________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र. / 'मृगवाहिनी' वायुदेवताया मृगवाहनवाहायुशक्तिरित्यर्थः रक्षेदित्यनुत्तिः 'कौमारी' कुसितो मारो मदो यस्य सकुमार: कुवेर: तस्येयं शक्ति: कौमारी दिकपालप्रकरणात, कौवर्या रक्षणस्थानमग्रे वक्ष्यमाणमस्ति तथाप्य कस्या एव स्थानद्दयरक्षकत्वे बाधकाभावः, सप्तमात्रन्तर्गता वा कौमारी, 'शूलधारिणी' ईशान प्रतीच्या वारुणी रक्षेद्वायव्यां मृगवाहिनी। रक्षेदुदीच्यां कौमारी ईशान्यां शूलधारिणी // 16 // अध्वं ब्रह्माणि ! मे रक्षेदधस्ताद्वैषणवी तथा / एवं दशदिशो रक्षेच्चामुण्डाशववाहना // 17 // शक्तिरित्यर्थः // 16 // ब्रह्माणीति / ब्रह्माणमानयति जीवयतीति कम्मण्यऽण् / हे ब्रह्माणि ! अर्व स्थिता भवती मे मां रक्षेदित्यर्थः मे अर्ध्व भागमिति वा, एवमिति दशदिकपालदेवतावदेव; मे इति शेषः मे मत्सम्बन्धिनीर्दशदिशश्चामुण्डारक्षेदित्यर्थः दशदिक्षुस्थिता चामुण्डा मां रक्षेदिति पर्यावमितीऽर्थः अन्यथा कैवलदिशां रक्षण प्रयोजमाभावः // 17 // For Private and Personal Use Only