SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चण्डिका तस्या इत्यर्थः। प्रथात्रोवाचाहिता मन्त्रा विचाय्ययन्ते ते चापेक्षाऽनपेक्षाभ्यां सदसद्भावाभ्यां च चतुर्विधाः / तत्र सावर्णिरित्यादिः कस्योक्तिरित्याकाकायाः सत्वादाद्यो मार्कण्डेय उवाचेति मन्त्रोऽपेक्षितोस.टी. ऽस्ति च, स च वैश्यमेकं ददर्श स इत्यन्तमनुवृत्तः, तदुत्तर-लोकस्य राजोक्तित्वेऽपि, राजोवाचेत्यस्य नापेक्षा सपृष्ठस्तेनेत्यनेनैव तदर्थस्य निबद्धत्वात्, एवं राजोतिक्कतव्यवधानात्तदुत्तरश्लोकारम्भे पुनरपि मार्कण्डेय उवाचेत्यस्यापेक्षायां सत्यामपीत्याकये ति श्लोकस्थेनेतिशब्देन राजोक्त: कोड़ीकारण पूर्वप्रक्रान्साया अनुवृत्या सविहितायाश्च मार्कण्डेयोक्तमध्यपातसम्भवेन न तस्य पुनरुल्लेखः / इत्वाकर्षेति श्लोक एव वैश्य: प्रत्युवाचेत्यस्य निबद्धतया तदुत्तरग्रन्थारम्भे वैश्य उवाचेति मन्त्री नापेक्षित एव तथाप्यस्ति, अतएव अनन्यगत्या तत् सार्थक्याय तेनैव सोऽर्थः स्मर्तव्यो न विद्यमानेनाप्य पायान्तरेणेति नियमः कल्पनीयः, पूर्व श्लोकमन्वार्थदशायामेव बुद्धस्यार्थस्य पुनर्बोधस्यादृष्टार्थता वा चतुर्भिरभिमादत इति विहितमन्त्रेषु हितीयादिमन्त्रार्थबोधस्येव वाच्या, तन्वान्तरपक्षेत्विह वैश्य उवाचेति मन्त्रो नास्त्येवेति वक्ष्यमाणत्वान्न तत्पचे नियमादृष्टादिकुसृष्टिः। ततो राजोवाचेत्याधुवाच षट्कं यथास्थानमपेक्षितमेवास्ति ततो ब्रह्मोवाचेति नातीवापेक्षितं, तदुत्तरमृष्यादिवयमपक्षितमेवास्ति, तत आवां जहीत्यारम्भे मधुकैटभा जचतुरित्यपेक्षितमपि कश्चित्पव्यमानमपि ताभ्यां गदित पुस्खनन गतार्थवावास्ति, तदुत्तरमृषिरुवाचेति तु नातीवापेक्षितम् For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy