________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir 324 // 25 // 26 // 27 // 28 // 28 // दुःखायेति / स्वचित्तजयाभावसहकारिकं मनसि दु:खापादक स.टी. 30 किं करोमि न बध्नाति मम निष्ठुरतां मनः / यैः सन्त्यज्य पिटस्नेहं धनलुब्धैनिराकृतः // 24 // पतिखजनहार्दच हार्दि तेष्वेव मे मनः / किमतन्नाभिजानामि जानन्नपि महामते ! // 25 // यत् प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु / तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते // 26 // करोमि कि यन्न मनस्तेष्वप्रौतिषु निष्ठुरम् / मार्कण्डेय उवाच। ततस्ती सहितौ विप्र! तं मुनि समुपस्थितौ // 27 // समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः / कृत्वा तु तो यथान्यायं यथाहं तेन संविदम् // 28 // उपविष्टौ कथा: काश्चिच्चक्रतुर्वैश्यपार्थिवौ। राजोवाच। भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदख तत्॥२६॥ दुःखाय यन्मे मनमः खचित्तायत्ततां विना। ममत्वं गतराज्यस्य राज्यानेष्वखिलेष्वपि // 30 // वस्तु किमित्यर्थः / राज्याङ्गेषु स्वाम्यमात्यसुत्कोशराष्ट्रदुर्गबलेषु सप्तम् // 30 // For Private and Personal Use Only