________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विनियोजनम॥ ह्रीं चण्डिकायै व्यस्तेन समस्तेन षडङ्गको। वाक् अट्रिजा काम इति नवार्णप्रथमवीजनयध्यानादिकं नवार्णवत् / अस्य पुरश्चरणस्वरूपं मरीचिकल्पे / कृष्णाष्टमी समारभ्य यावत्कृष्णचतुर्दशी / वृद्धा कोत्तर- 18 याजाप्य पूर्वसंपुटितन्तु तत्। एवं देवि मया प्रोक्त: पौरश्चरणिकः क्रमः / तदन्ते हवनं कुर्यात् प्रतिश्लोकेन पायसम्। रात्रिसूक्तं प्रति ऋचं तथा देव्याश्च सूक्तकं, हुत्वांऽते प्रजपेत् स्तोत्रमादौ पूजादिकं मुने, इति 'पूर्वाभ्यां' यूर्वोक्ताभ्यां रात्रिसूक्त देवीसूक्ताभ्यां संपुटितं, प्रतिश्लोकैनेति मन्त्रविभागोपलक्षणम् / कात्यायन्यादितन्त्रोक्तसप्तशतीविभागग्रन्थस्य हवनादिविधि प्रतिवाक्यशेषत्वेन तेनैव वैधपदस्यार्थनिर्णयावश्यम्भावात् / यत्र दुःखेनेत्यादेः( ) स्थलान्तरस्थस्याप्यग्निहोत्रादिविधिशेषतास्वीकारण स्वर्गपदार्थनिर्णयस्य वैदिकसम्मतत्वात् / होमसंख्या तु स्तोत्रस्य त्रिरावृत्तिरूपति वृताः / रात्रिसूक्तदेवीसूक्ते ऋग्वेदेशाकल्यसंहितायां प्रसिडे / तथेत्यनेन जपोक्तक्रमः संपुटाकारो निर्दिश्यते, तच्छब्दस्य पूर्वपरामर्शित्वात् / तस्य श्लोकपूरणमात्रार्थत्वं तु द्वाभ्यासपि सूक्ताभ्यां त्रिरावृत्त सप्तशती होमोत्तरमेव पाठक्रमानुसारेण होमः / विश्वेश्वरौं जगदात्रीमिति स्तवो रात्रिसूक्तम् / ममो देव्य महादेव्या इति स्तवो देवी सूक्तमिति कश्चित्, तन्न प्रतिश्लोकेन प्रति ऋचमिति प्रतिनियतनिर्देश (1) यन्त्र दुःखेन सम्भिन्न न च ग्रस्तमनन्तरम् अभिलाषोपनीतं च तत्सुखं स्वः पदास्पदम् / For Private and Personal Use Only