________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स.टी चतुष्टये पौठिकामा प्राचीनानाच तुष्टये। चमत्कातिरोभूयात्रवीनानाञ्च मत्वतिः ॥१॥साधुच्छायाप्रमितप्रमोदवर्षे चिदम्बरी जनिता। साधुच्छायाप्रमितप्रमोदवर्ष चिदम्बरे तनुतात् // 2 // गुरुरेव शिवो गुरुमैव भजे गुरुर्णव सहास्मि नमो गुरवे / न गुरोरधिकं शिशुरस्मि गुरोमतिरस्तु गुरी जयमाथगुरौ // 3 // श्रीकाशीपुरवासिसोमपसुधौगम्भीरराड्भारतीपुत्रेणाग्निचिता मया रचितया चण्डोस्तुतेष्टीकया। या नन्दादिषु सप्तमी भ्रमरिणी भीमातटे सबतिक्षेत्रे न: कुलदेवता वसति सा श्रीचन्द्र ला प्रीयताम् // 4 // इति श्रीमत्पदवाक्यप्रमाणपारावारीणधुरीणसर्वन्तत्रस्वतन्त्र श्रीमहम्भीररायभारतीदीक्षितात्मजभास्कररायभारतौदीक्षितमहाग्निचिता विरचिता गुप्तवतीसमाख्या सप्तसती व्याख्या समाप्ता। नमश्चण्डिकायै नमो नमः / न वैदेयमनुक्रोशाहीनातीतुरकेष्वपि / आप्तान रित इत्येव धर्म इत्येव वा पुन: // 1 // For Private and Personal Use Only