________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स.टो. 84 नदीपुलीनं तत्तीरभाग ‘स च' राजा च 'देवीसूक्तं' वह चेष्वतिप्रसिद्धमेकं, तन्त्रान्तरेष्वध्यायत्रयात्मकं प्राच्थेषु प्रसिद्ध कल्पमपरम्, मालामन्त्रात्मकमपि गद्यात्मकं क्वचित् प्रसिद्धमन्यत्, लक्ष्मौतन्वे स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् / तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्ति महीमयीम् // 7 // अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः / यताहारी निराहारी तन्मनस्की समाहितौ // 8 // ददतुस्तौ बलिञ्चैव निजगात्रामृगुक्षितम् / एवं समाराधयतोस्विभिर्वर्यतात्मनोः // 6 // परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका / देव्युवाच / यत्यार्थ्यते त्वया भूप ! त्वया च कुलनन्दन ! // 10 // मत्तस्तत् प्राप्यतां सर्वं परितुष्टा ददामि तत् व्यवहारदर्शनात् नमो देव्या इत्यादिकमितरत् इति चत्वारः पक्षाव्याख्याटभेदेनोक्ता यथा सम्प्रदायं व्यवस्थिता ज्ञेया: 7 // आदौ यताहारी कतिपयकालोत्तरं निराहारी॥८॥ ब्राह्मणेतरवर्णत्वेन निषेधाभावात पाह निजगात्रेति // // कुलनन्दनेति वैश्यस्य संबुद्धिः // 10 // For Private and Personal Use Only