SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिवान्धा इति / उलूकचटकविडालादय: क्रमात् / वेदान्तिनस्तु या निशा सर्वभूतानां तस्यां जाति संयमीत्यादिगीतार्थपरत्वेन योजयन्ति // 36 // मनुष्यज्ञानं मूढत्वाभावव्याप्यमिति चेत्तत्राह ज्ञानिन इति स.टी. ते केवलं ज्ञानिनो न हि, अज्ञानसमानाधिकरण ज्ञानवन्त एवेत्यर्थः / ज्ञानस्याव्याप्यत्तित्वेन स्वाभावर सामानाधिकरण्याभावस्यैवासिझेरिति तार्किका: वस्तुतस्तु तहिमुक्तस्त केवलीति शिवसूत्रे योगिविशेषनिष्ठ दिवान्धा: प्राणिनः केचिद्रावावधास्तथा परे। केचिद्दिवातथा रात्रौ प्राणिनस्तुल्यदृष्टयः // 36 // ज्ञानिनो मनुजाः सत्य किं नु ते न हि केवलम् / यतो हि जानिनः सर्वे पशु-पक्षि-मृगादयः // 37 // ज्ञानञ्च तन्मनुष्याणां यत् तेषां मृगपक्षिणाम् / मनुष्याणाञ्च यत्तेषां तुल्यमन्यत्तथोभयोः // 38 // ज्ञानविशेषस्य केवलमिति संज्ञया व्यवहारात् तस्य जानाति क्रियाविशेषणत्वात् तस्यैव च मूढ़त्वाभावव्याप्यत्वात् सादृशज्ञानिनो भवादृशाः सर्वेऽपि न भवन्तीत्यर्थः पशवो गवाखादय: मृगा हरिणादयः // 30 // उभयोर्मनुष्थतिरश्वोरन्यदपि आहारनिद्राभयमैथुनादिकमपि तुल्यमय // 38 // For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy