________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 77 // 'जघने' तच जलाभावादिति भावः। एतदुत्तर क्वचिदधिकं पठ्यते। हत्वा तु भगवान् विष्णुस्तावुभौ मधुकैटभौ तयोऽस्तु भेदसा राजन् ! महौमतामकल्पयत्। मेदिनीति तदारभ्य मंज्ञामापवसुन्धरा। ततो वौतभयो ब्रह्मा ससर्जविविधाः प्रजाः॥ इत्यादि-संसाराब्धौ न मज्जती आवां जहि न यत्रोर्वी सलिलेन परिप्लुता // 77 // ऋषिरुवाच। तथेत्युक्ता भगवता शख-चक्र-गदाभृता। कृत्वा चक्रेण वै च्छिन्ने जघने शिरसी तयोः // 78 // एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता खयम् / प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते // 16 // इति मार्कण्डेयपुराणे सावर्गिके मन्वन्तरे देवीमाहात्मा मधु कैटभबधो नाम प्रथमोऽध्यायः॥ 1 // त्यन्तं, तत्पश्चादेवमेषा समुत्पन्नेति श्लोकः / पुराणान्तरेत्वेतदुत्तरं कथा शेषः स्मर्यते। विष्णुना स्वकृतवचनजन्यपातकनिरासाय स्वौयं वचनमङ्गोकतवतो,त्ययोरुडाराय च वनवासेन तपःकत्वा वरदानाम्नमा नद्यास्तीरे मधुकेश्वरकैटभेश्वरनामकं लिङ्गद्दयं प्रतिष्ठितं तद् वानवासिकानामकं क्षेत्र प्रथितमभवदित्यादि // 18 // अस्या देव्या इति मिष्यधिकरणे षष्ठयो, अस्यास्तामस्या या देवी खमी For Private and Personal Use Only