________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निक्षतः वञ्चितः // 31 // अतिहार्दीस्नेहातिशयवान् // 32 // 33 // विवेकान्धस्य विवेकचक्षुषाहीनस्य (वा) जानाज्ञानयो: समानाधिकरण्यं कथमिति प्रश्नार्थः // 34 // तत्र ज्ञानमात्रं मूढ़त्वाभावव्याप्य ज्ञानविशेषो वा नाद्य इत्याह ज्ञानमस्तीति विषयगोचर इति पदहयस्य सप्तम्याश्चैक एवार्थः तथापि शब्दस्पर्शादि जानतोऽपि यथाजस्य किमेतन्मुनिसत्तम। अयञ्च निकृतः पुर्दारभृत्यैस्तथोभित: // 31 // स्वजनेन च सन्त्यक्तस्तेषु हार्दी तथाप्यति / एवमेष तथाहच्च हावप्यत्यन्तदुःखितौ // 32 // दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ / तत्कैनैतन्महाभाग ! यन्मोहो ज्ञानिनोरपि // 33 // ममास्य च भवत्येषा विवेकान्धस्य मूढ़ता। ऋषिरुवाच। ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे। विषयश्च महाभाग / याति चैवं पृथक्पृथक् // 35 // रूपोविशेषस्तसामान्य तविष्ठो विषयतासम्बन्धश्चेतित्रयपरत्वाब पौनरुत्य ज्ञानं शब्दादिविषयसम्बन्धि भवत्येवेत्यर्थः / विषयश्च याति ज्ञानेन सम्बन्धी भवत्येव // 35 // For Private and Personal Use Only