SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऋषिवाक्यस्यातीवसब्रिहितत्वेनेति गदित इत्यन्वितेनेतिशब्देन सत् कोड़ीकारसम्भवात् प्रतएव यामलपाठेऽयं मन्त्रो नास्तीति दिक् // 7 // इति भास्कररायोबीतायां गुप्तवत्यां मन्वव्याख्याने प्रथमोऽध्यायः // 1 // (अथ प्रथमाध्याये पाठान्तराणि। तदैत्यत्र तथेति पाठान्तरम् / श्लो० 4 / हिजवर्यः सुमेधसः इति शन्सनवीसम्मतः पाठः / तदर्थ स्तु है हिज इति मार्कण्डेयकृतं भागुरिसम्बोधनम् / वरं राज्याद्यवाप्तिलक्षणमहतौति वर्यः सुरथः सुमेधसो मुनेरिति / लो०८। ममत्वाकष्टचेतन इति पा. ममत्वं ममेदमित्यभिमानः तेन आकृष्टा निवृत्तिमार्गादपाकष्टा चेतना बधिर्यस्य सः इति नागेशः / श्लो. 11 / सुप्रधान इति पाठान्तरम् / सुखेन प्रक्वच्छण धौयते धार्यते पोष्यते च सुप्रधान इति शन्तनुः / श्लो. 12 / शूरोहस्तीत्यसमस्तः पाठः क्वचित् नागेशस्त शूरहस्तौति कर्मधारय इत्याह / मो० 12 / पुत्ररादायि मे धनम् इति पाठान्तरम्। मदौयैः दारैः पुवश्च मे धनं प्रदायि एहौतमित्यन्वय इति शन्तनुः नागेशस्तु दार्गः पुत्रौ धनम् आदाय रहौत्वा धनविहौनश्च अंशस्याप्यदानात् तद्रहितः कृतोऽहं धनहीनत्वादेवाप्तः सुहृद्भिः बन्धुभिश्च निरस्तस्त्यतोऽहं वनमभि प्रागत इत्यन्बय इत्याह / श्लो. 18 / तेष्वपीति पा० तेष्वपि तथा विधेष्वपि मे मनः हावत्यन्वय इति वा / श्लो. 25 / पतनानिति पा. पतेरनच् पक्षिणोति शन्तनुः / पतगानिति निरनुस्खारमिति नागेशः / श्लो० 38 / नन्वेतान् इति पा० भी राजन् ! एतान् लोके प्रमिहात् पचिमगादीन् ममत्वात् सुतान् प्रति माभिलाषान् सादृतात् किं For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy