SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) मेधासि देवि ! विदितेति चतुर्थाध्यायस्थमन्चे क्रमश ऐं स्खों श्रीं वीजानामुद्धारः। (2) अग्निमौले पुरोहितम्। इषे वोर्जेवा। अग्न आयाहिवीतये। एतानि ऋग्यजुः सामवेदानामाद्यमन्त्रप्रतीकानि। (3) साद्यस्कनामका .. वीजोहारः॥ यो मनु रीकाराच्चतुर्दश: ककारः तस्य लकारकारविन्दुयोगे कामवीजोहारः। ग इति खरूपस्य विन्दुयोगे गणपतिवीजोडारः। सवर्णः सकारः आत्मन एव पुत्रत्वविवक्षायां स्वार्थे पर्यवसन्त्र इञ्, सूर्यतनयो यमो हकारः मनुरोकारः तत्परतो विसर्गान्तस्याऽनचिचेति प्रश्लेषेण परायाः प्रासादस्य तयोर्योगयोरप्युद्वाराद्रष्टव्याः // एवमन्यत्रापि (1) 'मेधासि देवि ! विदिताखिलशास्त्रसार त्यत्र पादभेदेन वाक् सर्वमङ्गला लक्ष्मोणामुद्धारः / शास्त्रशब्दो वेदपरः शास्त्रयोनित्वादिति (वे. सू० 213 अ.१ पा. 1) व्याससूत्रादिषु व्यवहृतः (2) अखिलशब्देन त्रयी, कथ्यते तत्र व्यञ्जनानामविवक्षितत्वादाद्यंतयोरकारद्वयं मध्य इकारः सिडः, वेदत्रयाद्याक्षराण्यपि क्रमेण तथैव, तेषांमध्ये हयोः क्रमेण सन्धी गुण सत्येकार: अवशिष्टयोद्युत्क्रमेण सम्धी वृध्या एकारः एवं साद्यस्किय पशुत्रयालम्भसाहित्यन्यायेन (3) मध्यभागे मिलितर्वेद एकसङ्घावर्त्तिनो बहवो यागाः श्रुतास्तत्र च “निकायिना पूर्वस्योत्तरेषु प्रवृत्तिः स्यात्” 8 / 1 / 18 इति जैमिनीयसूत्रेण पूर्व साधम्कृधर्माणां यथोत्तरेषु साद्यस्कष्वति देश: क्रियते तथाऽद्यवर्णाकारनिष्ठस्य पूर्ववृत्तित्वरूपधर्मास्योत्तराकार For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy