चञ्चलापाङ्गि ! रत्नभूतासि वै यत: ॥ 64 ॥ परमैश्वर्यमतुलं प्राप्सासे म्त्प्रिग्र्हात्। एतद्दुद्ध्या समालोच्य मत्परिग्रहतां व्रज ॥ 65 ॥ ऋस्सिरुवाच्। इत्युक्ता सा तदा देवी गम्भौरान्तःस्मिता ज्गी। दुर्गा भगवती भद्रा ययेदधार्यते जगत् ॥ 66 ॥ देव्युवाच । सत्यमुक्तं त्वया नाव मिथ्या किञ्चित्त्वयोदितम् । त्रैलोक्याधिपति: शुम्भी निशुम्भश्चापि तादृशः ॥ 67 ॥ For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अल्पबुद्धित्वात् स्वस्वरूपापक्षया मनोहत्तिरूपाया बुद्धेरल्पत्वस्य स्वाभाविकत्वादेव ॥ 68 ॥ पुरुषत्वं प्राप्तायाः स्वस्या एव रूपं पाठान्तरेण वर्णयति यो मां जयतीति ; सृष्टिकल्पोपाधिक: परशिवो भव इत्युच्यते, तहदास.TI. चरिष्यन् भविष्यन् लोको जन: शिव एव, तस्मिन् तत्सङ्घ मध्ये 'असंख्याताः सहस्राणि ये रुद्रा' इति श्रुत्यां किं त्वत्र यत् प्रतिज्ञातं मिथ्या तत् क्रियते कथम् । श्रूयतामल्पबुद्दित्वात् प्रतिज्ञा या कृता पुरा ॥ 68 ॥ यो मां जयति संग्रामे यो मे दपं व्यपोहति । यो मे प्रतिबलो लोके समे भर्ता भविष्यति ॥ 66 ॥ तदागच्छतु शुम्भोऽव निशुम्भी वा महासुरः । मां जित्वा किं चिरेणाव पाणिं गृह्णातु मे लघु ॥ 70 ॥ तेषां बहुत्वात् तेष्वन्यतमो भ्र्तास्तीत्य्र्थ्ः। संग्रामदर्पशब्दौ ग्राम्यधर्मकन्दर्पव्यञ्जको, ग्रामे सम्यक त्य तधर्मस्यैव पौष्कल्यात्मकत्वात् ग्रामशब्दोयं बह्वर्थः इति भाष्थात् सांग्रहणी निवपद ग्रामकाम इति वशीकारार्थे प्रयोगात्तस्य च परस्परसामरस्य एव पर्यवसानात्, कन्दो दर्पकोनङ्ग इति कोशात् । प्रतिबलः प्रत्यगात्मा ॥ 68 पाणिं गृहातु मस्तचपेटां स्वीकारो विति ध्वनिः, लघुपदेन हननोत्कण्ठातिशय ध्वनिः ॥ 70 ॥ For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 14 // 15 // 16 // 17 // tatra gacchata सकार विन्दुलोपश्छन्दोऽनुरोधात् सैनिकहिताभिप्रायकं बहु विच्छिम्नवाहुशिरसः कृतास्तेन त्थाप्रे। पपौ च रुधिरं कोष्ठादन्येषां धुतकसरः ॥ 14 ॥ क्षणेन तब्बलं सर्व क्षयं नीतं म्हात्म्ना। तेन केसरिणा देव्या वाइमेनातिकोपिना ॥ 15 ॥ श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् । बलञ्च क्षयितं कृत्स्नं देवी केसरिणा ततः ॥ 16 ॥ चुकोप दैत्याधिपति: शुम्भः प्रस्फुरिताधरः । आज्ञापयामास च ती चण्डमुण्डौ महामुरौ ॥ 17 ॥ हे चण्ड ! हे मुण्ड ! बलैबहुलैः प्रिवारितौ। तब गच्छत गत्वा च सा समानीयतां लघु ॥ 18 केशेष्वाकृष्य बद्धा वा यदि वः संशयो युधि । तदा शेषायुधैः सर्वैरसुरैर्विनिहन्यताम् ॥ 16 ॥ वचनं वा उत्तरलोके व इति दर्शनात्, उत्तराध्याये आज्ञप्तास्त ityuktezca ॥ 18 // 18 // For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथाम्बिकामिति पथवा अम्बिका जीवन्तौमेव बध्वा रहीवागम्यतामित्यर्थः, पथ हननानन्तरं बध्या म.TI. तस्यां हतायां दुष्टायां सिंह च विनिपातिते। शीघ्रमागम्यतां बता गृहीत्वा तामथाम्बिकाम् ॥ 20 ॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मा धूम्रलोचनबधो नाम षष्ठोऽध्यायः ॥ 6 ॥ शवमेव बध्वेत्यर्थः इति केचित् । इह चत्वार उवाचमन्त्राः ॥ 20 ॥ इति श्रीगुप्तवत्यां मन्त्र व्याख्याने षष्ठोऽध्यायः ॥ 6 ॥ For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssiruvaac| आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः । चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः ॥ 1 ॥ ददृशुस्त ततो देवीमीषड्वासां व्यवस्थिताम् । सिंहस्योपरिशैलेन्द्रशृङ्गे महति काञ्चने ॥ 2 ॥ ते दृष्ट्वा तां समादातुमुद्यमं चक्रुमद्यताः । आहाष्टचापासिधरास्तथान्ये तत्समीपगाः ॥ 3 ॥ ततः कोपं चकारोच्चैरम्बिका तानसैन् प्रति । कोपेन चास्यावदनं मसौवर्णमभूत्तदा ॥ 4 ॥ भ्र कुटीकुटिलातस्या ललाटफलकाट् द्रुतम् । काली करालवदना विनिष्कान्तासिपाशिनी ॥ 5 ॥ विचिवखटाङ्गधरा न्र्मालाविभूस्स्गा। दीपिचर्मपरीधाना शुष्कमांसातिभैरवा ॥ 6 ॥ अतिविस्तारवदना जिह्वाल्ल्न्भीस्स्न्ना। निमग्ना रक्तनयना नादा पूरितदिङ्मुखा ॥ 7 ॥ सा वेगेनाभिपतिता घातयन्ती म्हासुरान्। सैन्ये तत्र सुरारीणामभक्षयत तबलम् ॥ 8 ॥ ॥ 1 ॥ 2 // 3 // 4 // 5 // खट्वाङ्ग दण्डारोपितनरशिरस्क खटापाद एव वा, दीपिचर्म बयानकत्तिः ॥ 6 ॥ 7 ॥ 8 // For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ma.TI. paarnniyaahaangkushgraahiyodhghnnttaasmnvitaan| समादायैकहस्तेन मुखे चिक्षेप वारणान् ॥ 6 ॥ तथैव योधं तुरगैरथं सारथिना sh। निक्षिप्य वक्त्र dshnaishcrvynytibhairvm||10|| एक जग्राह केशेषु ग्रीवायामथ चाप्र्म्। पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत् ॥ 11 ॥ तैर्मुक्तानि च शस्त्राणि महास्वाणि तथासुरैः । मुखेन जग्राह रुषा दशनैर्मथितान्यपि ॥ 12 ॥ बलिनां तहलं सर्वमसुराणां महात्मनाम् । ममर्दाऽभक्षयच्चान्यानन्यांश्चाताडयत्तथा ॥ 13 ॥ असिना निहताः केचित् केचित् khttvaanggtaadd'itaaH| जग्म विनाशमसुरा दन्ताग्राभिहतास्तथा ॥ 14 ॥ क्षणेन तद्दलं सर्वमसुराणां निपातितम् । दृष्ट्वा चण्डोभिदुद्राव तां कालीमतिभौषणाम् ॥ 15 ॥ शरवर्षेर्महाभीमैर्भीमाचौं तां महासुरः । छादयामास चक्रश्च मुण्डः क्षिप्तैः सहस्रशः ॥ 16 ॥ For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 17 // 18 // उत्थाय चेति । उत्थाप्य त्यर्थः, महासि महाखड्न हे इति कोयोक्तिः एतच्छोकोत्तरं छिन्ने तानि चक्राण्यनेकानि विशमानानि तन्मुखम् । वभुर्यथार्कविम्बानि सुबहूनि घनोदरम् ॥ 17 ॥ ततो जहासातिरुषा भीमं भैर्व्नादिनी। काली kraalvkvaantrttrttrshttshnojjvlaa||18|| उत्थाय च महासिंह देवीच्न्न्द्द्म्धाव्त्। गृहीत्वा चास्यकेशेषु शिरस्तेनासिनाऽच्छिनत् ॥ 16 ॥ अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम् । तमप्यपातयझूमौ सा खड्गाभिहतं रुषा ॥ 20 ॥ हतशेषं तत: सैन्यं दृष्ट्वा चण्डं निपातितम् । मुण्डञ्च सुमहावीर्य दिशो भेजे भयातुरम् ॥ 21 ॥ शिरश्चण्डस्य काली च गृहीत्वा मण्डमेव c। प्राह प्रचण्डाट्ट हासमिश्रमभ्येत्यचण्डिकाम् ॥ 22 शिरसि दैत्येन्द्र शके नादं सभैरवं तेन नादेन महता वासित भवनत्रयमित्येकः श्लोकोऽधिकः kvacitpavyate ॥ 18 // 20 // 21 // 22 // For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मया तवाति युद्धस्य यन्नत्वेन रूपकबलाच्छुम्भनिशम्भयोरपि चण्डमुण्डवदुपहारयोग्यमहापशुत्ववननेन स.TI. मया तवावोपती चण्डमुण्डौ महापशू । युद्धयन्ते स्वयं शुम्भ निशुम्भञ्च हनिष्यसि ॥ 23 ॥ ऋषिरुवाच । तावानौती ततो दृष्ट्वा चण्डमुण्डौ म्हासुरौ। उवाच कालौं कल्याणी ललितं चण्डिका वचः ॥ 24 ॥ यस्माच्चण्डच्च मुण्डञ्च गृहीत्वा त्वमुपागता । चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ॥ 25 ॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मा चण्डमुण्डबधी नाम सप्तमोध्यायः ॥ 7 ॥ पूर्वार्धोक्तविशेषणयोरिहाप्यन्वयः सूचितः तेन एवमेतहली शुम्भ इति पाञ्चमिकलोकध्वन्याधस्य स्पष्टमिदमुपसृहणम् ॥ ॥ 23 ॥ 24 // 25 // इति गुप्तवत्यां मन्त्रव्याख्याने सप्तमोऽध्यायः ॥ 7 ॥ For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * 1 // 1 // कम्बूनां कोटिशतकामा चतुरा च सा प्रशौतिश्चतुराशीतिः ॥ 1 ॥ कोटिवीर्याणि धौना: ऋस्सिरुवाच्। चण्डे च निहते दैत्ये मुण्डे च विनिपातिते । बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥ 1 ॥ ततः कोपपराधीनचेताः शुम्भः प्रतापवान् । उद्योगं सर्वसैन्यानां दैत्यानामादिदेशह ॥ 2 ॥ अद्य सर्वबलैर्दैत्याः Sar3अशौतिरुदायुधाः । कम्बूनां चतुराशीतिर्नियान्तु खबलैर्वृताः ॥ 3 ॥ कोटिवौयाणि पञ्चाशदसुराणां कुलानि वै। शतं कुलानि धौमाणां निर्गच्छन्तु ममाजया ॥ 4 ॥ कालका दौ<
Page #193
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. // 7 // uparahayat pAgamazAstratvAdaDa'bhAvaH // 8 ||'घ्न्न्त्तानां' तबादानी कम्मणि स्स्स्स्त्थी। जिग्ये आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभौषणम् । ज्याखनैः पूरयामास धरणीगगनान्तरम् ॥ 7 ॥ ततः सिंहो महानादमतीव कृतवान्नृप । / घण्टाखनेन तन्नादमम्बिका चोपढेहयत् ॥ 8 ॥ धनुआसिंहघण्टानां नादापूरितदिङ्मुखा । निनादैभीषणैः काली जिग्ये विस्तारितानना ॥ 6 ॥ तन्निनादमुपश्रुत्य दैत्यसैन्यैश्चतुदिशम् । देवी सिंहस्तथा काली सरोषैः परिवारिताः ॥ 10 ॥ एतस्मिन्नरे भूप ! विनाशाय सुर्द्विस्साम्। भ्वायाम्र्सिण्हानाम्तिबीय्ब्लान्विताः॥11॥ ब्रह्मेश गुहविष्णूनां तथेन्द्रस्य च shktyH। शरीरेभ्यो विनिष्कम्य तद्रूपैश्चण्डिका ययुः ॥ 12 ॥ यस्य देवस्य यट्रपं यथा भूषणवाहनम् । तहदेव हि तच्छक्तिरमुरान् योडुमाययौ 13 हंस युक्तविमानाग्रे साक्षसूत्रकमण्डलुः । आयाता ब्रह्मणः शक्तिब्रह्माणी साभिधीयते 14 जितवती ॥ 8 ॥ सरोषैः कुपितैः स इति सिंहपर भिवपदं vA ॥ 10 ॥ 11 // 12 // 13 // 14 // For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 15 // 16 // शङ्खचक्रेति शाङ्गपदेन बाणा अप्य पलक्ष्यन्ते बाहुभिर्गरुडारूर्3हा शङ्खचक्रगदासिनी शाङ्गबाबधरायाता वैष्णवीरूपधारिणीति वामनपुराणात् अतएव षड्भजेयं, केचित्तु अभ्युपाबाहुमूलं स्यादिति माहेश्वरी वृषारुर्3हा trishuulvrdhaarinnii| महाहिबलया प्राप्ता चन्द्ररेखाविभूषणा ॥ 15 ॥ कौमारौ शक्तिहस्ता च म्यूर्व्र्वाह्ना। योडुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥ 16 ॥ तथैव वैषणवी शक्तिर्गमर्3ओपरिसंस्थिता । शङ्खचक्रगदाशाखर्3अगहस्ताभ्युपाययौ ॥ 17 ॥ यज्ञवाराहमतुलं रूपं या बिभ्रती हरेः । शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥ 18 ॥ नारसिंही नृसिंहस्य बिभ्रती सदृश वपुः । प्राप्ता तब सटाक्षेप क्षिप्तनक्षत्रसंहतिः ॥ 16 ॥ कोशोऽस्ति तेन कक्षे खड्नोऽर्थात् पृष्ठे इषुधिरिति चतुर्भुजत्वमेव परिष्क र्वन्ति तत् कोशसत्व एव विश्वसनीयम् ॥ 17 ॥ 18 ॥ 18 // For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 20 // mama प्रोत्याह मम प्रिये इति वक्तव्ये चरमाक्षरलोपो रभसावेशात् ॥ 21 ॥ शिवाशतानाम् स.TI. वजहस्ता तथैवेन्द्री ग्ज्राजोप्रिस्थिता। प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ॥ 20 ॥ ततः परिवृतस्ताभिरीशानो देवशक्तिभिः । हन्यन्तामसुराः शीघ्रं मम प्रोत्याह चण्डिकाम् ॥ 21 ॥ ततो देवी शरीरात्तु विनिष्कान्तातिभीषणा । चण्डिका शक्तिरल्युग्रा शिवाशतनिनादिनी ॥ 22 ॥ सा चाह dhuumrjttilmiishaanmpraajitaa| दूतत्वं गच्छ भगवन् ! पावं शुम्भनिशुम्भयोः ॥ 23 ॥ ब्रूहि शुम्भ निशुम्भञ्च दानवावतिगविती । ये चान्ये दानवास्तव युद्धाय समुपस्थिताः ॥ 24 ॥ अनन्तशृगालानां नादेन युक्ता ॥ 22 ॥ दूतत्वं दौत्य मच्छ प्राप्नु हि पार्श समीपमुद्दिश्येति वर्थात्, है दूत ! तयोः पार्श्व प्रति त्वं gacchati vA । 23 // 24 // For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 25 // 26 // शिवदूतीति । शिवेन दूतयति सन्देश प्रापयतीत्यर्थ गौरादेराकृतिगणवात् डीए बहुब्रोही तु वैलोक्यमिन्द्रो लभतां देवाः स तु हविर्भुजः । यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥ 25 ॥ बलाबलेपादध चेद्वन्तो युद्धकाक्षिणः । तदागच्छत टप्यन्तु मच्छिवाः पिशितेन वः ॥ 26 ॥ यतो नियुक्तो दौत्येन तया देव्या शिव: खयम् । शिवदूतीति लोकेस्मिंस्ततः सा ख्यातिमागता ॥ 27 ॥ तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः । अमर्षापूरिता जग्म र्यत: कात्यायनी स्थिता ॥ 28 ॥ ततः प्रथम मेवाग्रे शरशत्यष्टिष्टिभिः । ववधू महतामर्षास्तां देवीममरारयः ॥ 26 ॥ टाप् स्यादित्याहुः वस्तुतस्तु दुनोतेदतनिभ्यां दीर्घश्चेति निष्ठायां दोघे मत्यल्पसन्देशप्रापकत्वविवक्षायां कादस्पास्थायामिति बहुब्रीहावपि डीप सम्भवतीति समर्थितं ललितानामभाष्येऽस्माभिः ॥ 27 ॥ 28 ॥ 28 // For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. // 30 // तस्या भग्रत इति वक्तव्ये पादपूरणायाकारलोपः सोचिलोपे चेदिति ज्ञापकादिति दुर्घटवृत्ति सा च तान् प्रहितान् बाणान् शूलशक्तिपरश्वधान् । चिच्छेद लीलयामातधनुमुक्तैर्महेषुभिः ॥ 30 ॥ तस्याग्रतस्तथा काली शूलपातविदारितान् । खट्टाङ्गपोथितांश्वारीन् कुर्वतो व्यचरनदा ॥ 31 ॥ कमण्डलुजलाक्षेपहतवीयान् हतौजसः । ब्रह्माणी चाकरोच्छन् येन येन म्म धावती ॥ 32 ॥ माहेश्वरी त्रिशूलेन तथा चक्रेण वैस्स्न्न्वी। दैत्यान् जघान कौमारी तथा शक्त्यातिकोपना ॥ 33 ॥ ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः । पतुर्विदारिता: पृथ्यां रुधिरौघ्प्र्व्र्स्सिन्न्ः॥ 34 ॥ तुण्डप्रहारविध्वस्ता दंष्टाग्रक्षतवक्षसः । वाराहमूआन्यपतंश्चक्रेण च विदारिताः ॥ 35 ॥ नखैर्विदारितांश्चान्यान् भक्षयन्ती म्हासुरान्। नारसिंही चचाराजौ नादापूर्षदिगन्तरा ॥ 36 ॥ कारः । 21 / 32 / 36 // 34 // 25 // 26 // For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 // नैशः पलायिताः ॥ 38 ॥ रक्तवौजो महासुर इत्यस्योत्तरमेक: श्लोकोऽधिकः, भागिनेयो महा चण्डाहासैरसुराः shivduutybhittuussitaaH| पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ॥ 37 ॥ इति माटगणं क्रुद्धं मर्दयन्तं महासुरान् । दृष्ट्राभ्युपायैर्विविधैर्नेशुवारिसैनिकाः ॥ 38 ॥ पलायनपरान् दृष्ट्वा दैत्यान्माटगणार्दितान् । योड्डुमभ्याययो क्रुधो रक्तबीजो महासुरः ॥ 38 ॥ रक्तविन्दुर्यदा भूमौ पतत्यस्य शरोरत: / समुत्पतति मेदिन्यास्तत्यमाणो महासुरः ॥ 40 ॥ युयुधे स गदापाणिरिन्द्रशत्या महासुरः । ततश्चैन्द्री स्ववजेण rktviijmtaadd'yt|| 41 // कुलिशेनाहतस्याशु बहु सुनाव शोणितम् । समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः 42 यावन्तः पतितास्तस्य शरीराट्रक्तविन्दवः । तावन्तः पुरुषा जातास्तहौर्यबल विक्र्माः॥43॥ वीर्यस्तयोः शुम्भनिशुम्भयोः क्रोधवत्याः सुतो ज्येष्ठो महाबलपराक्रम' iti ॥ 38 ॥ 40 // 41 // 42 // 43 // For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. te चापि युयुधुस्तव पुरुषा रक्तसम्भवाः । समं माटभिरत्युग्रशस्वपातातिभीषगणम् ॥ 44 ॥ पुनश्च वचपातेन क्षतमस्य शिरो य्दा। ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥ 45 ॥ वैषणवी समरे चैनं चक्रेगाभिजघान h। गदया tAr3अयामास ऐन्द्री तमसुरेश्वरम् ॥ 16 ॥ वैष्णवीचक्रभिन्नस्य मधिरस्रावसम्भवैः । सहस्रशो जगद्याप्तं तत्यमाणैर्महासुरैः ॥ 47 ॥ शक्त्या जघान कौमारी वाराही च तथासिना । माहेश्वरी विशूलेन रक्तबीजं महासुरम् ॥ 48 ॥ स चापि गया दैत्यः सर्वा एवाहनत् पृथक् । मातृः कोपसमाविष्टो रक्तवीजो महासुरः ॥ 46 ॥ तस्याहतस्य बहुधा शक्तिशूलादिभि वि। पपात यो वै रतौघस्तेनासंश्छतशोऽसुराः ॥ 50 ॥ तैश्चासुरामृक्सम्म तैरसुरैः सकलं जगत् । व्याप्तमासीत्ततो देवा भयमाजग्म ruttamam ॥ 51 // // 44 // 45 // 46 // 47 // 18 // 48 // 50 // 11 // For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 52 // मच्छस्त्रपातेति । रक्तविन्दोः रक्तवीजादिति पञ्चमी मच्छस्त्रपातेन रतावीजतः सम्भूतान् रक्तविन्दो: तान् विषमान् सुरान् दृष्ट्वा चण्डिका प्राह स्त्व्रा। उवाच कालौं चामुण्डे ! विस्तीर्ण वदनं कुरु ॥ 52 ॥ मच्छस्वपातसम्भूतान् रक्तविन्दून् महासुरान् । रक्तविन्दोः प्रतीच्छ त्वं वक्त गानेन वेगिना ॥ 53 ॥ भक्षयन्ती चर रगो तदुत्पन्नान् महासुरान् । एवमेष क्षयं दैत्यः क्षोणरतो गमिष्यति ॥ 54 ॥ भक्ष्यमाणारखया चोग्रा न चोत्पत्स्यन्ति चाप्रे। इत्युत्ता तां ततो देवी शूलेनाभिजघान तम् ॥ 55 ॥ मुखेन काली जगृह रक्तवीजस्य शोणितम् । ततोऽसावाजघानाथ गदया तत्र चण्डिकाम् ॥ 56 ॥ न चास्या वेदनाञ्चक्रे गदापातोऽल्पिकामपि । तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥ 57 ॥ यतस्ततस्तहत ण चामुण्डा संप्रतीच्छति । मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ॥ 58 ॥ एकवानादेककविन्दुसम्बधिनोऽप्यनेकानिस्यर्थः ॥ 53 ॥ 54 ॥ 55 // 56 // 5 // प्रतीच्छति ग्रहाति ॥ 5 ॥ For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. तांश्चखादाथ चामुण्डा पपौ तस्य च shonnitm। देवी शूलेन वचे मा बाणेरसिभि ऋष्टिभिः ॥ 56 ॥ जघान रक्तबीजं तं चामुण्डापीतशोणितम् । स.पपात महीपृष्ठे शस्त्रसङ्घसमाहतः ॥ 60 ॥ नौरक्तश्च महीपाल ! रक्तवीजो महासुरः । ततस्ते हर्षमतुलमवापुस्विदशा नृप ! ॥ 61 ॥ तेषां माटगणो जातो नन मृङ् मदोद्धतः ॥ 62 ॥ इति मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मा रक्तवीजबधो नाम अष्टमोऽध्यायः ॥ 8 ॥ असिभिरित्यत्र रेफलोपश्छान्दसः ॥ 58 ॥ 6 ॥ 61 // 62 // इति गुप्तवत्यां मन्त्र व्याख्यायामष्टमोऽध्यायः ॥ 8 ॥ For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पस्मिन्नवमेऽध्याये तृतीयश्लोकोत्तरमुत्पातान् बहनुक्का ताननादृत्यैव युद्धाय निर्गताविति कथा बहुभिः राजोवाच । विचित्रमिदमाख्यातं भगवन् ! भवता मम । देव्याश्चरितमाहात्मा रक्तवीजबधाश्रितम् ॥ 1 ॥ भूयश्चेच्छाम्यहं श्रोतुं रक्तवीजे निपातिते । चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपन: ॥ 2 ॥ ऋस्सिरुवाच्। चकार कोपमतुलं रक्तवीजे निपातिते । शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे ॥ 3 ॥ हन्यमानं महासैन्य विलोक्यामर्षमुहहन् । अभ्यधावन्निशुम्भोऽथ मुख्यया सुरसेनया ॥ 4 ॥ तस्याग्रतस्तथा पृष्ठे पार्वयोश्च महासुराः । संदष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः ॥ 5 ॥ आजगाम महावीर्यः शम्भोऽपि खबलैर्वृतः । निहन्तुं चण्डिका कोपात् कृत्वा युद्धं तु माटभिः ॥ 6 ॥ ततो युद्धमतीवासीह व्याः शुम्भनिशुम्भयोः । शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः ॥ 7 ॥ लोकः kacitpavyate ॥ 1 // 2 // 3 // 4 // 5 // 6 // 7 // For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // sa.Tau. cicchedeti / अस्तान् क्षिप्तान् ॥ 8 ॥ 8 ॥ 10 // 11 चिच्छेदास्तांश्छरांस्ताभ्यां चण्डिका svshrotkraiH। tAr3अयामास चाङ्गेषु शस्त्रौघैरमुरेश्वरौ ॥ 8 ॥ निशुम्भो निशितं खड्ग चर्म चादाय सुप्रभम् । अतार्3अयन् मूवि सिंह देव्या वाहनमुत्तमम् ॥ 6 ॥ tAr3इते वाहने देवी क्स्सुर्प्रेन्नासिमुत्त्म्म्। निशुम्भस्याशु चिच्छेद चर्म चाप्यष्टचन्द्रकम् ॥ 10 ॥ छिन्ने चर्मणि खड्ङ्गे च शक्ति चिक्षेप सोऽसुरः । तामप्यस्य विधा चक्रे चक्रेणाभिमुखागताम् ॥ 11 ॥ कोपामातो निशम्भोऽथ शूलं जग्राह दानवः । आयान्तं मुष्टिपातेन देवी तच्चाप्य चूर्णयत् ॥ 12 ॥ आविध्याथ गदां सोऽपि चिक्षप चण्डिकां प्रति । सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता ॥ 13 ॥ जग्राह गृहीत्वा विव्याध ॥ 12 ॥ आविध्य धामयित्वा शूलपोत्तरं आदायेति वा तदर्थः ॥ 13 ॥ For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आपातयत मूछी प्रापयतेति यावत् ॥ 14 ॥ 15 ॥ 16 // 17 // 18 // 18 // तत: परशुहस्तं तमायान्तं दैत्य्पुन्ग्ग्व्म्। आहत्य देवी बान्नोधैर्पात्य्त्भूत्ले॥14॥ तस्मिन्निपतिते भूभी निशुम्भे भीम्विक्र्मे। भ्रातर्यतीव संक्रुद्धः प्रययौ हन्तुमम्बिकाम् ॥ 15 ॥ स्र्थ्स्थ्स्त्दात्युच्चैर्गृहीत्प्र्मायुधैः। भुजैरष्टाभिरतुलैप्प्याशेषं वभौ नभः ॥ 16 ॥ तमायान्त समालोक्य देवी शङ्खमवादयत् । ज्याशब्दं चापि धनुषश्चकारातीव दुःसहम् ॥ 17 ॥ पूरयामास ककुभो निजघण्टाखनेन c। समस्तदैत्यसैन्यानां तेजोबधविधायिना ॥ 18 ॥ ततः सिंहो महानादैस्त्याजितेभमहामदैः । पूरयामास गगनं गां तथोपदिशो दश ॥ 16 ॥ ततः काली समुत्पत्य गगनं मामतार्3अयत् । कराभ्यां तन्निनादन प्राक्खनास्ते तिरोहिताः ॥ 20 ॥ ततः कालीति गमनं समुत्पत्यक्ष्मामतार्3अयदित्यन्वयः । प्राक्वनाः शङ्खज्याघण्टासिंहशब्दाः ॥ 20 ॥ For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. नेसुः भयमापुः ॥ 21 ॥ 22 ॥ महोल्कया तत्त ल्यया तनामिकया वा शक्त्या ॥ 23 ॥ निर्धातेति । अट्टाहासमशिवं शिवटूती चकार h। तैःशब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ ॥ 21 ॥ दुरात्मस्तिष्ठतिष्ठेति व्याजहाराम्बिका य्दा। तदा जयेत्यभिहितं देवैराकाशसंस्थितैः ॥ 22 ॥ शुम्भनागत्य या शक्तिर्मुक्ता ज्वालातिभौषणा । आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया ॥ 23 ॥ सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम् । निर्घातनिःखनो घोरो जितवानवनीपते ! ॥ 24 ॥ शुम्भमुक्तान् शरान् देवी शुम्भस्तत्प्रहितान् shraan। चिच्छ द खशरैम्यैः शतशोऽथ सहस्रशः ॥ 25 ॥ ततः सा चण्डिका क्रुद्धा शूलेनाभिजधान तम् । स तदाभिहतो भूमौ मूर्छतो निपपात ह ॥ 26 ॥ देवीशक्त्या शुम्भशक्त र्यः प्रतिघातस्तज्जन्यो निःस्वन एव शम्भक्कतसिंहनादापेक्षयाधिक लोकान् व्याप्त इत्यर्थः ॥ 24 ॥ 25 ॥ 26 // For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tato निशंभः संप्राप्य चेतनामात्तकार्मुकः । आजघान शरैर्देवौं काली केशरिणं तथा ॥ 27 ॥ पुनश्च कृत्वा बाइनामयुतं दनुजेश्वरः । चक्रायुधन दितिजश्छादयामास चण्डिकाम् ॥ 28 ॥ ततो भगवती क्रुद्धा दुर्गा durgaarttinaashinii| चिच्छेद तानि चक्राणि खशरैः सायकांश्च तान् ॥ 26 ॥ ततो निशुंभी वेगेन गदामादाय चण्डिकाम् । अभ्यधावत वै हन्तुं दैत्यसेनासमावृतः ॥ 30 ॥ तस्यापतत एवाश गदा चिच्छेद च्न्न्द्दिका। खङ्ग न शितधारेण स च शूलं समाददै ॥ 31 ॥ शूलहस्तं समायान्तं nishuNbhmmraardnm| हृदि विव्याध शूलेन वेगाविद्धन चण्डिका ॥ 32 ॥ भिन्नस्य तस्य शूलेन हृदयानिःसृतोऽपरः । महाबलो महावीर्यस्तिष्ठति पुरुषो वदन् ॥ 33 ॥ तस्य निष्कामतो देवी प्रहस्य खनवत्ततः । शिरश्चिच्छेद खडूगेन ततोऽसावपतमुवि ॥ 34 ॥ ॥ 27 // 28 // 28 // 30 // 31 // 32 // 33 // 34 // For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir पखादेति उग्राभिः दंष्ट्राभिः क्षुसाः चूक्विनाः शिरोधरा ग्रीवा येषां तान् ॥ 35 ॥ नेशः मृताः 36 ॥ स.TI. 08 तत: siNhshckhaadogrdNssttraakssumshirodhraan| असुरांस्तांस्तथा काली शिवदूती तथाऽपरान् ॥ 35 ॥ कौमारीशक्तिनिर्भिन्नाः केचिन्नेशर्महासुराः । ब्रह्माणी मन्त्रपूतन तोयेनान्ये निराकृताः ॥ 36 ॥ माहेश्वरी विशूलेन भिन्ना: पेतुस्तथा प्रे। वाराहीतुण्डघातेन केचिच्चूर्णीकृता भुवि ॥ 37 ॥ खण्ड खण्डञ्च चक्रण वैष्णया दानवाः कृताः । वजेण चैन्द्रीहस्ताग्रविमुक्तेन तथापरे ॥ 38 ॥ केचिदिनेशुरमुराः केचिन्नष्टा महाहवात् । भक्षिताश्चापरे- काली-शिवदूती-मृगाधिपः ॥ 38 ॥ इति मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहाज्ये निशुंभबधो नाम नवमोऽध्यायः ॥ 6 ॥ .30 ॥ 18 // विनेश: मृताः नष्टाः पलायिताः ॥ 38 ॥ इति गुप्तवत्यां मन्त्रव्याख्याने नवमोऽध्यायः ne For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 एकवाहमिति एकमेवाहितीयमिति shruteH। पश्येत्यस्यैता इत्येव कर्म, वाक्यार्थ एव वा क्म्॥3॥ तनी ऋस्सिरुवाच्। निशुभं निहतं दृष्ट्वा भातरं प्राणसम्मितम् । हन्यमानं बलञ्चैव शुंभः क्रुद्धोऽब्रवीदचः ॥ 1 ॥ बलावलेपाद् दुष्टे ! त्वं मा दुर्गे ! गर्वमावह । अन्यासां बलमाश्रित्य युध्यसे यातिमानिनी ॥ 2 ॥ देव्युवाच । एकैवाहं जगत्यत्र द्वितीया का म्माप्रा। पश्यैता दुष्ट ! मय्येव विशन्त्यो मद्विभूतयः ॥ 3 ॥ तत: समस्तास्ता देव्यो ब्रह्माणीप्रमुखालयम् । तस्या देव्यास्तनौ जग्म रेकैवासीत्तदाम्बिका ॥ 4 ॥ देव्युवाच । अहं विभूत्या बहुभिरिह रूपैर्य्दास्थिता। तत्संहृतं मयैकैब तिष्ठाम्यानौ स्थिरोभव ॥ 5 ॥ ऋस्सिरुवाच्। ततः प्रववृते युई देव्याः शुभस्य चोभयोः । पश्यतां सर्वदेवानामसुराणाञ्च दारुणम् ॥ 6 ॥ बयं जगम रित्य्न्व्य्ः। स्तनाविति छेदे तु प्राप्य विशेषः ॥ 4 ॥ यत् पास्थितनि chaidH॥ 5 ॥ 6 // For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. शरवर्षेः शितैः शस्त्रैस्तथास्त्रैश्चैव दारुन्नैः। तयोर्युद्धमभूयः सर्वलोकभयङ्करम् ॥ 7 ॥ दिव्यान्यस्वाणि शतशो मुमुचे यान्य्थाम्बिका। वभञ्ज तानि दैत्येन्द्रस्तत्प्रतौघातकर्तृभिः ॥ 8 ॥ मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी । वभञ्ज लीलयैवोग्रहुङ्कारोच्चारणादिभिः ॥ 6 ॥ ततः शरशतैर्देवीमाच्छाट्यत सोऽसुरः । सापि तत्कुपिता देवी धनुश्चिच्छे द चेषुभिः ॥ 10 ॥ छिन्ने धनुषि दैत्येन्द्रस्तथा shktimthaadd। चिच्छेद देवी चक्रण तामप्यस्य करे स्थिताम् ॥ 11 ॥ ततः खर्3अगमुपादाय शतचन्द्रञ्च भानुमत् । अभ्यधावत तां देवौं दैत्यानामधिपेश्वरः ॥ 12 ॥ तस्यापतत एवाशु खर्3अगं चिच्छेद च्न्न्द्दिका। धनुर्मुक्तः सितैर्वाणैश्चर्म चार्ककरामलम् ॥ 13 ॥ हताश्वः स तदा दैत्यश्छिन्नधन्वा विसारथिः । जग्राह मुद्गरं घोरमम्बिकानिधनोद्यतः ॥ 14 ॥ 10 ॥ 8 // 10 // 11 // शतचन्द्रमिति चम्म, भानुमदिति विशेषणम् ॥ 12 ॥ 13 ॥ 14 // For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिच्छेदापततस्तस्य मुद्गरं निशितैः shraiH। तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ॥ 15 ॥ स मुष्टिं पातयामास हृदये दैत्य पुङ्गवः ॥ 16 ॥ देव्यास्तं चापि सा देवी talenorasya'tADayat / तलप्रहाराभिहतो निपपात महीतले ॥ 17 ॥ स दैत्यराजः सहसा पुनरेव तथोत्थितः । उत्पत्य च प्रगृह्योच्चैर्देवी गगनमास्थितः ॥ 18 ॥ तत्रापि सा निराधारा युयुधे तेन च्न्न्द्दिका। नियुद्धं खे तदा दैत्यश्चण्डिका च परस्परम् ॥ 16 ॥ चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् । ततो नियुद्ध सुचिरं कृत्वा तेनाम्बिका सह ॥ 20 ॥ उत्पात्य भ्रामयामास चिक्षेप धरणीतले । स क्षिप्तो धरणों प्राप्य मुष्टिमुद्यम्य वेगितः ॥ 21 ॥ अभ्यधावत दुष्टात्मा च्न्न्द्दिकानिध्नेच्छ्या। तमायान्तं ततो देवी सर्वदैत्यजनेश्वरम् ॥ 22 ॥ ॥ 15 // 16 // 17 // 18 // 18 // 20 // उत्पात्य कञ्चिदवय वा स्वमस्तकादपरिभाग uttoltha ॥ 21 // 22 // For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. 81 // 23 // 24 // 25 // 26 // 27 // 28 // atra देव्युवाचेति । मन्त्रदयस्याव्यवधानेन स्वीकरणं वचनबलान टुथति जगत्यां पातयामास भित्वा शूलेन वक्षसि । स गतासुः पपातोव्यां देवीशूलाग्रविक्षतः ॥ 23 ॥ चालयन् सकलां पृथ्वौं साब्धिहीपां सपर्वताम् । ततः प्रसन्नमखिल हते तस्मिन् दुरात्मनि ॥ 24 ॥ जगत् स्वास्थामतीवाप निर्मलं चाभवन्नभः । उत्पातमेघाः मोल्का ये प्रागासंस्ते शमं ययुः ॥ 25 ॥ सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते। ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ॥ 26 ॥ बभूवुनिहते तस्मिन् गन्धर्वा ललितं जगुः । अवादयंस्तथैवान्ये नऋतुश्वासरोगणा: ॥ 27 ॥ व: पुण्यास्तथा वाताः सुप्रभोऽभूद् दिवाकरः जज्वलुश्वाग्नयः शान्ता: शान्तादिगजनितखनाः ॥ 28 ॥ इति मार्कण्डेयपुराणे सावणिके मन्वन्तरे देवीमाहात्म्ये शुम्भनिशुम्भवधो नाम दशमोऽध्यायः ॥ 10 ॥ न पुनस्तदुपपत्तय ऋषिरुवाचेति पठनोयं तत समस्तास्ता इत्यस्य वस्तुत: ऋषिवाक्यत्वेनैव तदुपपत्त: ॥ 4 ॥ इति गुप्तवत्यां मन्त्रव्याख्याने दशमोऽध्यायः ॥ 10 ॥ For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // // atha साङ्घश्चतुर्दशभिः श्लोकैरेकादशाद्यध्यायत्रयगतमन्त्रविभजनार्थकश्चतुर्थः पटलः । ईश्वर उवाच । ऋषे: सुमेधसः ख्यात.प्रोक्तं देव्या हते shubh। चतुस्त्रिंशदिति श्लोकाः मन्त्रास्तत्संख्यकाश्च ते ॥ ततो देव्येकमन्त्रेण वरदाहं सुरेखरि! देवा ऊचुस्ततः सर्वा बाधा प्रशमनं तथा, श्लोकेनकेन देवेशि ! देव्युवाच ततः प्र्म्। वैवस्वतेऽन्तर प्राप्त इति सार्दाश्चतुर्दश, श्लोका आहुतयः सर्वाः पञ्चाशत्पञ्चसंयुताः । वैष्णवीदेवता ह्यत्र mhaagrudd'vaahinii| 'ऋषः प्रोतां बच प्रत्यर्थः । 'शुभे' इति संवृद्धिः मन्त्रेण श्लोकेनेतीस्थम्भूतलक्षणे दृतीया 'साहः' शाकम्भरीति विख्याति तदा यास्थाम्यहं भुवीत्यईमन्त्रेण सहिताः तत्रैव च बधिष्थामीत्यादीनां श्लोकमन्त्राणां तथात्व एव सामनस्यात् 'प्रत्र' एकादशेऽध्याये । देव्यवाचेति च तत एभिस्तवैश्च मामिति । दूरत्यर्बेन सहिता अष्टाविंशतिरूपकाः ॥ ततश्चर्षिरुवाचेतीत्युक्त्वा श्लोकादिकैश्च तैः। अईयुङ् नवभि: श्लोकैस्तत्संख्या मनवो मताः ॥ एवं तु हादशे एकचत्वारिंशन्मिताहुतिः ॥ एभिरित्यारभ्य दूरादेवेत्यर्बोत्तरमषिरुवाचेत्येतत्पर्यन्त साष्टिविंशतिश्लोकाः सन्ति इदं च श्लोकसंख्यामात्रमिति तु रूपका इत्यनेन ध्वनितम् पाद्या स्याद्यप्रतीकवदन्त्यालस्यान्त्यप्रतीकग्रहणेन nirdezayukta'pi तदाद्यप्रतीक एव एहीत इत्येव विशेषः, षड्विंशतिरित्येव ब्रूयादित्यादौ मध्यप्रतीकग्रहणादेरपि दर्शनात्ततश्च इत्युक्त्वा सा भगवतीत्यईयुक्तनवश्लोकस्तैः पूर्वनिर्दिष्टैरईसहिताष्टाविंशतिलोकच 'तत् संख्या' एकोनविंशत्संख्या दशसंख्याश्च मनवो जेया इत्यर्थः । तेन दूरादेवेति प्रतीक For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. ग्रहणमपि श्लोकसंख्यानिदंशमात्नाभिप्रायकं न तु मन्चत्वस्यापि बोधक, तत्संख्या इति वाक्यान्तरणव पूर्वनिर्दिष्टयोरुभयोरपि श्लोकगणयोर्मन्यत्व विधानात. अर्थमन्त्रविशेषनिर्णयस्तु यथा पूर्व लक्षणानुसारेणैवेति भावः ततश्च सर्वं ममैतमाहात्मा' मम सबिधिकारकमित्यई निशुम्भे च महावीर्ये शेषाः पातालमाययुरित्यईश्च मन्त्रदयं क्रमेण ज्ञ यम् । यद्यपि निशुम्भे चेत्यईस्य दैत्याश्च देव्येत्येतत्पूर्वश्लोकस्य च परस्पर साकाइत्वादेकवाक्यत्वमेव तथापि साईश्लोकस्यैकमन्त्रवायोगादनायत्वातदीयाये स्थिता इत्यस्य हते इत्यस्य वाध्याहारेणोभयोरप्यवान्सरवाक्यत्वं प्रकल्पा ये तेऽपि इत्यप्यध्याहृत्य महावाक्यता यथा कथञ्चित् क्ल्प्नीया। एवमेव पशुपुष्यार्घधूपैवेति श्लोके या प्रौतिरित्यध्याहार्यम्, अरखे प्रान्तरेवापोति श्लोकत्रये यः स्यादित्यध्याहार्य, पश्चात्तेषामुत्तरलोकेन महावाक्यता कल्पनीयेत्यादिकमहनीयम ॥ ततस्त्रयोदशेऽध्याये ऋषिरुवाच वाक्यतः । एतत्ते कथितं भूपेत्यादि साईवयं मनुः ॥ अर्डेन सह चत्वारो मनव इत्यर्थः । मार्कण्ड य उवाचेति इति तस्य वचो मुख्म्। श्लोकषट कं ततो देवीवचनं परमेखरि! 'वचो मुखं' वचः श्रुत्वा सुरथः इत्यादिकं, यत्प्रार्थते त्वया भूप त्वयेति श्लोक एककः । मार्कण्डेय उवाचेति ततो वव्र मनुहम् ॥ देव्य वाच पुनः स्वल्पेरिति श्लोकत्रयेण वै। अर्हाणामेव मन्त्रत्वाद्भवन्त्याहुतयोऽत्र षट् ॥ ततो मार्कण्ड य वच इति दत्वा तयोरिति हौ मन्त्री पुनरुच्चार्य सावर्णिर्भविता मनुः, एकोनविंशत्संख्याकाहुतिरच विधीय्ते॥ इति दत्वा तयोर्देवीति श्लोकोदो दण्ड For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kalitavat पुनरुच्चार्य मन्त्रहयवईनेनोनविंशत्संख्याका मन्त्रा ह या इत्यर्थः । उत्तरत्र मन्त्रान्तराभावद्योतनाय चरमश्लोकचरमावयव एव कण्ठरवेण प्त्थित्ः। तथा च सङ्कर्षातिमसूत्र 'वाचकालवाद्यथा याज्या संप्रेषो यथा याज्या संप्रेषो यथा याज्या संप्रेष' इति शास्त्र समाप्तमिति तु तदर्थः । एवमस्मिनध्यायेऽईमन्त्राः सप्तव ॥ काखस्तु इति तस्य वचः श्रुत्वेत्यईमन्त्रस्तथा समतः श्लोकमन्त्रास्ततो याचत्वारोऽथाई उच्यते इत्या. द्युकांत मार्कण्ड यस्ततः पादयं मन्त्रत्रयं स्मृतम् पावत्या ह्यधिको मन्त्रः सावर्णिभविता मनुरिति वक्कतकारिकादयं प्रललाप, तत्तुच्छ तन्त्र द्वौ मन्त्राविति प्रथमान्तौ पूर्वान्वयिनौ सावर्णिवितेति षडक्षरप्रतीकेन चरमचरणमुपलक्ष्य इति पुनरुच्चार्य पुनरुच्चरितश्चेदेको मनुर्भवतीत्यर्थः इत्यष्टाक्षरमपि प्रतीकोकत्य इति पुनरुच्चार्ययोजनयकोनविंशसंख्या भवतीत्यर्थः इति वा व्याख्याय यथा कथञ्चित्पादस्य मन्त्रखोपपादनसम्भवेऽपौति तस्येति श्लोकषट्के प्रथमोपान्ययोरई योरव मन्चत्वस्वीकार प्रमाणालाभात्, समु. दिनसंख्याहयाददौ मन्त्रावित्वस्य द्वितीयान्तत्वेनोच्चारणकम्त्वस्वीकारमात्र णोपपतेः, अत एतच्छोकवाक्याथभ्रममूलिकैवाईनवककल्पना, एतेन चरमप्रतीकग्रहणेन चरमश्लोकस्यैव विरुच्चारणपरमिति केषाञ्चिद्योजनमप्यपास्तम् । कश्चित्तु एकादशाहतयो dvaadshshlokmntrkaaH| उवाच वचनैः षड्भिर्मन्त्राः स्यु: प्रोक्त संख्यका इति जजल्प, तेन सावर्णिरिति तन्त्रोक्तरस्मदक्तमेव सार्थक्यमभिप्रेतं स्यान कण्वोक्त पर त्वई For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. vaha ne प्रमाणाभावस्तुल्य एवेति न किञ्चिदेतत् । अथ तन्वे समुदितसंख्यामाह, एवं त्रयोदशाध्याया होमपूजनप्तिषु । शतानि सप्तसंख्यानि तव प्रोक्तानि shailje॥ मकारादिनुकारातो मनुः परमदुर्लभः ससम्प्रदायविधिना ज्ञातव्यो मम बलभे ॥ अन्यथा विफलो मन्त्रः सत्यं सत्यं मयोदितम् । होम स्वाहान्तिमा मन्त्राः पूजायान्तु नमोऽन्तिमाः, तर्पणे तर्पयाम्यन्ता ऊहनीया बुधैरिमे ॥ 1 ॥ तृप्तिस्तर्पणं ब्राह्मणभोजनं वा मकारादिमार्कण्ड य उवाचेत्यारभ्य नुकारान्त: सावर्णिभवितामनुरित्येतत्पर्यन्तः मकारपदेन व्यञ्जनमात्र प्राथमिक विवक्षितम् अकारस्तूच्चारणमात्रार्थोऽकारी व्यपेतो व्यञ्जनानामिति तत्तिरीय प्रातिशाख्य सूत्रमितो वा न विवक्षितः नुकारः इत्यत्रोकारस्तु विवक्षित एव तेन जगाम गहनं वनमिति मन्त्रात्यनकारार्निरामः, तथैव च महाहनुरित्यस्य मन्त्रान्तत्वाभावादेव निरासः । मन्त्रान्त्यस्य नुरित्यक्षरस्थाऽन्यस्याभावादेव नातिप्रसङ्गः तेन मनुरिति पदस्याक्षमालेत्यक्षपदस्येव प्रत्याहारपरखेनाप्ययमेव मन्त्रो मुख्यवृत्यार्थद्योतनायाह मनुरिति, (अतः) सकारादिरिति केचित्पठन्ति तच्चित्यम् ॥ तर्पयामीति पल्लवे चण्डिकामित्यपि पर योजयन्ति, तहोमपूजनयोरपि तुल्य न्यायेन चतुर्थन्तयोजनापत्या न युक्तम् अतो यावद्दचनमेव मन्त्रान् पठतापतितांशोऽध्यहारणशत्त्वेत्यादाविव पूरयता वाक्यार्थोऽनुसन्धातव्य इत्येव युक्तम् ॥ इति गुप्तवत्यां कात्यायनीतन्त्रस्थ अयोविंशपटलस्य व्याख्या ॥ * ॥ अथतसंग्रह श्लोका हाविंशतिः । ऋषिदेव्याहतेत्याद्या श्लोकास्त्रिंशच्चतुयुता देवी For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाम्बरदेत्येको देवा: सर्वेति चैककः ॥ देवी वैवस्वतेत्यष्टावथ शाकम्भरी मनु: अई श्लोकात्मकः पश्चाच्छोकास्तन व चेति षट् ॥ एवमेकादर्श मन्त्राः पञ्चशञ्चाशदीरिता: देवी वारीभिरित्याद्या: श्लोका अष्टादशोदिताः ॥ सर्व ममैतदित्यईम् पवाद्या: श्लोकका दश ऋषेर्वचनमित्युक्त त्याद्याः श्लोकास्ततस्त्रयः ॥ निशुम्भे चेत्यईमनुरेवं भगवतीति षट इत्येकचत्वारिंशत् स्युर्दादशाध्यायमन्त्रकाः ॥ ऋषिरेतत्त इत्यई श्लोको मन्त्रस्ततस्त्रयः एवं प्रभावा मे त्याद्या मार्कण्डेय उवाच ह ॥ इति तस्येति षट्श्लोका देवी यदिति चैककः मार्कण्डेय उवाचाथ ततो वो मनुद्दयम् ॥ देव्यवाच ततः स्वल्परहोभिरिति षण्मताः अईस्लोकात्मका मन्त्रा मार्कण्डेय व्च्स्त्त्ः॥ इति दत्वा तयोरेवं देव्या वरमिति हयं हिर्दण्ड कलितन्यायादावृत्तं स्याच्चतुष्टयम् ॥ इत्येवमेकोनत्रिंशन्म नव: स्युस्त्रयोदशे अत्रापर नवा नि केचिदेकादशाभ्यधुः । न तत् कात्यायनीतन्वजल्पितं किन्तु कल्पितम् ॥ इत्युत्तमचरित्रेऽस्मिन्नध्याय त्रितयात्मनि संभूयमन्त्रसंख्यकचत्वारिंशच्चतुःशती । अईश्लोकात्मका मन्त्रास्तेषु हादशकीर्तिताः त्रिपान्मन्त्रास्तु षट्षष्ठिहौ श्लोकौ पुनरुक्तको श्लोका अपुनरुतास्तु त्रिशती सप्तविंशतिः । राजैको देव दूतोक्ति हे देव्यक्तयो दश मार्कण्डेयोतयस्तिस्र ऋषिवाक्यानि Sor3अशः । इत्युवाचाङ्किता मन्त्राथस्त्रिंशदिति स्थितिः । अथ सर्वे मिलिताश्चेदध्यायेषु त्रयोदशसु पञ्च शतानि श्लोका अष्टा सप्तति युतानि तेष्वक्यौ ; श्लोको हिगुणौ भवतस्त्रेधा द्वाविंशतेर्भागः, एकोनविंशतश्च हेधा ते पञ्चषष्ठिरतिरिक्ताः, ब्रह्मा भगवान् For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. दूतो वैश्यो देवा नृपो मृकण्डुसुतः । देव्यषयश्चैककहिदित्रिचतु:शरार्क ऋक्षमिताः । इति सप्ताधिकपञ्चाशदुवाच पदाकिता प्रमी अधिका, हाविंशतिशतमेषां श्लोकोगेन मन्त्रसप्तशती, इति विभजनमुदितं प्रतिमन्त्र कात्यायनौतन्चे तस्मादेतत् प्रततिकमपूर्णमन्यत् तु यामलप्रभृति ॥ श्लोकमन्वस्त्रिपान्मन्त्र: पुनरुत्तोईमन्चकः उवाचाङ्कित इत्येवं मन्त्रः प्रोक्तोऽत्र पञ्चधा ॥ 70 ॥ मन्त्रपिण्डः श्लोकपिण्डोऽध्यायपिण्ड इति विधा इत्यष्टौ सुगभः 437 स्तोषः 66 श्रीरलं 38 सोम 57 उनसः 70. दुस्थेमा 578 लोक 13 इत्याख्या संख्यास्तन्त्र वर्णिताः ॥ * ॥ For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha mantra vyaakhyaa| devyeti वह्निपुरोगमा: अग्निरग्रेप्रथमो देवानामिति श्रुतेः ॥ 1 ॥ 2 ॥ 3 // क्स्सिरुवाच्। देव्या हते तत्र महासुरेन्द्र सेन्द्राः सुरा वह्निपुरोगमास्ताम् । कात्यायनी तुष्टबुरिष्टलम्भाद् विकाशिवक्त्रास्तु विकाशिताशाः ॥ 1 ॥ देवि ! प्रपन्नाति हरे ! प्रसीद प्रसीद मातर्जगतोऽखिलस्य । प्रसीद विश्वेश्वरि ! पाहि विश्वं त्वमीश्वरी देवि ! चराचरस्य ॥ 2 ॥ आधारभूता जगतस्त्वमेका महीखरूपेण यतःस्थितासि । अपां स्वरूपस्थितया त्वयैतदाप्याय्यते कृत्स्नमलंध्यवीर्ये ॥ 3 ॥ त्वं वैष्णवी शक्तिरनन्तवौय्या विश्वस्य वीज परमासि माया। संमोहितं देवि ! समस्तमेतत्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥ 4 ॥ नारायणीमुक्ताख्यं स्तवमाह, देवीति संमोहितं त्वयैवेति शेषः For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विद्या इति । सकलाश्चतुःषष्टिकलासहिताः Sor3अशकामकलासहिताश्चेति क्रमेण विद्यास्त्रियोरन्वेति एतत्परिदृश्यमानं जगत् स्तव्यविषये परा वा अपरा वोक्तिरपि त्वमेवेति त्वदन्या स्तुतिः का॥5॥ इममेवाथै स.TI. विद्या: समस्तास्तव देवि! भेदाः स्त्रियः समस्ताः सकला जगत्म । त्वयैकया पूरितमम्बयैतत् का ते स्तुतिः स्तव्यपरा परोक्तिः ॥ 5 ॥ सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी । त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥ 6 ॥ सर्वस्य बुद्धिरूपेण जनस्य हृदिसंस्थिते । स्वर्गापवर्गदे देवि! नारायणि नमोऽस्तु ते॥7॥ कलाकाष्ठादिरूपेणं परिणामप्रदायिनि । विश्वस्योपरतौ शक्ते नारा0 ॥ 8 ॥ विवृण्वन्नाह, सर्वभूतेति सर्वस्येत्याद्याः Sor3अशश्लोका नारायणीलिङ्गका: क्वचिदष्टादश पठ्यन्ते तत्र हयमनाकरं कचिदेकोनविंशतिः पठ्यन्ते तदपि तथैव तन्वान्तरीकसंख्यायां वा तेषां प्रवेशोऽस्तु ॥ 6 ॥ 7 ॥ कलाकाष्ठेति परिणामेति षड्भावविकाराणामुपलक्षणम् ॥ 8 ॥ For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 8 // 10 // 11 // kauzeti कुशं जलं तस्येदं कमण्डलु कौशं तहताम्भः मेचिके ॥ 12 ॥ 13 ॥ मयूरेति । तस्य कुकुटः पुत्रः पुच्छ वा 'कुक्कुट: ककुभ पुच्छे पुत्रं च चरणायुधे' इति मेदिनीति वहवः । वस्तुतस्तु मयूरः कुक्क टश्चेति हे अपि स्कन्दस्य तृतीयावरणस्थदेवते तदुक्तं शिवार्चनचन्द्रिकायां सुब्रह्मण्य मनुप्रकरणे दलाग्रेषु सर्वमङ्गलमङ्गल्ये शिवे ! सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरी नारा0 ॥ 6 ॥ सृष्टिस्थितिविनाशानां शक्तिभृते सनातनि । गुणाश्रये गुणमये नारा0 ॥ 10 ॥ शरणागतदीनार्तपरित्राणपरायणे । सर्वस्यातिहरे देवि ! नारा0 ॥ 11 ॥ हंसयुक्ततविमानस्थे ब्र्ह्मान्नीरूप्धारिन्नि। कौशाम्भः क्षरिके देवि ! नारा0 ॥ 12 ॥ त्रिशूलचन्द्राहिधरे म्हावृस्स्भ्वाहिनि। माहेश्वरीखरूपेण नारा0 ॥ 13 ॥ मयूरकुक्कुटवते महाशक्तिधरेऽनधे । कौमारीरूपसंस्थाने नारा0 ॥ 14 ॥ च पूर्वादियजदेवाननन्तरं देवसेनापति शक्तिं विघ्न कुक्कटमेव च मेधां मयूरं वज्र च हयं लोकेश्वरांस्तत इति । स्कन्देन हतः शूरपद्मासुर एव मयूरः कुक्क टश्चेति रूपैयं विभ्रत् स्वामिनो वाहनं ध्वजश्चेति क्रमेणाभवदिति स्कान्दे कथा ca ॥ 14 ॥ For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शङ्खचक्रादिभिः सहरहौते परमायुधे खड्गबाणरूपे यया सा ॥ 15 ॥ 16 ॥ 10 // 18 // 18 // 20 // 21 // स.TI. शङ्खचक्रगदाशार्ङ्गगृहीत परमायुधे । प्रसौद वैष्णवीरूपे नारा0 ॥ 15 ॥ गृहीतोग्रमहाचक्र दंष्ट्रोद्धृतवसुन्धरे । वराहरूपिणि शिवे ! नारा0 ॥ 16 ॥ नृसिंहरूपेणोग्रण हन्तं दैत्यान् कृतोद्य्मे। त्रैलोक्यवाणसहिते नारायणि नमोऽस्तु ते ॥ 17 ॥ किरीटिनि महावज्जे shsrnynojjvle। वृतप्राणहरे चैन्द्रि नारा0 ॥ 18 ॥ शिवदूतीस्वरूपेण ह्त्दैत्य्म्हाब्ले। घोररूये महारावे नारा0 ॥ 16 ॥ दंष्ट्रा करालवदने शिरोमालाविभूषणे । चामुण्डे मुण्डमयने नारा0 ॥ 20 ॥ लक्ष्मिलज्ज महाविद्ये श्रद्धे पुष्टिखधे ध्रुवे । महारावि महाऽविद्ये नारा0 ॥ 21 ॥ मेधे सरखतिवरे भूतिवादवि ! ताम्सि। नियते त्वं प्रसौदेशे नारा0 ॥ 22 ॥ भूतिवाभ्रवीत्येकं पदं वभ्र स्तु नकुले विष्णावित्यमरः, वभ्र, रजोगुण iti kecit ॥ 22 // For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhayebhya iti durge iti ca वाक्यभेदेन देवौति संबुद्धिहयम् ॥ 23 ॥ 24 ॥ 25 // अनः सुप्तानिव प्राणवाननः, सर्वस्वरूपे सर्वेशे srvshktismnvite| भयेभ्यस्त्राहि नो देवि ! दुर्गे! देवि! नमोऽस्तु ते ॥ 23 ॥ एतत्ते वदनं सौम्य लोचनवयभूषितम् । पातु नः सर्वभूतेभ्यः कात्यायनि ! नमोऽस्तु ते॥ 24 ॥ jvaalaakraalmtyugrmshessaasursuudnm| विशूलं पातुनो भौतेर्भद्रकालि ! नमोऽस्तु ते॥25॥ हिनस्ति दैत्यतेजांसि खनेनापूर्य या जगत् । सा घण्टा पातु नो देवि ! पापेभ्योनः सुतानिव ॥ 26 ॥ असुरामृगवसापश्चर्चितस्ते क्रौज्व्ल्ः। शुभाय खड्नो भवतु चण्डिके ! त्वां नतावयम् ॥ 27 ॥ रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभौष्टान् । वामाश्रितानां न विपन्नराणां त्वामाश्रिताद्याश्रयतां प्रयान्ति ॥ 28 ॥ माटपरोप्यनः zabdo'stauti kazcit // 26 // 27 // 28 // For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. एतत्कृतं यत्कदनं त्वयाद्य धर्मविषां देवि ! महासुराणाम् । रूपैरनै कैबहुधात्ममूत्तिं कृत्वाम्बिके ! तत् प्रकरोति कान्या ॥ 26 ॥ विद्यासु शास्त्रेषु विवेकदीपेवाद्येषु वाक्येषु च का त्वदन्या ममत्वगतंतिमहान्धकारे विधामयत्येतदतीवविश्वम् ॥ 30 ॥ रक्षांसि यत्रोग्रविषाश्च नागा यवारयोदस्युबलानि यत्र । दावानलोयत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्वम् ॥ 31 ॥ विश्वेप्रवरी त्वं परिपासि विश्वं विश्वात्मिका धारयसीति विश्वम् । विश्वेशवन्या भवती भवन्ति विश्वाश्रया ये त्वयि भक्तिनम्राः ॥ 32 ॥ देवि ! प्रसीद परिपालय नोऽरिभीतेर्नित्य यथासुरबधादधुनैव सद्यः । पापानि सर्वजगतां प्रशम नयाश उत्पातपाकजनितांश्च महोपसर्गान् ॥ 33 ॥ ॥ 28 // आद्येषु वाक्येषु वेदेषु ॥ 30 ॥ 31 ॥ 32 // उत्पातानां पाके फलकाले जातानुपसर्गान् विघ्नान् ॥ 33 ॥ For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 34 // 35 // सर्वाश्च ता पाबाधाश्च सर्वाबाधा: ॥ 36 ॥ युगे चतुर्युगे तत्रापि क्लिहाप्र्स्न्धौ। 37 ॥ प्रणतानां प्रसौद त्वं देवि ! विश्वातिहारिणि । वैलोक्यवासिनामौर्य ! लोकानां वरदा भव ॥ 34 ॥ देव्युवाच । वरदाहं सुरगणा वरं यं मनसेच्छथ । तं वृणुध्व प्रयच्छामि जगतामुपकारकम् ॥ 35 ॥ देवाऊचुः । सर्वाबाधाप्रशमनं बैलोक्यस्याखिलेश्वरि ! / एवमेव त्वया कार्यमम्मदै रिविनाशनम् ॥ 36 ॥ देवा जचु । वैवस्वतेऽन्तरे प्राप्त अष्टाविंशति मे युगे। शुम्भोनिशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ ॥ 37 ॥ नन्दगोपगृहे जाता yshodaagrbhsmbhvaa| ततस्तौ नाशयिष्यामि बिन्ध्याचलनिवासिनी ॥ 38 ॥ पुनरप्यतिरौट्रेण रूपेण पृथिवीतले । अवतीर्य हनिष्यामि वैप्रचित्तांस्तु दानवान् ॥ 38 ॥ विन्ध्याचले तत्रापि गङ्गातीर निवासिनी ॥ 38 ॥ वैप्रचित्तान् विप्रचित्तिवंश्यान् ॥ 38 ॥ For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. सर्वावयवावच्छेदेन रतावा भपि रखचामुण्डात्वेन प्रसिहाया एव दन्तांशे रतिमाधिक्यातदन्तीति नामत्याहुः __ भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान् । रक्तादन्ता भविष्यन्ति दाडिमी कुमुमोपमाः ॥ 40 ॥ ततो मां देवताः खर्गे मर्त्यलोके च मानवाः । स्तुवन्तोव्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥ 41 ॥ भूयश्च शतवार्षिक्यामनावृष्ट्यामनभसि । मुनिभिः संस्तुता भूमौ संभविष्याम्ययोनिजा ॥ 42 ॥ ततः शतेन नेवाणां निरीक्षिष्यामि यन्मुनीन् । कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः ॥ 43 ॥ ततोऽहमखिलं लोकमात्मदहसमुद्भवः । भरिष्यामि सुराः! शाकैरावृष्टः प्राणधारकैः ॥ 44 ॥ शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि। तवैव च बधिष ख्यं महासुरम् ॥ 45 ॥ ॥ 40 // 41 // 42 // शताक्षी-शाकम्भरी-दुर्गाक्षां स्थानानि तवष्णवेणीतुङ्गभद्रयोर्मध्यभागे समातेरीषत् प्रायां प्रसिधाः ॥ 3 ॥ 4 ॥ 45 For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 46 // 47 // भीमा देव्यवतारस्तु नाद्यापि जातः, वैवस्वत एव मन्वन्तरे पञ्चाशत्तमे चतुर्युगे भविष्यतीति लक्ष्मीतन्वादिति केचित्, वस्तुतस्तु रक्तदन्यादयः षडण्यवतारा भाविन एव, मूले पुनरपि, भूयश्च, पुनश्चाई, यदारुणाख्य, इत्येभिः पदैरुत्तरोत्तरकालस्यैव कीर्तनात 'तस्मिवेवान्तरे शक्र चत्वारिंशत्तमे युगे' इत्युपक्रम्य दुर्गादेवीति विख्यातं तन्मे नाम भ्विस्स्य्ति। पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले ॥ 46 ॥ रक्षांसि भक्षयिष्यामि मुनीनां वाणकारणात् । तदा मां मुनयः सर्वेस्तोष्यन्त्यानममूर्तयः ॥ 47 ॥ भीमादेवीति विख्यातं तन्म नाम भ्विस्स्य्ति। यदाऽरुणाख्यस्वैलोक्ये महाबाधां क्रिस्स्य्ति॥48॥ तदाहं भ्रामरं रूपं कृत्वाऽसंख्येय षट्पदम् । बैलोक्यस्य हितार्थाय बधिष्यामि महासुरम् ॥ 46 ॥ शताब्यवतारस्थ तन्त्रान्तरे कथनात्, तस्मिन्नेवेत्यस्य वैवस्वत इत्य्र्थ्ः। 'चतुर्युगेऽत्र पञ्चाशत्तमे मुनिभिरर्चितेऽत्युपक्रम्य भीमादेवीकथनाच, तत्रैव 'युगे षष्ठितम, कश्चिदरुणो नाम दानव' इत्यादि कथनाच्च, परन्तु साम्प्रतिकाच्छेतवराहकल्पात् प्राक्तनकल्पेष्वपि देव्यवताराणामतेषां मन्वन्तरयुगभेदेन जातत्वाच्छाकभर्यादीनां तत्तत् कुलदेवतात्वेनार्चनमधुनातनानां सङ्गच्छत eva ॥ 48 ॥ 48 // For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भ्रामरी तु भीमरथीकाकिन्योः सङ्गमेऽमुगुण्ठाय वे ततः प्रायां सबितिक्षेत्रे च चन्द्रकलापरमेश्वरौति नाम्ना प्रसिद्धा सैवास्माकं कुलदेवता ॥ 50 ॥ तदा तदावतीर्य' एलाम्बातुलजकवीरायोगलादिनानावतीय, स.TI. 88 भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः । इत्यं यदा यदा बाधा दानवोत्या भविष्यति ॥ 50 ॥ तदा तदाऽवतीयाहं krissyaamyrisNkssym|| 51 // iti मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहास्य नारायणीस्तुति म एकादशोऽध्यायः ॥ 11 ॥ एताः padmapurANa'STazatadevItIrthamAlAdhyAye गणितास्तत एवावगन्तव्याः । ऋषिदेवी देवा देवौति चत्वार एवोवाच मन्त्राः यथास्थानमेव सन्ति स्तोत्रारम्भे तु देवा अचुरिति नास्ति । 51 ॥ इति श्रीगुप्तवत्यां मन्त्रव्याख्याने एकादशोऽध्यायः ॥ 11 ॥ For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवीति । इत उत्तरोभागचरित्रत्रयशेषोऽप्य समचरित्र एवाऽव्यवहितत्वादन्तर्भवति, एवं प्रथमचरित्रस्य योगनिद्रां देव्युवाच । एभिस्तवैश्च मां नित्य स्तोष्यते यः समाहितः । तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम् ॥ 1 ॥ मधुकैटभनाशञ्च महिषासुरघातनम् । कीर्तयिष्यन्ति ये तहधं शुम्भनिशुम्भयोः ॥ 2 ॥ अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः । श्रोष्यन्ति चैव ये भक्त्या मम माहात्मामुत्तमम् ॥ 3 ॥ न तेषां दुष्क तं किञ्चिद् दुष्क तोत्या न चापदः । भविष्यति न दारिद्र्य न चैवेष्टवियोजनम् ॥ 4 ॥ शत्रुतो न भयं तस्य दस्युतो वा न राजतः । न शस्त्रानलतोयौघात् कदाचित् sNbhvissyti॥5॥ यदा विणुरित्यादः पूर्वभागेऽपि ज्ञेयम् ॥ 1 ॥ मधुकैटभेत्यादि चरित्नत्रयोपलक्षणम् ॥ 2 ॥ 3 ॥ 4 // 5 // For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org तस्माम्ममैतदिति । प्रस्थ पठन श्रवणविधिरूपत्वेऽपि मन्वस्वं वसन्तायकपिजलामालभेत त्यादिविधीनामिव न विरुध्यते, एवमेतत्पूर्वोत्तराणां कालफलोद्देशेन कर्मविधिरूपाणामपि म्न्त्र्त्व्म्। श्रोतव्यं चेति चकारः स.TI. 8. तस्मान्ममैतन्माहात्मा पठितव्यं समाहितैः । श्रोतव्यञ्च सदा भक्त्या परं वस्त्ययनं महत् ॥ 6 ॥ उपसर्गानशेषांस्तु महामारीसमुद्भवान् । तथा विविधमुत्पातं माहात्माशमयेन्मम ॥ 7 ॥ यतत्पठ्यते सम्यङ् नित्यमायतने म्म्। सदा न तहमोक्ष्यामि सान्निध्यं तव मे स्थितम् ॥ 8 ॥ बलिप्रदान पूजायामग्निकार्य महोत्सव । सर्वं ममैत्तच्चरितमुच्चार्य श्राव्यमेव च ॥ 6 ॥ पादपूरणार्थमेव न समुच्चयार्थः पाठाशक्तौ शृणुयाद्देत्यर्थः । श्रवणे फलाधिक्यमिति तु कश्चित् ॥ 6 ॥ 'विविधमुत्पातं' दिव्यभोमान्तरिक्षभेदेन आध्यात्मिकाधिदैविकाधिभौतिकभेदेन वा ॥ 7 ॥ पुरुषार्थत्वेन विधाय क्रत्वर्थतयापि विधत्ते बलिप्रदान इति तत्र ( तया न !) दधा जुहुयादितिवदनानोभावो द्रष्टव्यः ॥ 8 ॥ For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रतूपकारकत्वेनाङ्गत्व' dRr3हयति 'जानतेति' ज्ञात्वा कर्माणि कुर्वी तेति वचनादिना ज्ञानस्य कर्माङ्गत्वेन तत्स्वरूपमजानता कतानांबल्यादिकर्मणां यह गुण्यं तदेतत्पठनश्रवणान्यतरेण निवर्तत इति भावः । प्रतीक्षिथामि गृह्णामि ॥ 10॥'shrtkaale शारदनवरात्र 'वार्षिकी' वर्षस्य वत्सरस्यारम्भे क्रियमाणा चैत्रनवरात्र जानताऽजानता वापि बलिपूजां तथा कृताम् । प्रतीक्षिष्याम्यहं प्रौल्या वह्निहोमं तथा कृतम् ॥ 10 ॥ शरत्काले महापूजा क्रियते या च वार्स्सिकी। तस्यां ममैतन्माहात्म्य श्रुत्वा भक्तिसमन्वितः ॥ 11 ॥ सवाबाधाविनिर्मुक्तो धनधान्यसमन्वितः । मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॥ 12 ॥ इत्यर्थः । चकारादाषार्3हपौषनवरात्रयोहणं तयोरपि देवीभागवतादौ प्रसिद्धत्वात्, प्रतिसंवत्सरं कुर्य्याच्छारद वार्षिकं तथेति तन्त्रान्तरे दयोरेव ग्रहणमुपलक्षणमित्यपि सुवचम्, पाषाढस्य प्रथमदिवसमेघमाश्लिष्टसानुमिति व्यवहारादिभिः वार्षिकपदं वृष्ट्यार क्रियमाणपरमित्यपि सुवचमेव, प्रतिवर्षक्रियमाणेति व्याख्यातुनातीव स्वरसा ॥ 11 ॥ 12 ॥ For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org utpataya iti हितौयायाजमादेशः ॥ 13 ॥ 14 ॥ नैमित्तिकलेनाप्य तद्विधत्ते शान्तीति, शृणुयादिति पाठस्याप्य पलक्षणम् ॥ 15 ॥ दुःस्वप्रमिति दुष्टोऽसत्फलप्रदः स्वप्नो यस्य दर्शनस्य विषयस्तत् दृष्टं दर्शनं सुस्व स.TI. सुफलप्रदस्खप्रविषयकं भवति । तृभिरित्यस्य पठितथोत्रमनुष्यपरत्वेन तविशेषणांशस्य करणत्वाभिप्रायेण 81 श्रुत्वा ममैतन्माहात्मा तथा चोत्पत्तयः shubhaaH। पराक्रमं च युद्धेषु जायते निर्भयः पुमान् ॥ 13 ॥ रिपवः संक्षयं यान्ति कल्याणं चोप्जाय्ते। नन्दते च कुलं पुंसां माहात्मा मम शृण्वताम् ॥ 14 ॥ शान्तिकर्मगि सर्वत्र तथा duHsvpndrshne। ग्रहपीर्3आसु चोग्रासु माहात्मा शृणुयान्मम ॥ 15 ॥ उपसर्गाः शमं यान्ति ग्रहपौर्3आश्च दारुणाः । दुःखपञ्च नृभिदृष्ट मुखप्नमुपजायते ॥ 16 ॥ बालग्रहाभि भूतानां बालानां शान्तिकारकम् । सङ्घातभेदे च नृणां मैत्रीकरणामुत्तमम् ॥ 17 ॥ विशिष्ट ढतीया, दृष्टमिति तु भावे क्त्ः। दुःस्वप्नादिपदयो: बहुब्रोयोस्तविशेषणत्वान्नपुंसकता, कान्दसो लिङ्गव्यत्यय इति तु केचित्, लक्षणया तत्फलत्वानपुंसकतेति कतिपयानां समर्थनं तु चित्त्वमेव मङ्गापदस्थ तौरपरत्वेऽपि नपुंसकत्वादर्शनात् ॥ 16 ॥ सङ्गातभेदे सजातीयानां mitho vaimanasye // 17 // For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुर्वत्तानामिति 'वादी मूकति रति क्षितिपतिर्वेश्वानरः शोतति क्रोधी शान्तति दुर्जनः सुजनति क्षिप्रानुगः दुर्वृत्तानामशेषाणां बलहानिकरं प्र्म्। रक्षोभूतपिशाचानां पठनादेव नाशनम् ॥ 18 ॥ सर्व ममैतन्माहात्मा मम स्न्निधिकार्क्म्। पशुपुष्यार्घधूपैश्च गन्धदीपैस्तथोत्तमैः ॥ 16 ॥ विप्राणां भोजनौंमैः prokssnniiyairhrnishm| अन्यैश्च विविधैर्भागैः प्रदानैवत्सरेण या ॥ 20 ॥ प्रीति क्रियते सास्मिन् सकृत् सुचरिते shrute। श्रुतं हरति पापानि तथारोग्यं प्रयच्छति ॥ 21 ॥ रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम । युद्धेषु चरितं यन्मे दुष्टदैत्यनिवर्हणम् ॥ 22 ॥ bacatI'tyAdizlokaprasiddhaphalaprada इत्यर्थः ॥ 18 ॥ 18 ॥ प्रोक्षणीयः पञ्चामृतपतीरादिमहाभिषेकः ॥ 20 ॥ ॥ 21 // 22 // For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुभाभिरिति पत्र प्रथमचरहे देवीसूत्रनारायणौसूताख्यस्तोत्रयोर्निर्देश: द्वितीयचरणे ब्रह्मणा च ऋषि भिश्चेति इन्हान् महिषान्तकारीसूक्ताख्यस्य तत्र ऋषीणांमपि दृष्टत्वोक्तरिति व्याचक्षते, ब्रह्मर्षिणा सुमेधसा स.TI. छताः 'तथापि मम तावत्त' इत्यादिका इत्यपि कश्चित्, तीयचरणेन विखेखरौं जगद्धात्रीमिति सूक्त स्य तस्मिन् श्रुते वैरिकृतं भयं पुंसां न जाय्ते। युष्माभिस्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः ॥ 23 ॥ ब्रह्मणा च कृता यास्ताः प्रयच्छन्ति शुभां मतिम् । अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः ॥ 24 ॥ दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः । सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः ॥ 25 ॥ राजा कुद्देन चाचप्तो वध्यो वधगतोऽपि वा। आपूर्णितो वा वातेन स्थित: पोते महार्णवे ॥ 26 ॥ निर्देशः । लक्ष्मीतन्त्रे एतेषां स्तवानाम् अनादित्वस्मरणात् क्वता इत्यस्य दृष्टा इत्येवार्थ इत्याहुः वस्तुतः षडङ्गानामिव सकर्त्तकाणामपि प्रवाहानादितानविरुध्यते ॥ 23 ॥ प्रान्तरे दूरशून्धाऽध्वनि ॥ 24 ॥ ॥ 25 // // 26 // For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir patatma चापि शस्त्रेषु संग्रामे भृशदारुणे सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा ॥ 27 ॥ स्मरन्ममैतच्चरितं नरोमुच्येत सङ्कटात् । मम प्रभावात् सिंहाद्या दस्यवो वैरिणस्तथा ॥ 28 ॥ दूरादेव पलायन्ते स्मरतश्चरितं मम । ऋषिमवाच । इत्युक्ता सा भगवती चण्डिका चण्डविक्रमा ॥ 26 ॥ पश्यतामेव देवानां तवैवान्तरधीयत । तेऽपि देवा निरातङ्काः खाधिकारान् यथा पुरा ॥ 30 ॥ यज्ञभाजभुजः सर्वे चक्रुर्विनिहतारयः । दैत्याश्च देव्या निहते शुम्भ देवरिपी युधि ॥ 31 ॥ जगद्विध्वंसिनि तस्मिन् महोग्रे तुलविक्रमे । निशुम्भं च महावीर्ये शेषाः पातालमाययुः ॥ 32 ॥ एवं भगवती देवी सा नित्यापि पुनः पुनः । संभूय कुरुते भूप ! जगतः परिपालनम् ॥ 33 ॥ ॥ 27 // 28 // 28 // पश्यतामेवेति षष्ठी चाऽनादरे ॥ 30 ॥ ॥ 31 // // 32 // // 33 // For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. 83 'प्रसूयते' प्रसूते, मा अयाचितति छेद: निष्कामाराधितेति तदर्थः 'विज्ञान' विशिष्ट मुत्कृष्ट कैवल्यजनकं, विज्ञानं शिल्पशास्त्रयोरित्यस्थाश्रयणेतु याचितेत्येव छेदः ॥ 34 ॥ 35 ॥ 36 // 'भवकाले' वैभवकाले 'अभाव' विप-. तयैतन्मोह्यते विश्वं सैव विश्वं प्र्सूय्ते। सा याचिता च विज्ञानं तुष्टा ऋद्धि प्रयच्छति ॥ 34 ॥ व्याप्त तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर ! / महाकाल्या महाकाले महामारी-स्वरूपया ॥ 35 ॥ सैव काले महामारी सैव मृष्टिर्भवत्यजा । स्थितिं करोति भूतानां सैव काले सनातनी ॥ 36 ॥ भवकाले नृणां सेव लक्ष्मीतिप्रदा गृहे। सैवाभावे तथाऽलक्ष्मीविनाशायोपजायते ॥ 37 ॥ स्तुता संपूजिता पुष्पधूपगन्धादिभिस्तथा । ददाति वित्तं पुत्रांश्च मतिं धर्मे तथा शुभाम् ॥ 38 ॥ इति मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये भगवतीवाक्य नाम हादशोऽध्यायः ॥ 12 ॥ काले अलक्ष्मीरिति छेदः ॥ 37 ॥ तादृशकाले तबिरसनोपायमाह स्तुतेत्यादिना ॥ 38 ॥ इति गुप्तवत्यां मन्त्रव्याख्याने हादशोऽध्यायः ॥ 12 ॥ For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 4 // ऋषिरुवाच । एतत्ते कथितं भूप्। देवीमाहात्मामुत्तमम् । एवं प्रभावा सा देवी ययेदं धार्यते जगत् ॥ 1 ॥ विद्या तथैव क्रियते भ्ग्व्हिस्स्न्नुमाय्या। तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ॥ 2 ॥ मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे । तामुपैहि महाराज ! शरणं परमेश्वरीम् ॥ 3 ॥ आराधिता सैव नृणां भोग्ख्र्गाप्व्र्ग्दा। मार्कण्डेय उवाच्। इति तस्य वचः श्रुत्वा मुरथः स न्राधिप्ः॥4॥ प्रणिपत्य महाभागं तमृषि शंसितव्रतम् । निर्विमोऽति ममत्वेन राज्यापहरोन च ॥ 5 ॥ जगाम सद्यस्तपसे स च वैश्यो महामुने ! / सन्दर्शनार्थमम्बाया नदीपलिनसंस्थितः ॥ 6 ॥ 'अम्बाया' इति तुरीयाया इत्यर्थः देवी सूक्तजपालिङ्गात् प्रत्यक्षं प्राह चण्डितकति वाक्यशेषाच ॥ 6 ॥ For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.To. 84 नदीपुलीनं तत्तीरभाग 'स च' राजा च 'देवीसूक्तं' वह चेष्वतिप्रसिद्धमेकं, तन्त्रान्तरेष्वध्यायत्रयात्मकं प्राच्थेषु प्रसिद्ध कल्पमपरम्, मालामन्त्रात्मकमपि गद्यात्मकं क्वचित् प्रसिद्धमन्यत्, लक्ष्मौतन्वे स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् । तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्ति महीमयीम् ॥ 7 ॥ अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः । यताहारी निराहारी तन्मनस्की समाहितौ ॥ 8 ॥ ददतुस्तौ बलिञ्चैव निजगात्रामृगुक्षितम् । एवं समाराधयतोस्विभिर्वर्यतात्मनोः ॥ 6 ॥ परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका । देव्युवाच । यत्यार्थ्यते त्वया भूप ! त्वया च कुलनन्दन ! ॥ 10 ॥ मत्तस्तत् प्राप्यतां सर्वं परितुष्टा ददामि तत् व्यवहारदर्शनात् नमो देव्या इत्यादिकमितरत् इति चत्वारः पक्षाव्याख्याटभेदेनोक्ता यथा सम्प्रदायं व्यवस्थिता ज्ञेया: 7 ॥ आदौ यताहारी कतिपयकालोत्तरं निराहारी॥8॥ ब्राह्मणेतरवर्णत्वेन निषेधाभावात पाह निजगात्रेति ॥ ॥ कुलनन्दनेति वैश्यस्य संबुद्धिः ॥ 10 ॥ For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 111 // mameti / ममताहन्ताभ्यां प्रकर्षेणाज्ञः सन्नित्यर्थः, समस्तमईमेकमेव समस्तपदं तन्मध्येबुद्धिमहाचकस्य मार्कण्डेय उवाच्। ततो वव्रे नृपो raajymvibhrNshynyjnmni||11|| अत्र चैव निजं राज्यं हतशत्रुबलं बलात् । सोऽपि वैश्यस्ततो ज्ञानं ववे निर्विसामानसः ॥ 12 ॥ ममेत्यहमिति प्राज्ञः सङ्ग-विच्युतिकारकम् । देव्युवाच्। खल्पैरहीभिर्नृपते ! खं राज्यं प्राप्साते भवान् ॥ 13 ॥ हत्वा ripUna'svalitaM तव तत्र भविष्यति । मृतश्च भूयः संप्राप्य जन्मदेवाद्विवस्वतः ॥ 14 ॥ सावर्णिकीमनुर्नाम भवान् भुवि भविष्यति । वैश्यवर्य ! त्वया यश्च वरोऽस्मत्तोभिवाञ्छितः ॥ 15 ॥ तं प्रयच्छामि संसिद्धा तब ज्ञानं भविष्यति । प्राज्ञपदस्येह निवेशः छान्दसो नरावाशंसमित्यत्र वेति केचित ॥ 12 ॥ तत्र' स्वदेश आधिपत्यं भविष्यति ॥ 13 ॥ ॥ 14 // For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. // 16 // 17 // 'सावर्णिभविता' सूर्यसावर्णि-दक्षसावर्णि-ब्रह्मसावर्णि-धम्मसावर्णि रुद्रसावर्णि-रोच्य भौत्येषु सप्तसु मार्कण्डेय उवाच । इति दत्वा तयोर्देवी यथाभिलषितं वरम् ॥ 16 ॥ बभूवान्तहिता सद्यो भक्तया ताभ्याम्भिस्स्त्तुता। एवं देव्या वरं लब्धा सुरथः क्षत्रियर्षभः ॥ 17 ॥ सूर्य्याज्जन्मसमासाद्य सावर्णिर्भवितामनुः ॥ 18 ॥ इति मार्कण्डेयपुरागो सावर्णिके मन्वन्तरे श्रीदेवीमाहात्मा मुरथवेश्ययोर्वरप्रदानं नाम बयो दशोऽध्यायः ॥ 13 ॥ भाविषु प्रथमो मनुर्भविष्यति । अत्र षडुवाच मन्वा यथास्थानं सन्येवेति शिवम् ॥ 18 ॥ इति गुप्तवत्यां मन्त्रव्याख्याने त्रयोदशोऽध्यायः ॥ 13 ॥ * (पञ्चमाध्यायमारभ्य त्रयोदशाध्यायान्तं पाठान्तराणि) गजरत्नञ्च हृत्वा0 pA0 हृत्वे त्याद्युत्तरान्वयौति नागे । गजरत्नञ्च हृतम् इति क्वचित्, गजरत्नानीति पाठ वश्यानीति पूर्वेणान्वयः a0 5 / 60 / उच्चैः श्रवससंनं तत् इति pA061 चपलापानौति pA0 / 64 केशाकर्षण निर्धतगौरवा वा ग्मिस्स्य्ति। गौरवावागमिष्यसीति वा पाठान्तरम् 74 / आक्रम्य चरणेनान्यान् इति pA0 / a0 6 / 12 गच्छन्त तत्र गत्वा चेति pA0 18 ॥ मषौवर्णमिति For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूईन्य: पाठः क्वचित् a074 / अङ्गशग्राही, अङ्कुशग्राहेति वा पाठद्दयम् । असुराणां महात्मनां, म्ह्च्छ्रोरान्नामित्य्र्थ्ः। दुरात्मनामिति pA0 13 मुण्डक्षिप्तेरिति पाठे मुण्डा मस्तका निक्षिप्तान्यपनीतानि यैः तानि तेरिति zaM0 16 / गृहीत्वा मौण्डमेव चेति पाठे शिरमान्वयः अन्यथा मुण्डं नाम मशिरस्क तद्दे हमित्यर्थः कार्यः 22 ॥ धूमाणामिति पाठे धूम्रनाम्नाम् । a084 तबादानिति बहुवचनपाठो वा। 8 शरीधैः परिवारिताः, पा. 10 विमानस्था, साक्षेति पा. 14 दूत्ये नेति शन्तनुः 27 पूर्णदिगम्बरा दिगन्तरति च पाठद्वयम् 36 मेदिन्यामिति पाठान्तरम् 40 विस्तरं वदनम् pA0 52 वेगिता । pA0 53 हते मागणस्तस्मिन्ननर्दाऽसृमदोद्धतः । pA0 63 ॥ तथा चास्त्रैः सुदारुणे: a.100 उत्पात्य उत्पाट्य उत्क्षिप्य ति पाठवयम् 20 शान्तदिगजनितस्वनाः । शान्ताः दिक्षुजनिताः स्वना उत्पातजनक स्फटनादिशब्दा येषां ते । ना. 28 ॥ अनाध्याये गुप्तवतीमते त्रयोदशश्लोकोत्तरम् 'अखांच पातयामामरथं मारथिना सहेऽत्यई मधिकं जज्ज्वलुश्चे त्याद्यन्तिमोऽथ परित्यक्त इति बोध्यम् । इष्टलाभाद् इति पाठा0 a0 111 ॥ सर्वमङ्गलमाङ्गल्ये इति पाठान्तरम् । a0 118 ॥ महारान महामाये. पा. 11 / 21 / ददासि कामान् सकलानभीष्टान् 11 / 28 / एवमेतत्त्वया pA0 11 / 36 ॥ प्रतीच्छिष्यामि pA0 प्रतीच्छतिहणार्थः । a0 12110 / धनधान्यसुतान्वित इति paa0| a0 12 / 12 / तथोत्पत्तीः पृथक् शुभाः । पा. 12 / 13 / कल्याणं चोपपद्यते । 14 ॥ जगहिध्वंमके pA0 13 / 32 निराहारी यतात्मानौ paa0।8। मत्तस्तत्प्रार्थ्य तामिति pA0 13 / 11 / avaiva ceti pA0 13 / 15 / )* For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं कात्यायनीतन्त्र प्रतिमन्वं विशिष्यविभागो विस्तरेण vrnnitH। यामले वोषत्प्रकारभेदेन चतुश्लोक्या सहिप्यदर्शितः । यथा नवार्णनहुनेदादी षोडशाहुतिभिस्तथा चण्डेयका वैश्य एवैको ब्रह्म को भगवानपि । स.TI. मार्कण्डेयास्तथा पञ्च राजानो वेदसंमिताः । षड्विंशतिस्तु ऋषयो देव्य एकादशस्मृताः ॥ देवो हावथ दूतो हावयायास्त त्रयोदश । श्लोकाः पञ्चशतानि स्युः सप्तपञ्चाशदुत्तराः ॥ श्लोकार्दानि चतुश्चत्वारिंशत्संख्यानि निदिथेत् । सर्वान्ते तु नवाणेन Sor3अशाहुतयः पुनरिति ॥ अत्र चण्डेयका देव्य एकादशति विभज्यनिर्देशेऽपि देवी खेने क्याद् हादश देव्यु क्तय इत्येव द्रष्टव्यं । केचित्त विभज्योतबलात सर्वारम्भे 'डों नमश्चण्डिकाय' इत्यस्य मन्त्रान्तरत्वमिच्छन्ति, तत्पक्षे मकारादिर्नुकारान्त इति वचनं विरुडाते, कतमो देव्युवाच मन्त्री निरसनीय इत्यनिर्धारणञ्च स्यात्। अयमपि पक्षो निकृष्य शतश्लोक्यां संग्रहीत: saaiirssttbhishlokH| यामले तु विपान्मन्त्र: पुनरुक्तश्च नेष्यते । वामन्त्रेषु त्रयं न्यूनमढेषु क्रतबोधिकाः ॥ विंशतिश्लोकसंख्यायामध्याया अपि मन्त्रकाः आद्यंतयोर्नवार्णस्योक्तयः Sor3अश Sor3अश ॥ एकोऽधिकः श्लोकपिण्डे शेषः सर्वोऽपि पूर्ववत् । तथाहि प्रथमो वैश्यश्चरमर्षिश्च नादिमे ॥ प्रीती स्वस्तव युद्धेनेत्यईश्लोकात्मको मनुः आवां जहीत्यईतः प्राक्, पञ्चमे नास्ति देववाक् ॥ दशमे जज्वलुश्चेति मनुरोऽधिकोऽन्तिमः एवं प्रभावा मा देवो तामुपैहोति पद्ययोः ह ह a. पृथमन्त्राविति भेदस्त्रयोदशे ॥ तेन ब्रह्मा भगवान् वैश्यश्चैकैकशश्चतू राजा vihi to devA: mArkaNDeyAmbike For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shraarkmiti|| षड्विंशतिश्च ऋषयस्त्रयोदशाध्यायवाक्यानि श्लोकास्त सप्तपञ्चाशदधिकशतपञ्चकप्रमिताः । अर्वानि चतुश्चत्वारिंशत्तत् साईषष्टिषट्शतकं Sor3अशनवार्णमन्त्रैः पुटितं cedyaamlotsptshtii| 80 // कात्यायनीतन्वे विभागस्य सामस्त्ये नोक्त रितरतन्त्रयोरपूर्णतयोक्तेर्दसौर्ययोरिव साजात्यात् प्रततिविकृति भावः, प्रक्कतौ च पञ्चविधा मन्त्रसंख्या विविधा पिण्हसंख्या चेति पूर्व प्रदर्शितम्, इदानी विकारांशमात्र प्रदर्शयति पञ्चमाध्यायस्थैर्यादेवीत्यादिभिर्दाविंशतिश्लोकः षट्षष्ठिमन्त्रा निष्पादितास्ते यामलपक्षे न सन्ति विभजनाभावाद् द्वाविंशतिः श्लोकमन्त्रा एव ; इति दत्वा तयोर्देवौति श्लोकवयं सक्कदेव पठनीयं न हिः, उवाच मन्वेषु प्रथमाध्याये वैश्यर्षियं पञ्चमे स्तोत्रारम्भे देवा अचुरित्येकमिति मन्त्रलयं नास्तौति संहृत्य प्रकृतिस एकसप्ततिमन्चान्यूना: तत्सम्पत्त्यर्थं यादेवीति हाविंशत्यां विंशतिः श्लोकाः प्राक्तश्लोकमन्त्रेषु वर्दिताः भवशिष्टदयस्य प्रत्यास्रायरूपमेवं प्रभावा तामुपैहौति प्राक्तश्लोकमन्त्रदयं गृहीत्वा चत्वारोऽईमन्त्राः कृताः, प्रीती खस्तवयुद्धेन श्लाघ्यस्त्वं मृत्युरावयोरित्यई प्रथमाध्याये, मज्वलुश्चाग्नयः शान्ताः शान्तादिग् जनितस्वना इत्यई दशमाध्यायान्ते च प्रकतावविद्यमानमेव निक्षिप्तमिति षड्भिर.: प्राकृताईमन्वसंख्यापि वर्द्धिता एवं षड्विंशतिः । अध्यायवाक्यानां त्रयोदशानां मन्त्रत्व प्रकतावविद्यमानं स्वीकतं, तानि तु 'इति मार्कण्डेयपुराणे मावर्णिक मन्वन्तरे देवीमाहात्मा मधुकैटभबध' इत्यादिरूपाण्येव सम्प्रदायात् न तु प्रथमोऽध्याय इत्यादि For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रूपाणि, पुराणे तस्य चतुःसप्ततितमाऽध्यायलेन प्रथमादिपदप्रक्षेप मानाभावात्, देवीमाहात्मपान्तगतलेन प्राथम्यादिसमर्थनेऽपि स्वकल्पितपदप्रक्षेपे मन्त्रवहान्यापत्तेः जहप्रापकन्यायाभावात्, एवमूनचत्वारिंशदवस.TI शिष्टद्वात्रिंशत्संख्यापूर्त्यर्थं नवार्णमन्त्र एव पुनः पुनरावृत्याशरणीकृतः, अप्राकृताईयप्रयुक्त कश्लोकः प्राक्त__ श्लोकपिण्डसंख्यायामभिवृद्धः अवशिष्टाई विशेषनिर्धारणादिकं प्रकृतिवदेवेत्यर्थः साष्टषष्ठिषट्शतकमित्येताव न्मात्रम् मकारादिनुकारान्तमन्वन्तर्गतमन्यत्तुवहिष्ठादानयमिति प्रकृतितो गौणोऽयं वैकतो विभाग इति ध्वननाय पार्थक्य न तावन्मात्र' समदायीतत्य प्रदर्शितम, किं च नमो देव्या इति श्लोक पञ्चके कस्यापि त्रयस्या/करणसम्भवात् नारायणौस्तुतौ सर्वतः पाणिपादान्त इति श्लोकस्य तेस्तैः पठ्यमानस्य निवेशसम्भवाव्यायविरोधाभावेनानध्यवसाये दोषः निश्चायकस्पष्टतन्त्रवचनादर्शनात् saMpradAyapArampaya'syocchibakalpatvAcca अतः प्राक्कत एव मन्चविभाग निष्कम्पप्रवृत्तियुक्त ति । इति गुप्तवत्यां यामलतन्त्रोक्तमन्त्रविभागनिष्कर्षः ॥ 4 ॥ अथ तन्त्रस्था च चतुःश्लोकी, ब्रह्मैको भगवानको मार्कण्डेयास्तु मार्गणाः । दूतवैश्यो पुनझै हौ राजोवाचेति शाखिनः ॥ देवाः पञ्चर्षयस्त्रिंशद्देव्युवाचेति भास्कराः । श्लोकाश्चतुरशीतिस्तु तथा pnycshtaanypi॥ अर्द्धानि सप्त च हे च अध्यायास्तु tryodsh। पादानि पूर्वपरयोस्तथा Sor3अश Sor3अश ॥ तानि खेताननादौनि satyaM'tAnIti Sor3अश । एते मिलित्वा मन्त्राः स्युः सप्तशत्यभिधानका इति । शाखिनो वेदाश्चत्वारः sapta ca heca For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवेबेत्यर्थः, अयमपि पक्ष: शतश्लोक्यां निक्ष्य पञ्चदशभिः श्लोकः संग्रह्योक्तः, अथतन्त्रान्तरे नेष्टी पुनरुक्तविपान्मन एकोनत्रिंशदनानि मन्त्रावथ वामनौ पञ्चाधिका: सप्तचत्वारिंशत् लोकमनुष्वपि ॥ पाद्यतयोर्वेक्वतिकरहस्यपतितं द्दिशः श्वेताननादिसत्यन्तनामषोर्3अशकं पठेत् ॥ सार्दादशश्लोका पिण्डेऽध्यायमन्त्रादिपूर्ववत् । प्रकृतितो हौ षट्षष्ठिरूनविंशच्चेति मिलित्वा सप्तनवतिर्मन्त्रान्यूना: तत्प्रयुक्ता द्वाविंशतिः साईचतुर्दश चेति श्लोका लब्धाः साईदशश्लोका अप्राकृतानिक्षिप्ता इति सप्तचत्वारिंशच्छोकमन्त्राः पञ्चशत्युतरसप्तत्रिंशदपप्राक्तश्लोकमन्त्रसंख्यायां वहिताः ते च Sor3अशनाम्नां हैगुण्येनाध्यायमन्त्रत्रयोदशकेनोवाचमन्त्रपञ्चकेन च वर्द्धितेन मिलिताः सप्तमवतिः संपद्यन्ते, नवाई प्रयुक्तमाईलोकचतुष्टयस्य च योगेन श्लोकपिण्डसंख्या पञ्चशतामि साष्टिआशौतिश्च भवन्तौति प्रकृतिपिण्डसंख्यातः साईदशकमपि वृहं भवतीत्यर्थः, एतदेवाध्यायभेदेन व्यवस्थापयितमाह, तथाहि प्रथमे सोऽचिन्तयदित्यईमन्त्रक: अन्येऽष्टसप्ततिः श्लोकमन्त्रा एव नवाधिकाः, प्रोतोव इति योगेन लोक आवां झोत्व्पि। हितोये सप्तमलोकात् परतो वारास्स्म्ता॥ चतुर्थे प्रथमश्लोकात्परतो देववागपि । वियतां त्रिदशा इत्यस्योत्तरार्द्ध द्दाम्य्ह्म्॥ ततः कर्त्तव्यमित्यईडयेऽई यथा स्थितम् । पञ्चमे धृतिपुष्टिभ्यां हौ श्लोकावधिको म्नू॥ भक्ष्यमाणास्त्वया चोग्रा इत्यईमनुरष्टमे । तत्पश्चादृषिवाक् प्रोक्ता श्लोकाः सर्वे ततः परं ॥ अध्याय दशमे लोकत्रयोत्तरमृर्वचः । तत्रापि नेत्यईमेव जज्वलुथाईमत्र For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir n|| एकादशे तु प्रथमश्लोकान्ते देववाग्भवेत् । हाविंशत्सर्वतः पाणिपादेति श्लोककोऽधिकः ॥ शाकम्भरीति विख्यातिमित्यत्मैइव म्न्त्र्काः। द्वादशे हावई मन्त्री व्यवधानेन स्ण्स्थिती। सर्वं ममैतदित्येको निशुम्भेच महाम.TI. परः । एतत्ते कथितं भूपत्यई मन्त्र स्त्रयोदशे ॥ इत्य त्रयोदशाध्याय्यामईमन्त्रा नवैव हि । श्लोकवर्3a यथा सम्प्रदायमन्विष्यनिक्षिपेत् ॥ 11 ॥ चतुर्थाध्याये ब्रियतामित्वईस्योत्तरं ददाम्यहमिति प्रीत्यास्तवैरभिः सुपूजिता कर्त्तव्यमपरं यच्च दुष्करं तबिवेद्यताम् इत्येक: श्लोकः । पञ्चमै लक्ष्मोरूपेणेत्यस्योत्तरं धृतिरूपेणति तुष्टिरूपेणेत्यस्योत्तरं पुष्टिरूपेणेति च हौ श्लोकौ । एकादशे ऽसर्वतः पाणिपादान्ते सर्वतोऽचिशिरो मुखे। सर्वतः श्रवणघ्राणे नारायणि नमोऽस्तु ते ॥ इत्येक इति चत्वारः श्लोका बहुसंवादानिक्षेप्या, एवं प्रीती स्व इत्याई जज्ज्वलुश्चेत्यई चेति हयमपि यद्यपि बहुसंवाद्येव तथापि तयोराद्यमेव निक्षेप्यन हितीयं नववा नीति विधिविरोधापत्त: तथाहि प्रकृतावष्टमदशमैकादशत्रयोदशाध्यायगतश्लोकसंख्यानामेव साईत्वाचत्वार्यर्धान्यनयोद्यानि, तथा प्रथम सोऽचिन्तयदित्येकमावां जहीत्यन्यदिति हे, चतुर्थे वियतां वृदयेऽस्मदिति हे, हादशे सर्वे ममैतविशुम्भ चेति है, इत्येवं षडान्यन्तिरेण सम्पर्काभावादव्यवहितश्लोकमन्त्रावयवेन मैलने बहूनां मन्त्राणां वाक्यलक्षणभङ्गापत्त : कतिपयश्लोकगर्भेषवाच मन्त्रप्रक्षेपापत्त: प्रानयनोद्यान्ये वेति दशानामावश्यकत्वापत्तिः एतद् द्योतनायैव व्यवधानेन संस्थितावित्येकत्रोक्तमपि विशेषणं योग्यतया सर्वान्वियि. पतः For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prautau sva इत्यस्यावां नहोत्येतत् समीपे पाठेन तयोरवान्तरवाक्यरूपयोर्महावाक्यरूपैकमन्त्रत्वसम्भवात् तथा स्वीकारेण नवाई वत्वमुपपाद्यम्, इतराण्यानि तु प्रथमाध्याये हाविंशतिस्त्रयोदशे षडित्यष्टाविंशतिरवशिष्यन्ते तानि परस्पराऽव्यवधानेन चतुर्दशयुग्मरूपाण्येव संपद्यन्त इति शोकमन्वेष्व व तनिवेश इति स्थितिः, अतएवाशयेन जज्ज्वलुश्चाईमत्रनेत्युक्तम् एवं चावशिष्टा: षट्श्लोकास्तत्र तत्र दृश्यमाना बहुशोऽस्माभिः पूर्वं लिखिता अपि विसंवादभूयस्वादग्रेनिर्णयतया संप्रदायलाभोत्तरमेव विश्वसनीया इत्याशयेन श्लोकषटकं यथा सम्प्रदायमन्विष्येत्युक्तम् एतेनास्मिन् पक्षेऽप्यनध्यवसायानपायेन प्रकतिपक्ष एव निष्कम्पप्रकृतियुक्त ति ॥ किञ्च कतव्यमपरं यच्चे त्यस्यापि क्वचिद्देशे पाठाभावदर्शनाद वियतामित्यस्य ददाम्यहमित्यन्तिरयोजनेन लोकत्वात्तावताप्य नवकोपपत्तेरनध्यवसाय eveti dhvnitm। अतएवोवाचमन्वेषु वरप्रार्थनारम्भस्थदेवोक्तिद्वयमेव स्वौकत्यतीयदेवं, प्रथमाध्याये चरममृषिं प्रथमवैश्यञ्च परित्यज्य, द्वितीयाष्टमदशमाध्यायेष्वधिकत्वेन तन्वान्तरोतमृषिवाक्यमन्त्रत्रयं स्वीकत न्याय्यमपि प्रत्यक्षबचनविरोधात्तन्वयसायेण कल्पितपक्षान्तरस्य समञ्जसस्थाप्यविश्वसनीयत्वाच्च त्यक्तव्यमवेत्यपि ध्वनितं, वचनेन न्यायानामाभासौकरणादिति । यद्यल्पसंवादेनैव Sar3अपि श्लोका निर्धायास्तदा paJcama'dhyAye बुद्धिरूपेणेति मन्त्रात्परतो हौमन्त्री स्फूर्ति मेधा पदघटितौ योज्यौ, एवं सप्तमे उत्थाय च महासिंहमिति श्लोकोत्तरमकः श्लोकः 'chidra zirasi For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. दैत्येन्द्रश्चक्रेनादं सभैरवं तेन नादेन महता नामित भुवनवयमिति' अष्टमेऽध्याये योडुमभ्याययौ हो रक्तवीजो महासुर इत्यस्योत्तरं 'भागिनेयो महावीर्यस्तयोः शुम्भनिशुम्भयोः । क्रोधवत्याः मुतज्येष्ठो महाबलपराक्रम' इत्येकनोकः ॥ एकादशेऽध्याये नारायणौस्तुतौ हौ श्लोकौ दंष्ट्रा करालवदन इति श्लोकोत्तरं, 'कालरात्रिस्वरूपेण त्रैलोक्य्म्थ्नोद्य्मे। महाकाले महामाये ना. ॥ महालक्ष्मीशिवे ! शान्ते ! सर्वसिद्दे प्राजिते। महारात्रि ! महाविद्ये नारायणि नमोऽस्तु ते ॥ इति । एतान् षट्श्लोकान् क्वचिद्देशे कैश्विदादृतत्वाहा संख्यापूरणाय ग्रहीयादित्याह, हाभ्याम् ॥ अथवा पञ्चमे साति मेधे बुद्ध: परी मन सप्तमेऽप्यथ मुण्डात् प्राक् लिब्रे शिरसिदा इति॥ रक्तविन्दुर्यदेति प्राग्भागिनयो म्हास्स्त्त्मे। कालरात्रिमहालक्ष्मयो विंशादेकादशे प्रे। अथ स्मुदित्स्ण्ख्यामाः। विधिभगवन्तौ दूतविशौ देवमृकण्ड जौ शशिशिरा: नृपदेव्यषयोऽधार्कत्रिंशसंख्यास्त्रयोदशाध्यायाः ॥ 16 ॥ श्लोका स्युः पञ्चशतानि चतुरशीतिनवा नि नामां Sor3अशभिः संपुटिता तन्वान्तरोतसप्तशती ॥ 17 ॥ अथ संग्रह एवावशिष्टाः षट्श्लोकाः । आसु तु तिमृत प्रथमा प्राच्योदीच्यप्रतीच्यसूरिमता दक्षिणदेश्यैरन्ये आदृतदेश्ये विलुप्तदेश्ये च 18 एवं वाक्यं मन्त्रोऽध्याहत्यानुषक्तिभिः सुयोज्यापि न पुनर्मन्त्रान्तरगतपदसाकासो विना वचनम् 18 इति मत्वष परिश्रम इह रचितो मन्वलक्षणानुसृतः तदिमं विज्ञाय ज्ञा अन्जाकलितं विभागसुमन्तु ॥ इति मन्वपरिच्छेदोभास्करसंख्यावदात्मनव kata: devyati For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paricche do भास्करसंख्यावदात्मनैव यतः 101 चण्डोस्तवविभागांशे बालोऽप्यु त्कम्पितो य्दि। स्यादनेन निवन्धेन शतश्लोकेन प्न्न्द्दित्ः॥ इति श्रीधौरगम्भीररायसोमसुतः सुत्ः। भारत्यधाच्छतश्लोकी काशीस्थो वह चोऽग्निचित् 103 श्रादृतदेश्य इत्यनयोरीषदपरिसमाप्तौ प्रत्ययः 'विलुप्तदेश्ये' किञ्चिदनविशेषलोप इत्यल्यादरस्तयोरित्यर्थः 'अन्नाकलितम्' उक्त्म्न्त्र्स्व्रूपान्भिज्ञ्य्कृत्कारिकोक्त्म्॥ देव्युक्तिपदेन देवीकम्मकोतिरूपवण्डौस्तवो देबौकतकोक्तिप्रतिपादको देव्युवाचेति मन्त्रश्च श्लिष्टी, उभयोरपि मन्त्रत्वादेकनपरिच्छेदपदेन विभजनपरा शतश्लोको, अन्यत्रेयत्तारूपसंख्यया परिच्छदः भास्करेत्यादेरेकन तन्नामकविहदात्मा, अन्यत्र द्वादशसंख्याकाभेदः एव कारस्य कवाजलतविभागस्यासारत्वमन्यत्र देव्युवाचेति भास्करा इति तन्वान्तरोतावचनार्थे सर्वेषामेककण्ठेगन विसंवादराहित्यं च ध्वन्यं, वहुच इति विशेषणन काखबुद्धि सिद्धसिद्धवदापातग्राहिबुद्धिमथितेयव भवतीति ध्वनितम् । इति गुप्तवत्यां तन्त्रोक्तमन्व विभाग्निस्स्क्र्स्स्ः। For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa-TI. ... patha rahasyam, samedhasampati रानः प्रश्नः भगवविति उपास्यदेववाया मुख्यरूपमुपासनेति कर्तव्यतां च वदेत्यर्थः ॥ 1 ॥ 2 ॥ भक्तोऽसीति देव्या गुरोश्चेत्यर्थः, ग्रन्यारम्भे वर्णितं धर्मरूपं ब्रह्मैव चण्डिकापदवाच्यमुपास्यस्वरूपं, तस्याश्च व्यष्टिरूपाणि बौणि महाकाली महालक्ष्मीमहासरखतीति, तेन समष्टिरूपैव चण्डिका तुरीया धर्मिरूपा, मिर्गणानित्तु पञ्चमोति स्थितिः, आसु व्यष्टित्रयकथनेनैव तदभित्रायाः समष्टेस्तुरीयायाः श्रीजगदम्बायै न्म्ः। अस्य श्रीरहस्यवयस्य ब्रह्माच्युतरुद्रा ऋषयः नवदुर्गादेवता अनुष्टुप् छन्दः महालक्ष्मीऊजं श्रौं शक्तिः अभीप्सितफल सिध्यर्थे रहस्यत्रयजप विनियोगः । राजोवाच । भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः । एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तमर्हसि ॥ 1 ॥ आराध्यं यन्मया देव्याः खरूपं येन च द्विज ! / विधिना ब्रूहि सकलं यथावत् प्रणतस्य मे ॥ 2 ॥ ऋषिरुवाच । इदं रहस्यं परममनाख्येयं प्रचक्षते । भक्तोऽमौति न मे किञ्चित्तवावाच्य नराधिप ॥ 3 ॥ कथितप्रायत्वाबामानिदिश्यैव व्यष्टिष्वन्धतमामेव तुरीयासमानयोगक्षेमतयोत्तमत्वेन विगुणति निराकारत्यवतारवयान्तर्गतेति च निर्दिशन् शुद्धसत्वस्वरूपां सगुणतामपहत्यत्रयान्यतमात एवेतर हे नि:स्ते इस्थादिरीत्या सष्टि कथयितुमारभते ॥ 3 ॥ . For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वस्यायेत्यादिना 'विगुणा' साविकराजसतामसमूर्तिवयसमष्टिरेव सर्वप्रपञ्चादिकारवां, केचित्त महाबमोरिति न व्यष्टित्रयान्यतमा अपि तु तुरीयायाश्चण्डिकाया एव नामान्तरं 'सदाशिवाङ्गमारर्3हा शक्तिरित्याह्वया शिवा महालक्ष्मीरिति ख्याता सर्वदेवगुणान्विते ति शिवपुराणादित्याहुः एतत् न यज्ञेष्वन्तर्गतमहालक्ष्मपा: पार्थक्येनेह रजो भूयिष्ठतया नाम दशकेन चेतरयोरिव कथनाभावात्तदर्थमध्याहारादिकेशः सर्वस्याद्या महालक्ष्मीस्त्रिगुणा prmeshvrii। लक्ष्यालक्ष्यखरूपा सा व्याप्यकृत्स्नं व्यवस्थिता ॥ 4 ॥ स्तुल्य एव, 'सच्या' सगुणा 'अलच्या' निर्गणा यस्या ग्रहणं नोपलच्यते तस्मादच्यतेऽलक्ष्येति देव्यथर्वशीर्षश्रुतः खाविषयकन्नानस्वरूपति तदर्थः वृत्तिज्ञाननिरासाय स्वाविषयकेति तेषां घटमहं जानामीत्येवाकारात्, ब्रह्मणश्चरमत्तिव्याप्यत्वेऽपि फलव्याप्यत्वानङ्गीकारादिति भावः ॥ 4 ॥ For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लच्या निर्दिशति मातुलिङ्गमितिवीजपूराख्यं फलमित्यर्थः 'खेट' चम्म 'बिभ्रती' करैरिति शेषः नागादित्रयं मूई नि बिभ्रती, 'लिङ्ग' अत्र पुंचिह्न रुद्रस्य योनिः' स्त्रीचिह्न विष्णोः, स्त्रीपुंसात्मकत्व च विष्णुर्योनि कल्पयम.TI. विति श्रुतेः, परिशेषाबागोब्रह्मणचिह्न स्यात् तेनास्याः ब्रह्मविष्णुरुद्रात्मकत्वं स्त्रीपंसात्मकत्वं च प्रदर्शितं भवति मातुलुङ्गं गदां खेटं पानपावञ्च बिभ्र्ती। नागं लिङ्गच्च योनिच्च बिभ्रती नृपमूई नि ॥ 5 ॥ तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा शून्यं तदखिलं म्खेन पूरयामास तेजसा ॥ 6 ॥ शून्य' तदखिलं लोकं विलोक्य परमेश्वरी । वभार रूपमपरं तमसा केवलेन हि ॥ 7 ॥ सा भिन्नाञ्जनसङ्काशा द्ण्स्स्त्त्रान्य्चित्व्रान्ना। विशाललोचना नारी बभूव तनुमध्यमा ॥ 8 ॥ ॥5॥प्ल्यामाः शून्यमिति, प्रलयकाले स्थूलरूपाभावेन संस्कारामनावस्थितं जगत्वेन तेजसा चिन्मावरूपेण या व्याप्तवतीत्यर्थः ॥ 6 ॥ महालक्ष्मीरव महाकाल्यात्मकत्वेनापि परिणतेत्याह शून्यमिति ॥ 7 ॥ 8 ॥ For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'शिरः' दण्डारोपितग्रीवाभार्ग खटाङ्गनामक 'कबन्धाः' शिरोहीनदेहाः उरसेति शेषः उरसि कबन्धमाला शिरसि शिरोमालां च दधतीत्यर्थः, तां प्रोवाचेति तु प्रथमाहितीययोश्त्यासेन तामसीवाक्यमेतदिति केचित् स तु तथा प्रयासः, तदुत्तराई स्य नाम कर्म च मे मातर्देहि तुभ्यं नमो नम इत्यस्य बहुषु पुस्तकेषु khddgpaavshirHkhettairlngkRtcturbhujaa| कबन्धहारं शिरसा बिभ्रागा शिरसां स्रजम् ॥ 6 ॥ तां प्रोवाच महालक्ष्मीस्तामसी प्रमदोत्तमाम् । ददामि तव नामानि यानि कर्माणि तानि ते ॥ 10 ॥ महामाया महाकाली महामारी क्षुधा टषा । निद्रा तृष्णा चैकवीरा कालरावि1रत्यया ॥ 11 ॥ दर्शनेन प्रत्युताऽसमञ्जसता च । एतेन विभक्तिव्यत्यासेनैव केषाञ्चित्पाठोऽपि नादेयः सात्विकोप्रश्नमन्तरेगीव तस्यैव नाम प्रधानस्योत्तरत्रकथमाञ्च ॥ 8 ॥ ॥ 10 ॥ // 11 // For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महामायादिनामदशकस्यान्वर्थकत्वमाह इमानीति । उक्तञ्च कालिकापुराण गर्भान्तनिसम्पन्न प्रेरितं मूति मारुतेः उत्पन्न ज्ञानरहितं कुरुते या निरन्तरम । पूर्वासिपूर्वसंस्कारसंघातेन नियोज्य च ॥ महरादौ ततो मोरम.टो. ममत्वज्ञानसंशयम् । क्रोधोपरोधलोभेषु क्षिप्या क्षिवा पुनः पुनः । पश्चात्कामेन संयोज्य चिन्तायुक्तमहर्निशम् । 102 इमानि तव नामानि प्रतिपाद्यानि क्र्म्भिः। एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते सुखम् ॥ 12 ॥ तामित्युक्ता महालक्ष्मी: खरूपमपरं नृप ! / सत्वाख्येनातिशुद्धेन गुणनेन्दुप्रभं दधौ ॥ 13 ॥ अक्षमालाङ्कुशधरा वीन्नापुस्त्क्धारिन्नी। सा बभूव वरा नारी नामान्यस्यै च सा ददौ ॥ 14 ॥ प्रमोदयुक्तं व्यसनासक्तं जन्तं करोति या॥ महामायेति संप्रोक्ता तेन सा जगदौखरीति । एवं देवीपुराण नामनिर्वचनाध्याये अन्यत्र चेतरनामनिर्वचनानि द्र्स्स्त्त्व्यानि। ईदृशार्थज्ञानपुरःसरं नाम कीर्तनं फलाय विद्यते एभिरिति ॥ 12 ॥ महासरस्वतीत्वेनापि सैव परिणतत्याह तामिति इमानि तवेति शोक etabAmadazaka'pi योज्यः ॥ 13 ॥ 14 ॥ For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 15 // mithune पुत्रः पुत्री चेति भावभगिनीयुगले ॥ 16 ॥ 17 ॥ 18 // 18 // अत्र स्वयमिति पदं स्वकीय महाविद्या महावाणी भारती वाक् स्र्स्व्ती। आया ब्राह्मी महाधेनुर्वेदगर्भामुरेश्वरी ॥ 15 ॥ अथोवाच महालक्ष्मीर्महाकाली सरस्वतीम् । युवां जनयतां देव्यौ मिथुने खानुरूपतः ॥ 16 ॥ इत्युक्ता ते महालक्ष्मीः ससर्ज मिथुनं खयम् । हिरण्यगर्भी रुचिरौ स्त्रीपुंसी कमलासनौ ॥ 17 ॥ ब्रह्मन् विधे विरञ्चेति धातरित्याहतं नरम् । श्रीः पद्म कमले लक्ष्मोत्याह मातास्त्रियञ्च ताम् ॥ 18 ॥ महाकाली भारतौ च मिथुने सृजतिम्म ह । एतयोरपि रूपाणि नामानि च वदामि ते ॥ 16 ॥ नीलकण्ठं रक्तबाहुं श्वेताङ्गं चन्द्रशेखरम् । जनयामास पुरुषं महाकाली सितां स्त्रियम् ॥ 20 ॥ मेव श्रीनामकं व्यष्ट्यन्तर्गतं रूपान्तरं त्वेत्यर्थकमिति केचिद व्याचक्षते, महालक्ष्मीरिति व्यथ्या एव नामेति च वदतामस्माकं तु नायं लेशः ॥ 17 ॥ 18 ॥ 18 // 20 // For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वयीविद्याशास्त्रीयावेत्वेकैकं भिवमेव वा नामहययुगम् ॥ 21 ॥ 22 ॥ 23 // एवं मिथुनत्रयं दृष्ट्वा तेषां विवाहाय कन्यादाढदम्पत्यपेक्षणात् स्वासां पुरुषान्तराभावात् स्वयमेव हिदिरूपतां कृतवत्य इत्याह एवमिति पुरुषत्वं म.TI. महालक्ष्मौर्बह्मत्वं महाकालीरुद्रत्व महासरस्वतीविष्णुत्व प्रपेदे इत्यर्थः, पासां हि युवतित्वे सत्येव पुरु स रुद्रः शङ्करः स्थाणुः कपर्दी च विलोचनः । वयो विद्या कामधेनुः सा स्त्री भाषाक्षरा स्वरा ॥ 21 ॥ सरखती स्त्रियं गौरी कृष्णं च पुरुषं नृप्। जनयामास नामानि तयोरपि वदामि ते ॥ 22 ॥ विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः । उमा गौरी सती चण्डी मुन्दरौ सुभगा शिवा ॥ 23 ॥ एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे । चक्षुष्मन्तोऽनुपश्यन्ति नेतरोऽतविदो जनाः ॥ 24 ॥ षत्व' न तु व्यक्तिभेदेनोभयं वाप्यईनारीश्वरवदवच्छेदेनाव्याप्यवृत्ति किन्तु शरावस्थालातपन्यायेनोभयमपि व्याप्यवृत्तीति भावः तदिदं रूपं चर्मचक्षुषामदृश्यमित्याह चक्षुमन्त इति ज्ञानस्यैव चतुर्गणपौष्कल्यन मुख्यचतुष्ट नवार्यस्येति भावः प्रतहिद इति छेदः ॥ 24 ॥ For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 25 // अवशिष्टां मष्टिमा स्वरयेति वयौविद्यया साम्येत्यर्थः 'तत्' ब्रह्माण्डप्रधानादिमूलप्रकतिमहदहशारादिक्रमेण सांख्यतन्नोलतत्वसमूहम् ॥ 26 ॥ 2 ॥ महालक्ष्मीरिति निराकारसाकारद्वयमस्या एव नान्ययोः, तेन व्यष्टित्रयान्तर्गतमहालक्ष्मयास्तमः सत्वोपसर्जनकरजोगुणप्राधान्यात् तुरीयाया गुणत्रयसाम्यरूपत्वेन वा रज ब्रह्मणे प्रददौ पत्नी महालक्ष्मौर्नुप ! व्योम्। मद्राय गौरौं वरदां वासुदेवाय च श्रियम् ॥ 25 ॥ स्वरया सह सम्भूय विरिन्य्चोऽन्न्द्द्म्जीज्ञ्त्। विभेद भगवान् रुद्रस्तगौया सह वीर्यवान् ॥ 26 ॥ अण्डमध्ये प्रधानादिकार्यजातमभून्नृप ! / महाभूतात्मकं सर्वं जगत् स्थावरजङ्गमम् ॥ 27 ॥ पुपोष पालयामास तल्लक्षमा सह केशवः । महालक्ष्मीरव मता राजन् सर्वेश्वरेश्वरी ॥ 28 ॥ स्तमोऽसङ्कलितशवसत्वरूपत्वेन पुराणान्तरसिद्धत्वेऽपि प्रकृत: रजः प्राधान्येन तदविरोधिगुणवयवत्तया सगुणनिर्गुणरूपद्दयवत्तया च महालक्ष्मीरुपास्येति निगर्व: प्रतएव व्यष्टिप्राये महालक्ष्मीनामदशकस्य कीर्तनाभावप्रयुक्तामाशां परिहर्तुमाह सैवेति तस्या एवान्याभ्यो नामदाढत्वे नानवस्थापत्यादावादावन्तराभाव एव बारार्थ : ॥ 28 ॥ For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAmAntararanyayowdhyo मभिरेव, अस्या एव तुरीयाले न स्वतन्त्रनामानपक्षणादिति भावः तस्मात् पार्थक्येन सुरौयामपहत्य व्यष्टित्रयमध्यगा महालक्ष्मौरेव सर्वोत्तमत्येतदुपासकाभिमान इति ग्रन्थस्य स्वारसिकाशयः मी. अतएव सप्तसत्यां चत्वारि स्तोत्राणि, तेषु देवीसूक्त महाकाल्यादित्रितयाभेदेन तुर्यायाः स्तवनं, इतराणि बौणि क्रमेण गुणिमूर्त्तित्रयपराणोति विवेकः । परे तु तुर्येवोपास्या व्यष्टयस्तिस्रोऽप्यवमा एवेति varNayanto1.4 मं ग्रन्थलेशेन लापयन्ती महाकालीमहालक्ष्मीमहासरस्वत्यश्चरित्रत्रयस्य क्रमाद् देवतास्तु- तु नवार्णस्य निराकारा च साकारा सैव नानाविधान्भृत्। नामान्तरनिरूप्यैषा नाम्ना नान्येन केनचित् ॥ 16 ॥ इति प्राधानिकर हस्यम् । देवतेति व्यवस्थापयन्ति, एतन्मते सप्तशत्या व्यष्टय एवोपास्या न तु तुर्येति पर्यवस्यति चेत्तत्र पाचरात्रलक्ष्मौतन्चे परदेवताया इन्द्रस्य च संवादे महालक्ष्मोमेवादौ पश्चान्महाकाल्यादिभ्रामर्यन्ता इति क्रमेण दशावतारा, नवोक्तानेव कथयित्वा सर्वान्ते यहणितम् 'एतासां परमा प्रोक्ता कूटस्था सा म्हीय्सी। महा. लक्ष्मौर्महाभागा प्रक्ततिः परमेश्वरी ॥ अमुष्यास्तुतयेदृष्टं ब्रह्माद्यैः सकलैः सुरैः । नमो देव्यादिकं सूक्त सर्वकामफलप्रदम् ॥ इमां देवीं स्तुवनित्यं स्तोत्रेणानन मामिह । क्लेशानतीत्यसकलानखयं mahada te । For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमुष्था: सावतारायाः महालक्ष्मया ममानघ । जन्मानि चरितैः साई स्तोत्रवैभववादिभिः कथितानि पुरा शक ! वसिष्ठेन म्हात्म्ना। स्वारोचिषन्तरेराने सुरथाय महात्मने समाधये च वैश्याय प्रणतायावसीदत, इत्यादिकं, तहिरोधात् महालक्ष्ममाव्यध्यन्तर्गताया एव कूटस्थता खाभेदो देवीसूक्तस्य स्खैकपरता व्यष्टिहारा चरित्रत्रयस्य खपरतत्यर्थानां तुर्यायव स्पष्टीकरणात, तस्मात्सप्तशती सर्वापि महालक्ष्मया अभेदवेषण तुर्यापरव, अतएवैकेन वा मध्यमेनेति मध्यमचरित्रमात्रस्य चरितत्रयसमध्या विकल्पः सङ्गच्छन्त इति दिक् ॥ 18 ॥ इति गुप्तवत्यां praadhaanikrhsyvyaakhyaa| For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीः । त्रिगुणेति तमःसत्वोभयोपसजनकरजोगुणप्रधानत्यर्थः शति पुण्योगाभावाब्द्दउस्सानुगाग्मी॥1॥ महाकाल्या: खरूपान्तरमाह योगनिद्रेति ॥ 2 ॥ प्रतिवक्त्र' नेत्रत्रयमभिप्रेत्याह विंशदिति ॥ 3 ॥ 4 ॥ स.TI. 105 ऋस्सिरुवाच्। विगुणातामसी देवी माविकी या विधोदिता। सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्य्यते ॥ 1 ॥ योगनिद्रा हरकता महाकाली त्मोगुन्ना। मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः ॥ 2 ॥ दशवत्रा दशभुजा dshpaadaajnprbhaa| विशालया राजमाना विंशलोचनमालया ॥ 3 ॥ स्फुरद्दशनदंष्ट्राभा भीमरूपापि भूमिप । रूपसौभाग्यकान्तीनां सा प्रतिष्ठा महाश्रियाम् ॥ 4 ॥ खड्गबाणगदाशूलशङ्खचक्रभुशुण्डिभृत् । परिघकार्मुकं शौर्षे निश्चोतद्रुधिरं दधौ ॥ 5 ॥ एषा सा वैष्णवीमाया महाकाली दुर्त्य्या। भाराधिता वशीकुर्यात् पूजाकतुश्चराचरम् ॥ 6 ॥ दक्षिणाधः करमारभ्यवामाधः करपर्यन्तं क्रमेणायुधान्धाह खति शीर्ष खदाङ्गम् ॥ 5 ॥ 6 ॥ For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महालक्ष्मयारूपान्तरमार सर्वदेवेति ॥ 7 ॥ 8 ॥ 8 // सहस्रमुजेति वस्तुतोऽनन्तभुजा सर्वदेवशरीरेभ्यो याविर्भूतामितप्रभा । विगुणा सा महालक्ष्मीस्माक्षान्महिषमर्दिनी ॥ 7 ॥ श्वेतानमा नीलभुजा sushvetstnmnnddlaa| रक्तमध्या रक्तपादा नौलजजोरुरुन्मदा ॥ 8 ॥ सुचिवजघना चिव्माल्याम्ब्र्विभूस्स्न्ना। चित्रानुलेपना कान्तिरूपसौभाग्यशालिनी ॥ 6 ॥ अष्टादशभुजा पूज्या सा सहस्रभुजा स्ती। आयुधान्यव वक्ष्यन्ते दक्षिणाधःकरक्रमात् ॥ 10 ॥ अक्षमाला च कमलं बाणोऽसि: कुलिशं ग्दा। चक्र विशूलं परशुः शङ्को घण्टा च पाशकः ॥ 11 ॥ शक्तिर्दण्डश्चर्मचापम्यानपावं कमण्डलुः । अलङ्कृतभुजामेभिरायुधैः कमलासनाम् ॥ 12 ॥ सर्वदेवमयीमौशां महालक्ष्मीमिमां नृप! पूजयेत्सर्वदेवानां ख्लोकानां प्रभुर्भवेत् ॥ 13 ॥ पौत्यर्थः ॥ 10 ॥ 11 ॥ 12 // 13 // For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महासरस्वत्यारूपान्तरमाह गौरौदेहादिति । 14 15 16 / प्रथमप्रश्नस्य समाधानमुपसंहरदेव द्वितीयप्रश्नोत्तरं प्रतिजानीते इत्युक्तानीति ॥ 17 ॥ महालक्ष्मयाः स.TI गौरौदेहात्समुद्भूता या stvaikgunnaashryaa| साक्षात् सरखती प्रोक्ता शुम्भासुरनिवहिग्यौ ॥ 14 ॥ दधौ चाष्टभुजा बाणमुसले शूलचक्रभृत् । शङ्ख घण्टा लाङ्गलञ्च कार्मुकं वमुधाधिप ॥ 15 ॥ एषा सम्य जिता भक्त्या सर्वज्ञत्वं प्रयच्छति । निशुम्भमथिनी देवी शुम्भासुरनिवर्हिणी ॥ 16 ॥ इत्युक्तानि वरूपाणि मूर्तीनां तव पार्थिव । उपासनं जगन्मातुः पृथगासां निशामय ॥ 17 ॥ महालक्ष्मीर्यदा पूज्या महाकाली स्र्ख्ती। दक्षिणोत्तरयोः पूज्ये पृष्ठतोमिथुनवयम् ॥ 18 ॥ पूजामाह महालक्ष्मीरिति दक्षिणोत्तरविभाग: पूजकानुसारेण 18 ॥ For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिथुनत्रयं देशतोष्यवस्थापयति विरिश्चिरिति ॥ 18 ॥ अस्या एवं स्वरूपान्तरण पूजाप्रकारमाह अष्टादशेति । बामदक्षिणविभागो देव्यनुसारेण । प्रस्खा इति vishissyo:| दगानना दशभुजाभ्यामकैकस्थारूपदयसत्वेऽपि प्रधानदेवताया द्वितीयरूपेण पूजायामन्धयोरपि द्वितीयरूपेणैवाङ्गत्वम् । प्रथमरूपण पूजायान्तु प्र्थ्म्रूपेन्नैवेनि। लमीमहतीत्वव हितीयाविभन्यभावः, इति शब्देन कर्मत्वस्वाभिविरिचिः खरयामध्ये रुद्रो गौर्या च दक्षिणे । वामे लक्ष्ममा षीकेशः पुरतो देवतात्रयम् ॥ 16 ॥ अष्टादशभुजामध्ये वामे चास्या दशानना । दक्षिणेऽष्टभुजा लक्ष्मीर्महतीति समर्चयेत् ॥ 20 ॥ अष्टादशभुजा चैषा यदा पूज्या नराधिप । दशानना चाष्टभुजा दक्षिणोत्तरयोस्तदा ॥ 21 ॥ कालमृत्यू च सम्य ज्यौ सर्वा rissttprshaantye| यदा चाष्टभुजा पूज्या शुम्भासुरनिवर्हिणी ॥ 22 ॥ धानात् ॥ 20 ॥ इतरयोः स्वातन्त्रोण पूजायामसाधारणेतिकर्तव्यताया प्रभावन वितयसाधारणीमेवतामाह । सान । अष्टादशेति । दक्षिणोत्तरयोरित्युत्तरान्वयि । देवतात्रयस्य द्वितीयस्वरूपण स्वतन्त्रपूजात्रयेऽपि दक्षिणे काल उत्तर मृत्युश्चेति देवते पूजनीये इत्यर्थः- ॥ 21 ॥ 22 ॥ For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टादशभुजायाः स्व्त्न्त्र्पूजायाम्न्य्द्प्य्माः। यदा चेति । नवश तयः कवचाता: शलपत्रवादयः पौठशक्तयो वा। रुद्र इति । दक्षिणोत्तरयोरित्यर्थः । अथ क्र्न्न्म्न्वानाः। नम इति । नमो देव्या इत्येकेन वा अथर्वशीर्षस्थ म्न्त्र्न्न्। रौद्राय इत्यादिस्तोत्रमन्त्रः सर्वैरपि वा ॥ 23 ॥ अवतारवयेति । ... महाकाली 'वं स्वाहा त्वं स्वधतिस्तोत्रमन्महालक्ष्मी 'देव्यायया tata'miti स्तोत्रर्मन्दमहासरस्वती 'देवि स.TI. नवास्याः शक्तयः पूज्यास्तथा रुद्र्विनाय्कौ। नमो देव्या इति स्तोत्रैर्महालक्ष्मी समचयेत ॥ 23 ॥ अवतारवयार्चायां स्तोत्रमन्त्रास्तदाश्रयाः । अष्टादशभजाचैषा पूज्या महिषमर्दिनी ॥ 24 ॥ महालक्ष्मीमहाकाली सैव प्रोक्ता स्र्स्व्ती। ईश्वरी पुण्यपापानां सर्वलोकमहेश्वरी ॥ 25 ॥ प्रपवार्त्ति हरे' इति स्तोत्रमन्वैरर्चयेदित्यर्थः । इदानीं चण्डीस्तवीपासकानामष्टादशभुजायामध्यमचरित्रदेवताया महालक्ष्मया एव पूजनं नित्य काम्यञ्च, इतरयोः पूजनं कृताकृतं, महालक्ष्मया एव समष्टित्वेन तत्पूजयवान्ययोः पूजितप्रायत्वादिति ध्वननाय विस्तरेण तदेव वर्णयति । अष्टादशेत्यादिना ॥ 24 ॥ 25 ॥ For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 25 // 27 // रुधिराक्त नेति । ब्राह्मणादिभेदेन बलिव्यवस्थापूर्वमेवीका न प्र(वि) स्मर्त्तव्या ॥ 28 ॥ 28 ॥ सिंहस्य वाहनात्मक रूप्माः। समयधर्ममिति । चतुर्दशविद्याविहितकात्मकमित्यर्थः ॥ 30 ॥ महिषान्तकरी येन पूजिता स जगत् प्रभुः । पूजयेज्जगतां धात्रौं चण्डिका भक्तवत्मलाम् ॥ 26 ॥ अआदिभिरलङ्कारैर्गन्धपुष्पैस्तथाक्षतैः । धूपैर्दीपैश्च नैवेद्यैर्नानाभक्ष्यसमन्वितैः ॥ 20 ॥ मधिराक्तन वलिना मांसेन मुरया नृप्। प्रणामाचमनीयेन चन्दनेन सुगन्धिना ॥ 28 ॥ सकर्पूरैश्च ताम्बूलैर्भक्तिभावसमन्वितैः । वामभागेऽग्रतोदेव्याश्छिन्नशौर्षे महासुरम् ॥ 26 ॥ पूजयेन्महिषं येन प्राप्त सायुज्यमीशया । दक्षिणे पुरतः सिंहं समग्रन्धर्ममीश्वरम् ॥ 30 ॥ वाहनं पूजयेहेव्या धृतं येन च्राच्र्म्। यः कुर्यात् प्रयतो धीमांस्तस्या एकाग्रमानसः ॥ 31 ॥ यस्तस्याः पूजां कुर्यात्ससिंहं पूजयेदिति पूर्वणान्वयः ॥ 31 ॥ For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI. सतः अङ्गदेवतापूजोत्तरं चरित्रत्रयेण समचितेन वा मध्यमचरित्रमात्रण वा स्तोत्र चतुष्टयेन वा स्तवीत अस्त्र पूर्व पूर्वाशम्भवे सत्युत्तरोत्तरपक्षोव्यवस्थितः ॥ 32 ॥ 33 ॥ प्रतिश्लोकमिति । उक्तमन्त्र विभागान्यतमोपलक्षणमिदम् । अत्र केचित् कवचादित्रयस्य रहस्यत्रयस्य च प्रतिश्लोकं होममनुतिष्ठन्ति । सत्र कवचाशे होमो न युक्तः तन्त्रान्तरे निषेधात् । य्था। चण्डीस्तवे prtishlokmekaikaahutirissyte| रक्षा कवचगर्मम्वोमं तत्र न कारयेत् । मौआत कवचनमन्वैः प्रतिश्लोकं जुहोति य्ः। स्याद्देहपतनं तस्य सतः कृताञ्जलिर्भूत्वा स्तुवीतचरितैरिमैः । एकेन वा मध्यमेन नैकेनेतरयोरिह ॥ 32 ॥ चरिताईन्तु न japajjapa~zchidramavApnuyAt / प्रदक्षिणां ममस्कारान् कृत्वा मूर्ध्नि कृताञ्जलिः ॥ 33 ॥ क्षमापयेज्जगदाबउं मुहुर्मुहुर्त्न्द्रित्ः। प्रतिश्लोकञ्च जुहुयात् पायसं तिलसर्पिषा ॥ 34 ॥ भरकञ्च प्रपद्यते । अन्धकाख्यो महादैत्यो दुर्गाहोमपरायणः । कवचाहुतिजात् पापान् महशेन निपातित इत्यादि ॥ 34 ॥ For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तापदंशस्य पक्षान्तरमाह । जुहुयात् स्तोत्रमन्ववति । अयं हीमः प्रकरणात् पूजाङ्गम् ॥ 35 ॥ 36 ॥ अस्याः जुहुयात् स्तोत्रमन्त्रैर्वा चण्डिकायै शुभं हविः । नमोनमः पर्देवौं पूजयेत्सुसमाहितः ॥ 35 ॥ प्रयत: प्राञ्जलिः प्रतः प्रणम्यारोप्यचात्मनि । मुचिरं भावयेदीशां चण्डिका तन्मयो भवेत् ॥ 36 ॥ एवं यः पूजयेत्या प्रत्यहं परमेश्वरीम् । भुक्ता कामान् यथाकामं देवीसायुज्यमाप्नुयात् ॥ 37 ॥ यो न पूजयते नित्य चण्डिकां भक्तवत्सलाम् । भस्मीकृत्यास्य पुण्यानि निर्दहेत्यरमेश्वरी ॥ 38 ॥ तस्मात् पूजयभूपाल ! सर्वलोक mheshvriim। यथोक्तेन विधानेन चण्डिका मुखमाप्सासि ॥ 36 ॥ इति वैकृतिकरहस्यं समाप्तम् ॥ काम्यत्वनित्यत्वे क्र्मेन्नाः। एवं य इति द्वाभ्यां ॥ 37 ॥ 38 ॥ उप्स्ण्ह्र्ति। तस्मादिति ॥ 38 ॥ इति श्रीगुप्तवत्या vaikatirahasya vyaakhyaa| For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha nanda जाटिनिसाकस्योपास्ति भ्द्दिप्याः। मन्दे त्यादिना । पाशाजेरिति अञः शङ्गः कमलमैव वा। लक्ष्मीध्यान हस्ताभ्यां पनदयधारणस्यात्यत्र दर्शनात् । / 1 ॥ 2 ॥ 3 // 4 // 5 // पतिं नारी स.TI. 908 त्त्स्सिरुवाच्। नन्दा भगवतीनाम या भविष्यति न्न्द्जा। सा स्तुता पूजिता भक्त्या वशीकुर्य्याज्जगत्रयम् ॥ 1 ॥ कनकोत्तमकान्ति: सा सुकान्तिकनकाम्बरा । देवी कनकवर्णाभा क्न्कोत्त्म्भूस्स्न्ना॥ 2 ॥ kmlaakushpaashaajairlngkRtcturbhujaa| इन्दिरा कमला लक्ष्मीः सा श्री रुक्माम्बुजासना ॥ 3 ॥ या रक्तदन्तिकानाम देवी प्रोक्ता म्याऽन्घ्। तस्याः स्वरूपं वक्ष्यामि शृगु सर्वभयापहम् ॥ 4 ॥ रक्ताम्बरा रक्तवर्णा र्क्त्स्र्वान्ग्ग्भूस्स्न्ना। रक्तायुधा रतनवा रतकेशातिभौषणा ॥ 5 ॥ रक्ततीक्षानखा रक्तदशना र्क्त्द्न्तिका। पतिं नारीवानुरक्ता देवी भक्तं भजेज्जनम् ॥ 6 ॥ चैत्यनुरागमात्रांशे दृष्टान्तः । For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 // 8 // पालं मधुपानसाधनम् ॥ 8 ॥ 10 ॥ 11 // 12 // शिलीमुखा बाणा: धनुर्वाणपद्मशाकान् वसुधेव विशाला सा सुमेरुयुग्ल्स्त्नी। दीधी लम्बावतिस्थूली तावतीव मनोहरी ॥ 7 ॥ कर्कशावतिकान्तौ तौ स्र्वान्न्द्प्योनिधी। भक्तान् सम्पाययेद्देवी सर्वकामदुधौस्तनौ ॥ 8 ॥ खङ्गं पावञ्च मुशलं लागलञ्च विभर्ति सा। आख्याता रक्तचामुण्डा देवी योगेश्वरीति च ॥ 6 ॥ अनयाव्याप्तमखिलं जगत् स्थावरजङ्गमम् । इमां य: पूजयेत्या म व्याप्नोति चराचरम् ॥ 10 ॥ अधीते य इमं नित्यं रक्तदन्त्यावपुस्तवम् । तं सा परिचरेद्देवी पतिं प्रियमिवागना ॥ 11 ॥ शाकम्भरी नीलवर्णा नौलोत्प्ल्बिलोच्ना। गम्भीरनाभिस्त्रिवलौविभूषिततनूदरी ॥ 12 ॥ mukrkshsmottunggvRttpiinghnstnii| सुष्टिं शिलीमुखापूर्ण कमलं कमलालया ॥ 13 ॥ विभ्रती चतुर्भुजैरित्यर्थः ॥ 13 For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir 14 // शताक्षी मूर्तिदुर्गामूओरवतारान्तरत्वाभावेन शाकम्भरीपूजाविधिमेव ttraatidishti। सैवेति स.TI. 11. पुष्पपल्लवमूलादि फलाढ्य shaaksnycym। काम्यानन्तरसैर्युक्तं क्षुत्तृगामृत्युवरापहम् ॥ 14 ॥ कार्मुकञ्च स्फुरत्कान्ति विभ्रतो prmeshvrii। शाकम्भरी शताक्षी सा सैव दुर्गा प्रकीर्तिता ॥ 15 ॥ विशोका टुष्टदमनी शमनी टुरितापदाम् । उमा गौरी सती चण्डी कालिका सापि पार्वती ॥ 16 ॥ शाकम्भरौं स्तुवन् ध्यायन् जपन् सम्पूजयन्त्रमन् । अक्षय्यमश्नुते शीघ्रमन्नपानामृतं फलम् ॥ 17 ॥ भीमापि नीलवर्णा सा dNssttraadshnbhaasuraa| विशाललोचना नारी वृत्तपौनपयोधरा । 18 ॥ चन्द्रहासच डमरु शिरःपावञ्च बिभ्र्ती। एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता ॥ 16 ॥ तेजो मण्डलदुईषो भ्रामरी चित्रकान्ति भृत् । चित्रानुलेपना देवी चित्राभरणभूषिता ॥ 20 ॥ ॥ 15 // 16 // 17 // 18 // चन्द्रहास खाम् ॥ 18 ॥ सप्तमी मूर्तिमाह । teja iti ॥ 20 // For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 21 // 22 // रहस्यवयस्याप्यध्ययनं विधत्तं । व्याख्यान्मिति। पवहितः अर्थावधामसहित रति सर्व चिवधमरपाणिः सा महामारीति गीय्ते। इत्येता मूर्तयो देव्या व्याख्याता वसुधाधिप ॥ 21 ॥ जगन्मातुश्चण्डिकायाः कीर्तिताः कामधेनवः । इदं रहस्यं परमं न वाच्य कस्यचित्त्वया ॥ 22 ॥ व्याख्यानं दिव्यमूर्तीनामधीष्वाऽवहितः ख्य्म्। तस्मात् सर्वप्रयत्नेन देवी जप निरन्तरम् ॥ 23 ॥ सप्तजन्मार्जितै|रैब्रह्महत्या स्मैर्पि। पाठमावेण मन्त्राणां मुच्यते सर्वकिल्विषैः ॥ 24 ॥ देव्याध्यानं मया ख्यातं गुह्याद्गुयतरं mht। तस्मात् सर्वप्रयत्नेन सर्वकाम फलप्रदम् ॥ 25 ॥ इति वैकृतिकरहस्यं तन्त्रोक्तं समाप्तम् । शिवम् ॥ 23 ॥ 24 ॥ 25 // इति गुप्तवत्या मूर्तिरहस्य व्याख्या । For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa.TI चतुष्टये पौठिकामा प्राचीनानाच तुस्स्त्त्ये। चमत्कातिरोभूयात्रवीनानाञ्च मत्वतिः ॥1॥साधुच्छायाप्र्मित्प्र्मोद्व्र्स्से चिदम्बरी ज्ञिता। साधुच्छायाप्रमितप्रमोदवर्ष चिदम्बरे तनुतात् ॥ 2 ॥ गुरुरेव शिवो गुरुमैव भजे गुरुर्णव सहास्मि नमो गुरवे । न गुरोरधिकं शिशुरस्मि गुरोमतिरस्तु गुरी जयमाथगुरौ ॥ 3 ॥ श्रीकाशीपुरवासिसोमपसुधौगम्भीरराड्भारतीपुत्रेणाग्निचिता मया रचितया च्न्न्द्दोस्तुतेस्स्त्तीक्या। या नन्दादिषु सप्तमी भ्रमरिणी भीमातटे सबतिक्षेत्रे न: कुलदेवता वसति सा श्रीचन्द्र ला प्रीयताम् ॥ 4 ॥ इति श्रीमत्पदवाक्यप्रमाणपारावारीणधुरीणसर्वन्तत्रस्वतन्त्र श्रीमहम्भीररायभारतीदीक्षितात्मजभास्कररायभारतौदीक्षितमहाग्निचिता विरचिता गुप्तवतीसमाख्या सप्तसती व्याख्या स्माप्ता। नमश्चण्डिकायै नमो नमः । न वैदेयमनुक्रोशाहीनातीतुरकेष्वपि । आप्तान rita ityeva dharma ityeva vA puna: // 1 // For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhy' laadhikaar'iir'isskaar' हृस्स्घ्न्त्री। 8 यैस्तु भक्त्या स्मता नूनं (चामुण्डा वाराही ऐन्द्री सच सब शकगण का 8. ऐन्ट्री गजममारूढा । वैष्णवी माहेश्वरी मार्कण्डेय उवाच 10 ब्राह्मी हंसममारूर्3हा । कौमारी ब्राह्मी 1 यदयुह्यं परमं लोके 11 दृश्यन्ते रथमारुर्3हा । एताः सप्तमाटका: ब्रह्मोवाच 12 खोटकं तोमरञ्चैव [ सप्तमातृणां क्रमशः 2 अस्ति गुह्यतमं विप्र 13 दैत्यानां देहनाशाय । शस्त्राषि शैलपुत्री ब्रह्मचारिणी 14 महाबले महोत्साह 3 प्रथमं शैलपुत्रीति चन्ट्रघण्टा कूष्माण्डा ऐन्द्रौ आग्नेयौ वाराही । 15 प्राच्या रक्षतु मामैन्ट्री ' / ( यमौ ) नै तेयो । स्कन्दमाता कात्यायनी 4 पञ्चमं स्कन्दमातेति वारुणी मृमवाहिनी (कोकालरात्री महागौरी 16 प्रतीच्या वारुणी र रौ) कौवरौ शूलधारिणी 5 नवमं सिविदा प्रोक्ता । सिद्धिदाः एता नवदुर्गाः अग्निना दयमानस्तु ब्रह्माणी वैष्णवी 10 AI ब्रह्माणि मे र्क्स्सेत्। 7न तेषां जायते किचिद एता: दिगधिष्ठावाः For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 जयामचायत: स्थातु जया विजया प्रजिता अपराजिता 24 पउवायां भद्रकाली च भद्रकाली धनुर्धरी नीलग्रीवा नलकूवरी मं.वि. 1 18 शिखामुद्योतिनौरक्षेट उद्योतिनी उमा । 25 खनधारिण्युभौ स्कन्धौ खङ्गधारिणी ववधारिणी दण्डिनी अम्बिका मालाधरी यशस्विनी त्रिनेत्रा यमघण्टा 20 त्रिनेत्रा च भुवोर्मध्ये शतिनी हारवासिनी कालिका शारी 21 कपोलो कालिका रक्षेत् । सुगन्धा चर्चिका । 26 नखान् शूलेखरौरक्षेत शूलेखरी नलेखरी महादेवी मनः शोकविना. 27 हृदयं ललिता देवी ल्लिन् munaar'ighii । कामिनी गुओखरी भूतनाथा महिषवाहिनी भगवती बिन्ध्यवासिनी 22 अधरेचामृतकला अमृतकला सरस्वती कौमारी चण्डिका 28 भूतनाथा च मेढञ्च 23 घण्टिकां चित्रघण्टा च चित्रघण्टा महामाया कामाक्षी सर्वमङ्गला । 28 जके महाबलाप्रोक्ता महाबला विनायकी नारसिंही amitaujaso For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | 38 पदमेकं न गच्छेत्तु 30 पादाङ्गुलीः श्रीधरी च कराली अई केशिनी । 28 तत्र तवार्थ लाभव 40 परमैश्वर्यमतुलं 31 रोमकूपाणि कौवेरी { कौवेरौ वागौखरी पार्वती 41 त्रैलोक्ये तु भवेत्पूज्यः 32 मन्त्राणि कालरात्रिच कालरात्रिः मुकुटेश्वरौं 42 यः पठेत् प्रयतो नित्यं । पद्मावती cUr3आमणि: 43 जौवेर्ष शतं साय 33 ज्वालामुखी नखज्वाला । ज्वालामुखी अभेद्या 44 स्थावरं जङ्गमं वापि ब्रह्माणी छत्रेश्वरी 45 भूचराः खेचराश्चैव 34 अहङ्कारं मनोबुद्धिं { धर्मचारिणी 46 अन्तिरक्षचरा घोरा 25 यशःकौर्तिञ्च लक्ष्मो गई चक्रिणी इन्द्राणी चण्डिका 47 ब्रह्मराक्षसताला: 48 मानोतिर्भवेदानः 48 जपेत्सप्तशती चण्डी क्षेमकरी विजया 50 तावत्तिष्ठति मेदिन्यां 51 प्राप्नोति पुरुषो नित्यं 37 रक्षाहीनन्तु यत्स्थानं { देवी जयन्ती पापनाशिनी । पलाया जपला पापनाना । कवचं साईपञ्चाशच्छोकात्मकम् 36 पुत्रान् रक्षेन्महाली , महालक्ष्मी भैरवी For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यूमाधिक्यदीपपरिहाराय पसाया नोकप्रतीकाः ऋषिः 1 जयन्ती मङ्गलाकाली 2 मधुकैटभविद्राषि 2 महिषासुरनिर्माण * वन्दिताधि युगे देवि 5 रनवौजबधे देवि 6 अचिन्त्यरूपचरिते 7 न तेभ्यः सर्वदा भक्त्या '8 स्तुवद्भ्यो भक्तिपूर्व त्वां चण्डिके सततं येत्वा 10 देहि सौभाग्यमारोग्यं 11 विधेहि द्विषतां नाशं 13 विधेहि देवि कल्याण । 13 विद्यावन्त यशस्वन्तं 14 प्रचण्डदैत्यदर्पन 15 चतुर्भुज चतुर्वक्त्रसंस्तुत 16 कृष्णेन संस्तुते देवि 17 हिमाचलसुतानाथ 18 सुरासुरशिरोरत्न 18'इन्ट्राणीपतिसद्भाव 20 देषि प्रचण्डदोर्दण्ड 21 देवि भक्तजनोद्दाम 22 पनौं मनोरमां देहि 23 इदं स्तोत्रं पठित्वातु |त्रयोविंशतिनोका मर्मललायम् कोलकनीकमतीका 1 विशुनानदेहाय 2 सर्वमेतद् विनायस्तु 3 मिहान्युच्चाटनादीनि 4 नमतं नौषधंतत्र 5 समग्राण्यपि सिद्धान्ति 6 स्तोत्रं च चण्डिकायास्तु 7 सोपि क्षेममवाप्राति 8 ददाति प्रतिगृहाति 8 यो नि:कीलां विधायै नों 1. न चैवाप्यटतस्तस्य । 11 ज्ञात्वा प्रारभ्य कुर्वीत 12 सौभाग्यादि च यत्किञ्चिद 13 शनैस्तु जाप्यमानेऽस्मिन् 14 ऐवयं यत्प्रसादेन कीलकश्लोकसंख्याचतुर्दश 14 For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir stha कायायनी लामा गवतीमने न सम्बविभाग 2 मार्कण्डेय उवाच 1 2 सावर्णिः सूर्य तमयः 3 महामायानुभावेन 4 svArociSa'ntare पूर्व तस्य पालयतः सम्यक 6 तस्य तैरभवयु वं 7 ततः स्वपुरमायाती '8 अमात्यैर्वलिभिर्दुष्टैः 2 सतो मृगयोव्याजेन 1. सतवाश्रममद्राक्षी 11 सस्थौ कञ्चित्सकालञ्च 112 मोचिन्तयत्तदा तय 1 यथा साहितिन पथ कात्यायनीतन्त्रानुसारण मानिभाम: गृतधतीमलेन मम्व विभागः । मार्कण्डेय र 23 मत्पूर्वैः पालितं पूर्व सावर्णि: 14 न जाने सप्रधानो मे महामाया. 15 ये ममानुगता नित्यं खारोचिषे 16 असम्यग व्ययशीलस्तैः तस्यपाल 10 एतच्चान्यच्च सततं लस्यते. 18 सपृष्टस्तेन कस्त्व भोः ततः स्वः 18 इत्या कण्यं वचस्तस्य अमात्य 20 वैश्य उवाच 2 ततोमृग 21 समाधिर्नाम वैश्योह सतना 22 विहीनः स्वजनैर्दारैः तस्थौक 23 सोऽहं न वेद्मि पुत्राणां सोचिन्तय, ! ॥ 24 किन्तु तेषां गृह क्षेम 2 यथा शुतगाडि भिन्न म्तेन्। मझये. मम वैरि0 अनुवृत्तिं. सञ्चित: सोऽति. तब विप्राश्रमा. सशोक इव कस्मा ॥ प्रत्युवाचस ,, वैश्यौवा. 3 ॥ समाधिर्नाम0 3 पुत्रदानिरस्तच वनमभ्यागतो. प्रवृत्तिं स्वजनाना For Private and Personal Use Only
Page #277
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org patha कात्यायनीसन्धानुसारेण यथा श्रुतयाहि अथ् ह्माम्माम्ब्लीना । घथा शुतग्राहि गुप्तवतीमतेन मन्त्र विभान्ः। भिन्नमतेन । गुप्तवतीमतेन म्न्च्विभाग्ः। भिन्नमनेन 125 कथन्ते किब्रुसवृत्ता 3 ॥ कथं ते किन्तु*3 ॥ 37 समाधिर्नाम वैश्योऽसो 8 समाधिर्नाम. म.वि 26 राजोवाच 3 ,, राजोवा. 3 38 कृत्वा तु तौ यथा न्याय ॥ उपविष्टौ ॥ 27 यैर्निरस्तो भवांमुथैः 4 ॥ यैर्निरस्तो0 4 | 38 राजोवाच । ,, राजोवा. 28 तेषु किं भवतह 5 ॥ तेषु किं. 5 ॥ 4. भगवंस्त्वामहं प्रष्टु 1. ,, ॥ भगवंस्त्वा 1. 28 वैश्य उवाच 4 ,, वैश्यौ. 4 ॥ 41 दुःखाय यन्मे मनसः 11 / दुःखाय यन्मे 2. एवमेतद् यथा प्राह ॥ एवमेतत् 6 42 ममत्वं गतराज्यस्य जानतोऽपि 21 यैः सन्त्यज्य पिस्नेह किं करोमि 43 अयञ्च निकृतः पुत्र खजनेन च 22 किमेतवाभिजानामि पतिः स्वजन 44 एवमेष तथाहञ्च दृष्टदोषेऽपि ॥ 33 तेषां कृते मे नि:खासो 6 यत्प्रेम प्रवर्ण 45 तत् केनैतन्महाभाग ॥ ममास्य च 11 ॥ 34 करोमि किं यवमनः 7 ॥ करोमिकिं. 746 ऋषिरुवाच ऋषि 7 35 मार्कण्डेय उवाच 5 मार्कण्डेय 5 47 ज्ञानमस्ति समस्तस्य ॥ ज्ञानमस्ति 12 126 ततस्तौ सहितौ विप्र 8 ॥ ततस्तौ 848 दिवान्धाः प्राणिनः केचित् । विषयच महाभाग For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir patha कात्ययनौतन्वानुसारण गुप्तवतीमतेन मन्त्र विभागः 48 ज्ञानिनी मनुजा: सत्य 5. ज्ञानञ्च तन्मनुष्याणां 51 ज्ञानेऽपि सति पश्यैतान् 52 मानुषा मनुजव्याघ्र 53 तथापि ममतावते 54 तवान विस्मयः कार्यो 55 ज्ञानिनामपि चेतांसि 56 तया विसृज्यते विख ॥ 57 सा विद्या परमामुक्त 13 ॥ 58 संसारबन्धहेतुश्च 13 58 राजोवाच 8 6. भगवन् का हिसा देवी यथा श्रुतग्राहि पथ कात्यायनौतन्त्रानुसारेण यथा श्रुतग्राहि भिन्नमतेन गुप्तवती तेन मन्त्र विभाग: भिन्नमतेन केचिद्दिवा तथा ॥ 61 यत्स्वभावा च सादेवी 14 | ब्रवीति कथमुत्पत्रा यतोहि ज्ञानिनः । ॥ 62 तत्सर्वं श्रोतुमिच्छामि 15 ॥ तत्सर्व मनुष्याणाञ्च यत्तेषां 63 ऋषिरुवाच ऋषि कणमोक्षा ॥ 64 नित्यैव सा जगन्मूर्तिः 16 ॥ नित्यैव 16 लोभात् प्रत्युप ॥ 65 तथापि तत्समुत्पत्ति 10 तथापि महामाया प्रभा 66 देवानां कार्यसिद्धार्थ उत्पन्नेति तदा महामाया हरे 6. योगनिद्रां यदा विष्णु आस्तीर्य शेष बलादाकृष्य 68 तदा हावसुरौ घोरौ विष्णुकणंमलो सैषा प्रसन्ना 68 सनाभिकमले विष्णोः दृष्ट्वातावसुरौ ॥ संसारवन्ध 13 | 70 तुष्टाव योगनिद्रांतां विबोधनार्थाय राजो 8 | 71 विश्वेश्वरौं जगडावी ॥नित्त्रां भगवती 17 ॥ भगवन् 14 / 72 ब्रह्मोवाच 10 brahmo 10 For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org कोबा अथ कात्यायनोतन्त्रानुसारेण गुप्तवतीमतेन मन्त्रविभाग: 73 त्व' स्वाहात्वं स्वधात्वं हि 74 अईमात्रा स्थिता नित्या 75 त्वयैतहार्यते विश्व 76 विमृष्टौ सृष्टिरूपाव 77 महाविद्या महामाया 78 प्रकतिस्त्वञ्च सर्वस्य त्वं श्रीस्त्वमीश्वरीस्त्वंही: 80 खगिनी शूलिनी घोरा 81 सौम्यासौम्यतराऽशेष 52 यञ्च किञ्चिकचिहस्तु 83 यया त्वया जगत्स्रष्टा 84 विष्णुः शरीरग्रहण वथा तयाहि । अथ कास्यय नीतन्वानुसारेण य्था मुफ्ति भिन्नमलेन गतवतीमतेन मन्त्र विभाग: भिमभतेन ॥ त्वं स्वाहा 18 85 सा त्वमित्थं प्रभावैः खइ । कारितास्ते । सुधात्वमक्षरे ॥ 86 प्रबोधञ्च जगत्वामी 18 मोहयैतौ त्वमेव सा त्व ॥ 87 बोधश्च क्रियतामस्य 18॥bodhshc 18 त्वयैतत्याल्पते 88 ऋषिरुवाच 11 ऋषि 11 तथा संहति । 88 एवं स्तुता तदा देवी । एवं स्तुता 2. महामोहा च भवती . नेवास्यनासिकाबाहु विष्णोः प्रबोध कालरात्रिमहारात्रि 81 उत्तस्थौ च जगवायः निर्गम्य दर्शने लज्जापुष्टिः 82 मधुकैटभी दुरात्मनी एकावे हि शङ्गिनी चापिनी 83 समुत्थाय ततस्ताभ्यां क्रोधरजेक्षणा परापराणां ॥ 84 तावप्यति बलोन्मतौ 20 पञ्चवर्ष सहस्राणि तस्य सर्वस्य ॥ 85 उक्तवन्तौ वरोऽस्मतो 21 / उक्तवन्तौ मोऽपि निद्रा । 44 श्रीभगवानुवाच 12 भगवान 12 For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir patha कात्यायनौतन्त्रानुमारण यथा शुलयाहिप्रसिद्धमतेन गतवतीमतेन यथा श्रुतयाशिमीन गुप्तवतौमतेन ne7 भवतामद्य मे तुष्टौ 22 ॥ भवेता. 22 ब्रह्म 1 ऋषि 5 भगवद 1 हितोयाऽध्यायमन्ताः Het kimanyena वरेणात्र 23 / किमन्येन वचनानि उवाच चिह्नितानि 14 सर्व एवैकरूपा 88 ऋषिरुवाच 13 ऋषि 13 एवं सर्वमन्त्राः प्रथमे 1.4 एकोनसप्ततिसंख्या: 10. वञ्चिताभ्यामिति तदा ॥ वञ्जिताभ्या 24 हितीयाऽध्यायमन्त्राः । ॥ 1.1 भावांजहिन यत्रोर्यो 24 विलोक्य ताभ्यां 1 ऋषिरुवाच 102 ऋषिरुवाच 14 ऋषि 2 देवासुरमभूयुद्ध 1.3 तथेत्युक्त्वा भगवता तथेत्यु 3 तत्रासुरैर्महावीर्य 104 एवमेषा समुत्पन्ना एवमेषा 4 ततः पराजिता देवाः लोकमं. | 5 यथा वृत्तं तयोस्तहत् पूर्णश्नोकमन्त्राः 66 भईश्नोकमन्त्रा: 24 16 सूर्येन्द्राग्न्यलिनेन्टूनां अश्लोकमन्त्राः 24 उवाचमं. 14 7 स्वर्गाविरावता: सर्वे मार्कण्डेय 2 वैश्य 2 राज 3 मर्वमन्त्रा: 1.4 For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुपवतीमतेम गुप्तवतीमौन गुप्तवतीमतेन 8 एतहः कथितं सर्व म.वि.8 इत्थं निशम्य देवानां 5 10 ततोति कोपपूर्णस्य 11 अन्येषाञ्चैव देवानां 12 अतीव तेजसः कूटं 13 अतुलं तत्र तत् तेजः 14 यदभूच्छाम्भवं तेजः 15 सौम्येनस्तनयोर्युग्म 16 ब्रह्मणस्तेजसा पादौ 17 तस्यास्तु दन्ताः सम्भूता 18 ध्रुवौ च सध्ययोस्तेजः 18 ततः समस्तदेवानां 20 शूलं शूलाद विनिष्कृष्य 21 शङ्खञ्च वरुण: शक्ति 22 वचमिन्द्रः समुत्पाव्य 23 कालदण्डाद यमोदण्ड 24 समस्तरोमकूपेषु 25 क्षीरोदश्वामलं हार 26 अर्द्धचन्द्र तथा शुभ्र 27 अङ्गुलीयक रत्नानि 28 अस्त्राण्यनेकरूपाणि 28 अददज्जलधिस्तस्यै 30 ददावशून्यं सुरया 21 नागहारं ददौ तस्यै 32 सम्मानिता निनादोच्चैः 33 अमायतातिमहता 34 चचाल वसुधा चेलुः 35 तुष्टुबुर्मुनयश्चैनां 36 सन्नड्डाखिलसैन्यास्ते 37 अभ्यधावत तं शब्द 38 पादाक्रान्त्या नतभुवं 38 दिशो भुजसहस्रेण 4. शस्त्रास्त्र बहुधानुक्त 41 युयुधुश्चामरश्चान्ये 42 अयुध्यतायुतानाञ्च 43 अयुतानां शतैः षङ्गिः For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nubhavatomatema अईश्लोकमन्त्राः श्लोकमन्त्राः उवाचमन्त्राः एवं सर्वमन्त्राः इति द्वितीयोऽध्यायः गमवतीमतेन 44 वृत्तोरधानां कोया च 45 युयुधे संयुगे तत्र 46 युयुधुः संयुगे देव्या 47 हयानाञ्च वृतोयुद्धे 48 युयुधुः संयुगे देव्या 48 देवों खङ्गप्रहारैस्तु 50 लीलयैव प्रचिच्छेद 51 मुमोचासुरदेहेषु 52 चचारासुरसैन्येषु 53 तएव सद्यः सम्भूता 54 नाशयन्तोऽसुरगणान् 55 मृदङ्गांश्च तथैवान्ये 55 खङ्गादिभिश्च शतशो ममवतीमतेन 57 असुरान् भुविपाशेन 58 विपोथितानिपातेन 58 केचिबिपतिता भूमौ 6. सेनानुकारिण: प्राणान् 61 शिरांसि पेतुरन्येषां 62 एकबाढक्षिचरणा 63 कबन्धा युयुधुर्देव्या 64 कबन्धाश्छिन्नशिरसः 65 पातितैरथनागाच 66 शोणितौघामहानद्यः 67 क्षणेन तन्महासैन्य 68 स च सिंहो महानाद । 18 देव्यागणैवतैस्तव अथ तृतीयाध्यायमन्त्राः 1 ऋषिरुवाच 2 निहन्यमानंतन्य 3 सदेवीं शरवर्षण 4 तस्य छित्वा ततो देवी 5 चिच्छेद च धनुःसद्यो . सविधवाविरथो For Private and Personal Use Only
Page #283
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुप्तवतीमसेन 7 सिंहमाहत्यखङ्गन 8 तस्याः खगोभुजं प्राप्य म.वि. 1 चिक्षेप च ततस्तत्तु 10 दृष्ट्वा तदा पतच्छ लं 11 हते तस्मिन् महादीये 12 सोऽपि शक्तिं मुमोचाथ 13 भग्नां शक्ति निपतितां 14 ततः सिंहः समुत्यत्व 15 युद्धामानौ ततस्तौ तु 16 ततो वेगात्खमुत्पत्य 17 उदग्रथरणे देव्या 18 देवी क्रुडा गदापातः 28 उपास्यमुग्रवीर्यञ्च सप्तवतीमसेम 2. vir3आलस्यासिना कायात् 21 एवं सझीयमाणे तु 22 कांश्चित्तुण्डप्रहारेण 23 वेगेन कांश्चिदपरान् 24 निपात्य प्रमथानीक 25 सोऽपि कोपान्ग्रहावीर्यः 26 वेगभ्रमणविक्षुम्मा 27 धृतशृङ्गविभिन्नाथ 28 इति क्रोधसमाध्यात 28 साक्षिप्ता तस्य वै पार्श 3. ततः सिंहो भवत्तद्यो 31 सत एवाशु पुरुष 32 करेण च महासिंह गुप्तवतीमतेनं 33 ततो महासुरो भूयो 34 तत: क्रुद्धा जगन्माता 35 ननद चासुरः सोऽपि 36 सा च तान् प्रहितांस्तेम 37 देव्युवाच 38 गर्ज गर्ज क्षणं mUr3ह 38 ऋषिरुवाच 4. एवमुला समुत्पत्य 41 ततः सोऽपि पदाक्रान्तः 42 अईनिष्क्रान्त एवासो 43 ततो हाहाकतं सर्व 44 तुष्टुवुस्तां सुरादेवी For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gapavatomatena अश्लोकमन्वाः श्लोकमन्त्राः उवाचमन्त्रा: सर्वमन्त्रास्तृतीयोऽध्याये 44 . VR बथा श्रुतग्राहि लोकप्रसिद्धमतेन तृतीयाध्यायमन्त्रा: ऋषिरुवाचेत्याद्याः सर्व एवैक्रूपाः। चतुर्थाध्यायमन्त्राः 1 ऋषिरुवाच 2 देव्या ययाततमिदं 3 शक्रादयः सुरगमा 4 यस्याः प्रभावमतुलं 5 या श्रीः स्वयं सुक्कतिनां 6 किं वर्णयामतवरूप 7 हेतुः समस्तजगतां चतुर्थाध्याये शक्रादि स्तुति मन्त्राः सर्वे गुप्तवतीवद् विभक्ताः भेद्स्त्व्य्म्। ॥ 34 भगवत्याकृतं सर्वे 2 35 यदयं निहतः शत्रुः 36 संस्मृता संस्मृता लवो 37 तस्य वितर्डि विभवैः मृति चतुर्थाध्यायः । गुप्तवतीमसेन 8 यस्या: समस्तसुरता 8 या मुति हेतुरविचिन्त्य 1. शब्दामिका सुविमल 11 मेधासि देवि विदिता 12 ईषत् सहासममलं 13 दृष्ट्वा तु देवि कुपितं 14 देवि प्रसीद परमा 15 ते समताजनपदेषु 16 धाणि देविसकला । 17 दुर्गे स्मृता हरसि भीति 18 एभिर्हतैर्जगदुपैति 18 दृष्ट्वैव किन्न भवती 2. खाप्रमानिकर For Private and Personal Use Only
Page #285
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुमवतीमतेन मध्यमचरिते मन्त्रसंख्या अईलोकमन्त्रा: लोकमन्त्राः 144 उवाचमन्त्राः सर्वे मन्त्राः बृद्लील् 21 दुईत्त वृत्तशामनं 22 केनोपमा भवतु मं.वि. 23 त्रैलोक्यमेतदखिन 24 शूलेन पाहि नो देवि 25 प्रायां रक्ष प्रतीच्याञ्च 26 सौम्यानि यानिरूपाणि 27 खड्गशूलगदादौनि 28 ऋषिरुवाच 2 28 एवंस्तुतासुरैर्दिव्यैः 3. भक्त्या समस्तैस्त्रिदशै 31 देव्युवाच ॥ 32 वियतान्त्रिदशाः सर्वे 1 22 देवा ऊचुः गतवतीमतेन 34 भगवत्या कृतं सर्व 35 यदि चापि वरो देयः 36 यश्च ma_स्तवैरभिः ॥ 30 वृदयेस्मत्प्रसवात्वं 38 ऋषिरुवाच 38 इति प्रसादिता देव 4. इत्येतत्कथितं भूप 41 पुनश्च गौरौदेहात्मा 42 रक्षणायचलोकानां अर्द्ध नोकमन्त्राः नोकमन्त्राः उवाचमन्त्रा: सर्वे मन्त्राश्चतुर्थाध्याये 42 अथ पञ्चमाध्यायमन्त्रा: 1 ऋषिरुवाच 2 पुराशुम्भनिशुम्भाभ्या 3 तावेव सूर्य्यतां तहद । 4 तावेव पवनईइ च 5 हताधिकारास्त्रिदशा: / तयास्माकं varodatto r For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गुगवतीमग 7 पति कत्वा मतिं देवा 8 देवा ऊचुः 8 नमो देव्यै महादेव्यै 1. रौद्रायै नमो नित्यायै 11 कल्याख्यै प्रणताः 12 दुर्गायै दुर्गपारायै 13 अति सौम्यातिरौद्रायै (या देवोत्यादि श्लोकेषुतीय चरणमपनौय विपदागायत्रीछन्दस्को मन्त्रः प्रत्येक वि:पठनीय एवं प्रतिश्लोकं मन्यत्रेयं भवति तत् स्वरूपं चेत्यम् ) यथा श्रुतवाहिमतेम पञ्चमाध्याय: मन्त्रा: ऋषिरुवाचेत्याद्याः सर्वेसमानाविशेषस्तु या देवीत्यादि ओकेषु प्रतिश्लोकं 14 या देवी सर्वभूतेषु विष्णुमायेति शब्दिता नमस्तस्यै । 15 नमस्तस्यै 2 16 नमस्तस्यै नमो नमः इति त्रयोमन्त्राः अन्यत् सर्व समानम् इति पञ्चमाध्यायः । ymr'niiln 16 या देवी सर्वभूतेषु विष्णुमायेति शब्दिता, नमस्तस्यै नमो नमः 3 18 या देवी0 चेतनेत्य 22 या देवी0बुद्धि नमस्त08 25यादेवो निद्रा नमस्तस्यै012 | 28यादेवो क्षुधा0 नमस्तस्यै 015 31 या देवी छाया0 नमस्त018 34 या देवी शक्ति नमस्त021 37यादेवी तृष्णा.नमस्तस्यै 024 4.यादेवी0क्षान्ति नमस्तस्यै 028 43यातेवो0 जाति0 नमस्तस्यै030 | 46यादेवी0 लज्जा.namastasyai033 For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gunavasaumatena 48 यादेवी शान्ति नमस्तस्यै 036 मं.वि. 52 यादेवी श्रद्धा0 नमस्तस्यै 028 55यादेवी0कान्ति नमस्तस्यै 042 58यादेवी लक्ष्मी नमस्तस्यै 045 61 यादेवी वृत्ति नमस्तस्यै 048 64यादेवी स्मृति0 नमस्तस्यै 051 67यादेवी0 दया0 नमस्तस्यै 0 54 70यादेवो तुष्टि नमस्तस्यै0 50 73यादेवी माटनमस्तस्यै06. 76यादेवी भांति नमस्तस्यै 0 63 70 इन्द्रियान्नाम्धिस्स्त्थात्री। 8.चितिरूपेण yA0 नमस्तस्यै 066 81 स्तुतासुरैः पूर्वमभीष्ट गुप्तवतीमतेन 2 या साम्प्रतं चोहतदैत्य 83 ऋषिरुवाच 84 एवं स्तवादियुक्तानां 85 साऽब्रवीत्तान् सुरान् सुभूः 86 स्तोत्रं ममैतत् क्रियते 87 शरीरकोशाद्यत्तस्याः 88 तस्यां विनिर्गतायान्तु 88 ततोऽम्बिकां परं रूपं 8. ताभ्यां शुम्भाय चाख्याता 81 नैव तादृक् क्वचिद्रूपं 82 स्त्रीरत्नमतिचार्वङ्गी 83 यानि रबानि मणयो 84 ऐरावतः समानीतो गुप्त वत्तीमतेन 85 विमानं हंससंयुक्त 86 निधिरेष महापद्मः 87 छत्रन्तेवारुणं गेहे 88 मृत्योरुत्क्रान्तिदा नाम निशुम्भस्याधिजाताच 100 एवं दैत्येन्द्र रत्नानि 101 ऋषिरुवाच 1.2 निशम्येति वच: शुम्भः 1.3 इति चेति च वक्तव्या 104 स तत्र गत्वा यत्रास्ते 1.5 दूत उवाच 106 देवि दैत्येश्वरः शुम्भः 107 अव्याहतानः सर्वासु 4 5 For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गमवतीमतेन 1.8 मम त्रैलोक्यमखिलं 1.8 खोक्य वररत्नानि 11. क्षीरोदमथनोद्भूत 111 यानि चान्यानि देवेषु 112 स्त्रीरत्नभूतां त्वां देवि 113 मां वा ममानुजं वापि 114 परमैश्वर्यमतुलं 115 ऋषिरुवाच 116 इत्युक्ता सा तदा देवी 117 देव्युवाच 118 सत्यमुक्तं त्वया नात्र 118 किन्वत्र यत्प्रतिज्ञातं 12. यो मां जयति संग्रामे गनबसौमनेन 121 तदा गच्छतु शुम्भोऽत्र 122 दूतवाच 123 अवलिप्तासि मैवं त्वं 124 अन्येषामपि दैत्यानां 125 इन्द्राद्या: सकला देवाः 126 सा स्वं गच्छ मयैवोक्ता 127 देव्युवाच 128 एवमेतहली शुम्भो 128 स त्वं गच्छ सयक्तंते अश्लोकमं0 लोकमन्त्राः त्रिपात्मन्त्राः उवाचमन्वा: / सर्वमन्याः 128 मनवतीमतेम प्रथ षष्ठाध्यायमन्त्राः 1 ऋषिरुवाच 2 इत्याकर्ण्य वचो देव्याः 3 तस्य दूतस्य तद्दाक्व __4 हे धूम्रलोचनाशुत्वं 5 तत्परित्राणदः कश्चित् 1 ऋषिरुवाच 7 तेनाज्ञप्तस्तत: शीघ्र 8 सदृष्ट्वा तां ततो देवी 8 न चेत् प्रीत्याद्य भवती 10 देव्युवाच 11 दैत्येवरेण प्रहितो 12 ऋषिरुवाच For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुप्तवती मतेन पईनोकमन्त्राः लोकमन्त्राः उवाच मन्त्रा: सर्वमन्त्रा: श्रुतगादिमन अथ षष्ठोऽध्यायः सर्वेमन्त्राः समानरूपाः इति षष्ठोऽध्यायः । गुणवत्तीमतेन 13 इत्युक्तः सोभ्यधावत्ता मं.वि. 14 अथ क्रुद्ध महासैन्य 15 ततो धुतसटः कोपात् 16 कांश्चित् करप्रहारेण 17 केषाञ्चित्पाटयामास 18 विच्छिववाहुशिरसः 18 क्षणेन तहलं सर्व 20 श्रुत्वातमसुरं देव्या 21 चुकोप दैत्याधिपतिः 22 हे चण्ड हे मुण्डबलैः 23 केशेष्वाक्लष्यवध्वा वा 24 तस्यां हतायां दुष्टायां यथा युतयाहिमतेन अथ सप्तमोऽध्यायः सर्वमन्त्रास्तुलारूपाः इति सप्तमोऽध्यायः अथ सप्तमोऽध्यायः । 1 ऋषिरुवाच 2 आज्ञप्तास्ते ततो दैत्याः 3 ददृशुस्ते ततो देवी 4 ते दृष्ट्वा तां समादातु 5 ततः कोपं चकारोच्च 6 भुकुटो कुटिलात्तस्या 1.विचित्रखानाधरा For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुप्तवतीमतेम 8 अतिविस्तारवदना सा वेगेनाभिपतिता 1. पाणिग्राहागुशग्राहि 11 तथैव योधं तुरगइ 12 एकंजग्राहकेशेषु 13 तैर्मुक्तानि च शस्त्राणि 14 बलिनां तहलं सर्व 15 असिना निहताः केचित् 16 क्षणेन तद्दलं सर्व 17 शरवर्षमहाभौमः 18 तानि चक्राण्य नेकानि 18 ततो जहासातिरुषा 2. उत्थाय च महासिंह गुप्तवतीमतेन 21 अथ मुण्डोभ्यधावत्ता 22 हतशेषं ततः सैन्यं 23 शिरश्चण्डस्य काली च 24 मया तवात्रोपहृतो 25 ऋषिरुवाच (2) 26 तावानीतौ ततो दृष्ट्वा 27 यस्माञ्चण्डं च मुण्डञ्च गुप्तवतीमतेन अथ अष्टमोऽध्यायः 1 ऋषिरुवाच (1) 2 चण्डे च मिहते दैत्यै 3 ततः कोपपराधीनचेता: 4 अद्य सर्वबलत्याः 5 कोटिवौर्याणि पञ्चाश 6 कालकादौह दामौर्या 7 इत्याज्ञापयासुरपतिः 8 पायान्तं चण्डिका दृष्ट्वा 8 तत: सिंहो महानाद 10 धनासिंहघण्टानां 11 तबिनादमुपश्रुत्य 12 एतस्मिन्नन्तर भूप अश्लोकमन्त्रा: श्लोकमन्त्रा: उवाचमन्त्रा: सर्वमन्त्रा: इति सप्तमोऽध्यायः . 509 For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महवतीमतेन 13 ब्रह्मेशगुहविष्णू नां मं.वि. 14 यस्य देवस्य यद्रूपं 15 हंसयुक्त विमानाने 16 माहेश्वरी वृषारूर्3हा 17 कौमारी शक्तिहस्ता च 18 तथैव वैष्णवी शक्तिः 18 यज्ञवाराहमतुलं 20 नारसिंही नृसिंहस्य 21 वजहस्ता तथैवेन्द्री 22 ततः परिवृतस्ताभिः 23 ततो देवौ शरीरात्तु 24 सा चाह धूम्रजटिल 25 ब्रूहि शुम्भ निशुम्भञ्च गुप्तवतीमतेन 26 त्रैलोक्यमिन्द्रो लभतां 27 बलाबले पादथ चेद् 28 यतो नियुक्तो दौत्येन 28 तेऽपि श्रुत्वा वचो देव्याः 30 ततः प्रथममेवाग्रे 31 सा च तान् प्रहितान् बाणान् 32 तस्याग्रतस्तथा कालो 33 कमण्डलुजलाक्षेप 34 माहेश्वरी त्रिशूलेन 35 ऐन्द्री कुलिशपातेन 36 तुण्डप्रहारविध्वस्ता 37 नखैर्विदारितां श्वान्यान् 38 चण्डाहासैरसुरा 38 इति मागणं कुछ गुप्तवतीमतेन 40 पलायनपरान् दृष्ट्वा 41 रक्तविन्दुर्यदा भूमौ 42 युयुधे स गदापाणिर् 43 कुलिशेनाहतस्याशु 44 यावन्तः पतितास्तस्य 45 ते चापि युयुधस्तत्र 46 पुनश्च वजपातेन 47 वैष्णवी समरे चैनं 48 वैष्णवौचक्रभिन्नस्य 48 शक्त्या जघान कौमारी 50 स चापि गदया दैत्यः 51 तस्याहतस्य बहुधा 52 तैश्चासुरामृक्सम्भूतैः 53 तान् विषमान् सुरान् दृष्ट्वा For Private and Personal Use Only
Page #292
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुप्तवतीमतेन सर्वमन्त्राः इति अष्टमोऽध्यायः 63 गुप्तवतीमतेन 54 मच्छस्त्रपातसम्भूतान् 55 भक्षयन्तौ चर रणे 56 भक्ष्यमाणास्त्वया चोग्रा ॥ 57 मुखेन काली जगह 58 ततोसावाजघानाथ 58 तस्याहतस्य देहात्तु 60 मुखे समुहता येऽस्याः 61 देवी शूलेन वज्रेण 62 स पपात महीपृष्ठे 63 ततस्ते हर्षमतुलम् यथायुतग्राहिमतेन अथाष्टसाऽध्यायमन्त्राः सर्वे समानाकारा विशेषस्तु 57 मुखेन ततोऽसावाजघान 58 न चास्या वेदनां चक्र 58 यतस्ततस्तद्वक्रेण 6. तां श्वखादाथ चामुण्डा 61 जघान रक्तवौज तं 62 नौरक्तश्च महीपाल ॥ 63 हते माटगणस्तस्पिन अथ नवमोऽध्यायः 1 राजोवाच (1) 2 विचित्रमिदमाख्यातं 3 भूयश्चेच्छाम्यहं श्रोतुं 4 ऋषिरुवाच (2) 5 चकार कोपमतुलं 6 हन्यमानं महासैन्य 7 तस्याऽग्रतस्तथा पृष्ठे 8 आजगाम महावीर्यः 8 ततो युद्धमतौवासौद 10 चिच्छेदास्तांग्छरांस्ताभ्यां अश्लोकमन्त्राः श्लोकमन्वाः उवाचमन्त्राः For Private and Personal Use Only
Page #293
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुतवतीमतेन 38 माहेश्वरी त्रिशूलेन 4. खण्डं खण्डञ्च चक्रेण 41 केचिदिनेशरसुराः गुप्तवतीमतेन 11 निशम्भो निशितं खङ्ग 12 tAr3इते वाहने देवी 13 छिन्ने चर्मणि खड्ने च 11 14 कोपाभातो निशुम्भोऽथ 15 आविध्याथ गदां सोऽपि 16 ततः परशुहस्तं तम् 17 तस्मिविपतिते भूमौ 18 सरथस्थ स्तथात्युच्चैर् 18 तमायान्त समालोक्य 20 पूरयामास ककुभो 21 ततः सिंहो महानादः 22 ततः काली समुत्पत्य 23 अट्टाहासमशिवं 24 दुरात्मस्तिष्ठ तिष्ठेति गुप्तवतीमतेम 25 शुम्भेनागत्वयाशक्तिर 26 सिंहनादेन शुम्भस्य 27 शुभमुक्तान् शरान् देवी 28 ततः सा चण्डिका क्रुद्धा 28 ततो निशुम्भः सम्प्राप्य 30 पुनश्च कृत्वा बाहना 31 ततो भगवती क्रुहा 32 ततो निशुम्भो वेगेन 33 तस्यापतत एवाशु 34 शूलहस्तं समायान्त' 35 भित्रस्य तस्य शूलेन 36 तस्य निष्कामतो देवी 37 ततः सिंहश्चखादीन 38 कोमारीशक्तिनिर्भिन्नाः " अईलोकमन्त्राः लोकमन्त्राः उवाचमन्त्राः सर्वमन्त्राः इति नवमोऽध्यायः 1 ऋषिरुवाच (1) 2 निशुम्भ निहतं दृष्ट्वा 3 बलाबलेपाट् दुष्टे वं 4 देव्युवाच (2) 5 एकैवाहं jagatyatra For Private and Personal Use Only
Page #294
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुमवतीमलेन 6 ततः समस्ताम्तादेव्यो 7 देव्युवाच (3) 8 अहं विभूत्या बहुभिः 8 ऋषिरुवाच (4) 10 ततः प्रववृते युद्धम् 11 शरवर्षेः शितैः शस्त्रैः 12 दिव्यान्यस्त्राणि शतशो 13 मुक्तानि तेन चास्त्राणि 14 ततः शरशतैर्देवीम् । 15 छिन्ने धनुषि दैत्येन्द्र: 16 ततः खङ्गमुपादाय 10 तस्यापतत एवाशु 18 अश्वांश्च पातयामास 18 जग्राह मुहरं घोरम् गुप्तवतीमतेन यथाश्रुतग्राहिमतेन 20तथापिसोऽभ्यधावत्ता अथ नवमोऽध्यायः 21देयास्तञ्चापिसादेवी अवापि मन्त्रभेदी गुप्त विशे. 18 हताश्वः स तदा 22 सदैत्यराजः सहसा 18 चिच्छेदापततः ॥23त्त्रापिसानिराधा. 20 समुष्टिं पातया 24 नियुद्ध खेतदादैत्यः 21 तलपहाराभि 25 ततो नियुद्ध सुचिरं 22 उत्पत्यचप्रगृह्यो. 26 सक्षिप्तोधरणींप्राप्य 23 नियुद्ध खे तदा 24 ततो नियुद्ध 27तमायान्त ततोदेवी 25 सक्षिप्तो धरणीं 28सगतासुःपपातोआम् । 26तमायान्तं ततोदेवी 28 ततः प्रसबमखिलं 27 सगतासुः पपातो 30 उत्पात:मेघाःसो. 28 ततः प्रसव 28 उत्पात मेघा: 31 ततोदेवगणाःसर्वे 30 ततो देवगणाः 32अवादयं स्तथैवान्ये 31 अबादयं स्तथै ॥32,jjvlushcaasnyH गुप्तवतीमतेन अईलोकमन्त्राः श्लोकमन्त्रा: 27 उवाचमन्त्राः 4 सर्वमन्त्रा: 32 इति दशमोऽध्यायः 1 ऋषिरुवाच (1) 2 देव्याहते तत्र 3 देवि प्रपन्नातिहरे 4 आधारभूता 5 त्वं वैष्णवीशक्ति 6 विद्या: समस्ता 7 सर्वभूता यदा 8 सर्वस्य बुद्धिरूपेण 8 कलाकाष्ठादि For Private and Personal Use Only
Page #295
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुप्तवतीमसेन 52 तदा मां मुनयः. 53 बदारुणाख्यः 54 वैलोक्यस्य. 55 इत्थं यदा यदा. गुप्तवतीमतेन 10 सर्वमङ्गल 11 सृष्टिस्थिति मं.वि. 12 शरणागत 13 13 हंसयुक्त 14 त्रिशूलचन्द्राहि 15 मयूरकुक्कुट 16 भवचक्र 17 ग्टहीतोग्रमहा 18 नृसिंहरूपेणो 18 किरौटिनि महा 2. शिवदूती. 21 दंष्ट्राकराल 22 लक्ष्मि लज्जे 23 मेधे सरस्वति गुप्तवतीमतेन 24 सर्वस्वरूप 25 एतत्ते वदनं 26 ज्वालाकराल 27 हिनस्ति दैत्य 28 असुरासृग्वसा 28 रोगानशेषान् 30 एतत्कृतं यत् 31 विद्यासुशास्त्रेषु 32 रक्षांसि यत्रोग्र 33 विखेखरौत्वं. 34 देवी प्रसौद. 35 प्रणतानां. 26 देव्युवाच (2) 37 वरदाहं. मुतवतीमसेन 38 देवा ऊचुः (3) 38 सर्वावाधा4. देव्युवाच (4) 41 वैवखते. 42 नन्दगोपसहे. 43 पुनरप्यति. 44 भक्षयंत्याच 45 ततो मां देवताः 46 भूयश्च शत47 ततः शतेन 48 ततोहमखिलं. ॥ 48 शाकम्भरौति 50 तवचवधि51 पुनश्चाहं यदा0 अईश्लोकमन्त्राः 1 श्लोकमन्त्राः 50 उवाचमन्त्राः 4 सर्वमन्त्रा: 55 प्रत्येकादशोऽध्यायः 1 देव्युवाच (1) 2 एभिस्तवैश्व 3 मधुकैटभ For Private and Personal Use Only
Page #296
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथा श्रुतग्राहिमलेन एकादशाध्याये मन्त्राः सर्वे तुल्याः भेदस्त्वयम् 48 शाकम्भ0तवै. 50 दुर्गादेवौति 51 रक्षांसिभ52 भीमादेवी0 53 तदाहं. 54 भ्रामरीति. ॥ 55 तदा तदा गुप्तवतीमतेन 4 अष्टम्याच 5 न तेषां दुष्कृतं. 6 न शत्रुतोभयं0 7 तस्मान् ममैतन्. 8 उपसर्गानशे8 यतत्पठ्यते. 10 वलिप्रदाने. 11 जानताऽजानता. 12 शरत्काले महा. 13 सर्वावाधा14 श्रुत्वा ममैतन्. 15 रिपवः संक्षयं0 25 मालिज्म् * 17 उपसर्गा: गुप्तवतीमतेम 18 वालग्रहाभि18 duiittaanaamshe||20 सर्वं ममैतन् 21 पशुपुष्पार्ध22 अन्यैश्च विविधैः 23 श्रुतं हरति0 24 युद्धेषु चरितं. 25 युष्माभिस्तुतयो. 26 अरण्ये प्रान्तरे. 20 सिंहव्याघ्रानु. 28 आपूर्णितो वा. 28 सर्वावाधासु. 30 मम प्रभावात् 31 ऋषिरुवाच (2) यथाश्रुतग्राहिमतेन हादशाध्याये मन्त्रभेदो गुप्तवतीवत् विशेषस्तु 20 सर्व0पशु21 विप्राणां. 22 प्रीति 23 रक्षांकरो. 24 तस्मिन् श्रुते. 25 ब्रह्मणा च. 26 दस्युभिर्वा. 27 राज्ञा क्रुझेन. 28 पतत्स चा. 28 स्मरन्ममैत. ॥ 30 दूरादेव पलायन्ते 31 ऋषिरुवाच अश्लोकमन्त्राः 1 श्लोकमन्वाः 50 उवाचमन्त्रा: 4 सर्वे मन्त्राः For Private and Personal Use Only
Page #297
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुसवतीमन 32 इत्युक्ता मा. 33 तेऽपि देवामं.वि. 1. 34 दैत्याश्च देव्या0 13 ॥ 35 निशुम्भे च. 36 एवं भगवती 37 तयैतन्मोते. 38 व्याप्तं तयैतत्. 38 सैवकाले महा. 4. भवकाले. 41 स्तुता संपूजिता. यधाश्रुतग्राहिमतेन ॥ 32 इत्युक्ता sA0 33 तेऽपि देवा34 यज्ञभाग भुजः 35 जगद्दिध्वंसिअन्ये गुप्तवतीवत् गतवतीमतेन 1 ऋषिरुवाच (1) ॥ 2 एतत्ते कथितं 3 एवं प्रभावा 4 तयात्वमेष. 5 तामुपैहि. 6 मार्कण्डेय उवाच(2) 7 इति तस्य वचः 8 निविमोऽति. 8 सन्दर्शनार्थ 1. तौ तस्मिन् पुलिने 11 यताहारौ0 12 एवं समारा13 देव्युवाच (3) 14 यतप्रार्थते. मान्बाप्लिन् 1 ऋषिरुवाच 1 / 2 एतत्ते कथितं 3 विद्या तथैव. 4 मोह्यन्ते. ॥ 5 आराधिता. 6 मार्कण्डेय u. 2 ॥ 7 इति तस्य. 8 प्रणिपत्य8 जगाम सद्यः 10 सच वैश्यस्तपः 11 अर्हणाञ्चक्रतुः0 12 ददतुस्ती. ॥ 13 परितुष्टा. 14 देव्युवाच 3 अथ त्रयोदशोऽध्यायः अईश्नोकमन्वाः 2 श्लोकमन्वाः उवाचमन्त्रा: 2 सर्वेमन्त्रा: 41 इति हादशोऽध्यायः For Private and Personal Use Only
Page #298
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुप्तवतीमतेम *28 एवं देव्या वरं यधाश्रुतग्राहिमतेन ॥ 28 सूर्याजन्म गुप्तवतीमतन 15मार्कण्डेय उवाच(4) 16 ततो ववे नृपो. 17 सोऽपि वैश्यस्ततो 18 देव्युवाच (5) ॥ 18 खल्यैरहोभिर् ॥ 20 हत्वा रिपून ॥ 21 मृतश्च भूयः0 ॥ 22 सावर्णिका ॥ 23 वैश्यवर्य. ॥ 24 तं प्रयच्छामि 25मार्कण्डेयौवा0(6) 26 इति दत्वा तयोः * 20 इतिदत्वा तयो. 28 एवं देव्यावरं यथाश्रुतग्राहिमतेन 15 यत्प्रार्थाते. 16मार्कण्डेय uvA04 17 ततो ववे0 18 सोऽपि वैश्यः 18 देव्युवाच 5 ॥ 20 स्वल्परहोभिर् ॥ 21 हत्वारिपून ॥ 22 मृतश्च भूयः ॥ 23 सावर्णिको ॥ 24 वैश्यवर्य 1 ॥ 25 तं प्रयच्छामि 26मार्कण्डेयौवा04 ॥ 27 इति दवा. 28 बभूवान्त. पुनरुक्तमन्त्रा: 2 अश्लोकमन्त्रा: 7 श्लोकमन्त्राः 14 उवाचमन्त्रा: 6 सर्वे मन्त्रा: 28 इति वयोदशोऽध्यायः उत्तमचरिते मन्त्रसं0 अर्द्ध श्लोकमन्त्राः 12 श्लोकमन्त्राः 327 त्रिपान्मन्त्रा: 66 पुनरुक्तमन्त्रा: 2 उवाचमन्त्रा: 34 सर्वमन्त्राः 446 अईश्लोकमन्त्रा: 11 नोकमन्त्रा: 12 उवाचमन्त्रा: 6 सर्वे मन्त्राः 28 चरित्रयेमन्त्राः 70. चरितनये मन्त्रसंख्या अईलोकमन्त्राः 38 श्लोकमन्त्रा: 537 त्रिपान्मन्त्रा: 66 पुनरुतामन्त्रा: उवाचमन्त्रा: 57 सर्वमन्त्राः 700 For Private and Personal Use Only
Page #299
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhipatram / paya पृष्ठः पच पृष्ठ: पंक्ति: पतिः । अशुद्धम् । याञ्चयामुये । भट्टि पहम् प्रदर्शनम् परावाक् हृदयमूर्मि: कृतिकपा चेन्यतामिव घदोन्झति शुद्धम् पापयामुये भाह दिप्रत्यये पद्माक्षी विधी अहम् शु.प. प्रवेशनम् परावाव हृदयमूर्ति: कृतिरुपा चैत्यतामधि प्रदीद्यति 'ग्र्य्नि देशप्रयोग देवोत्तरिते मर्थगुरी यतीत्येव दिवाध 2 ज्येष्टा ग्याल्पान्तर सतित 10 | दिप्रत्यये पभाक्षीः तविधी 3 स्थान्तर 13 सङ्कीचित शतभेदी ध्यारेण यस्य तु दृष्टार्थ * | दैवत्व देषप्रयोग देव्योतरि. मर्थं गुरी यित्वेव दिशाध शत्यभिधी ध्याहारण तदृदृष्टा devatva For Private and Personal Use Only
Page #300
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhama पृष्ठः पतिः ऋषेः नावतव अशुधम् प्रहम् पत्र पृष्ठः पंक्ति: अशुद्धम चयमानात चयभामात् 25 1 11 ऋष: सौमः तीभैः 1 . यथा-4 षो न्यावय न्याय्यय दिन तावतेव 55 अमेया अमेषा गशत्वे 58 पचे 2 पृष्ठ र पङ्ग्या सतः शोकै कविंशत्या इत्यस्याये "प्रतिश्लोक तयान विशास्त्रिशः विभागादनुषणाभ्यां विषयातयो यथा महाकाल्याद्यर्थ भैदानमतस्था इति चयः । मन्त्राः पूर्वोत्तरी शेषौ या देव्यई नभी नमः तेषामायन्तयोर्योच्यौ प्रतिमन्यक्रममा सौतेन पर्यवसानं स्थादककी मन्त्र साये इंदृशः या देवौत्यईमुशाय नमस्तस्यै नमो नमः इत्युचरचिपागायत्वेषा- लीका बावसानिका । एते पूर्वाई" इति बुटिः । आनयनी हाविश हाविंश 16.19 समानाना समाना नयसे वं मानता मानसौ भजयं अपा सिन्धुषु तावन पुलीनं शेषेवे अपात् तावत युलिन सायी नीक अनयो पचे व्यश्च भुजेयं । मूले For Private and Personal Use Only
Page #301
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SAYSopaignotesteafsokarispeakeofonfesxesta spnafa shayerpenfoteofestaseeyase feake asaleelesterdeshitashr HEREXXXXXXXXXXXXXXXXXXX iti गुप्तवतीसमेता साङ्गासप्तशती स्माप्ता| श्रीमत् पण्डितदेवीसहायशर्मणा संशोधिता प्रकाशिता च / / तूलपद्धत्यां कालिकात्ता धर्मसभाकार्यालये 51 संख्याकप्रासादे लभ्या, तत्रैव नारायणयन्त्रे 75 संख्याकभवने श्रीरामनारायणपालेन मुद्रिता| हितीयसंस्करणम् Pssessentenses.indeseseonotesteofesteofsiseasenge mA. ke sA. sambat 1848 / For Private and Personal Use Only
Page #302
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only