________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विरोधात्, ऋक् सूक्तादिशब्दानां वैदिकमन्वेष्वेव रूढ्या प्रसिद्धेः, मत्स्यसूक्तमित्यादिक्वाचित्कतान्त्रिकव्यवहारस्य केवलयौगिकत्वेनोपपत्तेः, तेन ऋक्पदस्य श्लोके लक्षणत्युक्तिरपि साहसमा समुद्रमनोध्यानादिविधौ हहद्रथंतरपदयोः प्रतिनियतनिर्देशवलादेव लक्षणाव्यवस्थाया इव प्रकृते लताया एव शतो व्यवस्थादाय॑स्य कैमुतिकन्यायेनैव सिद्धेः। यदिवेवमालोच्यते। विश्वेश्वर्यादिकं सूक्तं दृष्ट' तद् ब्राह्मणा पुरा। स्तुतये योगनिद्राया मम देव्याः पुरन्दर ! महिषान्तकरीसूक्तं सर्वसिद्धिप्रदं तथा। देव्याययादिकं दिव्यं दृष्ट देवैः महर्षिभिः / देवि प्रपबार्तिहर! प्रसीदेत्यादिकं तथा। नारायणीम्तुति म मूक्तं परमशोभनम् / अमुष्थाः स्तुतये दृष्ट' ब्रह्माद्यैः सकलैः सुरैः // नमो देव्यादिकं सूक्तं सर्वकामफलप्रदमिति विशकलितवेषण(१) पाञ्चरात्रलक्ष्मीतन्त्र व्यवहारदर्शनादेतेषां स्तोत्राणामपौरुषेयत्वसिद्धान्ताच्च सूक्तचव्यवहारो युज्यत एवेति ; तदा कात्यायनीतन्त्रमते विश्वेश्वरीमिति श्लोकात् पूर्व ब्रह्मोवाचेत्यस्य पाठाभावात्तदुत्तरमेव तत्पाठाच्च त्व'स्वाहत्यारभ्यैव स्तोत्रारम्भः तस्य च योगनिद्रात्मकराविदैवत्वत्वान् मरोचितन्त्र रात्रिसूक्तपदेन निर्देश इति समाधेयम् / परन्त्वेतत् तन्त्रमनुसरता विश्वेश्वरीमिति श्लोकोऽङ्गहोमदशायां न होतव्यः, स्तोत्रान्तिमश्लोकस्य (2) द्वेधाविभागोऽपि (1) स्पष्टतया / (2) प्रबोधञ्च जगत्स्वामी नौयतामच्युतो लघु बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ इत्यस्य / For Private and Personal Use Only