________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्यति देशो बोध्य अतएव आदगुणः सूत्रवद वृदिरेचौत्यस्यापि प्रवृत्ती अ अ इति वर्णत्रयस्थ मध्यभागे मेलनम्। व्याकरणविरुद्धमप्येतदार्षवाक्योपोहलितत्वादाशीयत कथञ्चित्। (2) शन्ती देवीरभिष्टये इत्यथर्वणाद्यमन्त्रप्रतीकम / त्रयाद्याक्षररेव वाग्भववीजोत्पत्तस्तन्त्रराजे स्पष्ट कथनात्, तदिदनखिलशास्त्रसारत्वम् / एतेन ऋक्सामयोर्यजुषिसन्धिवशादुदीर्णं वीजं सरस्वति ! सकृत्तव ये जपन्ति / ते सत्यवाक्यमुनिवद्दिदितत्रदीका पाथवणादिकमवाप्य सुखीभवन्तीति श्लोकोऽपि व्याख्यातः। सत्यवाक्यो नाम मुनिर्भयेनैकारमात्रोच्चारणन वेदचतुष्टयमङ्गानि चाधिगतवानिति भगवतीपुराणस्थाया आख्यायिकाया: पृथ्वीधराचार्य निबन्धनात्, पाथवणादिकमित्यस्य शमिति (1) तत्प्रथमाक्षरमित्यर्थः सुखीभवन्तीति निश्चितं मुक्ता भवन्तीति यावत् // दुर्गासि दुर्गभवसागरनौरसंगेति तद् द्वितीयचरणे भवः शिवः सकार: सागरो जलरूपो वकारः नौ असङ्गा व्यञ्जनसङ्गहीना इति च, तेन स्वौ इति सर्वमङ्गलाख्या दुर्गा / तदुत्तरार्दै 'श्रीः कैटभारि हृदयकलताधिवासा गौरि ! त्वमेव शशिमौलिकतप्रतिष्ठे'त्यत्र श्रीरिति कण्ठरवेणवोइत्य तद्देवताध्यानस्थं विशेषण यं कैटभारीत्यादिना कधितं, भूयायो हिपद्माभयवरदकरा तप्तगाङ्गेयगौरी पद्माक्षी: पद्मनाभीरसिकृतवसतिः पद्मगा श्रीः श्रिये न, इत्यादितवानश्लोकस्य प्रपञ्चसारादौ कथनात् ; उड़तस्य बीजत्रयस्य विन्दुयोगं For Private and Personal Use Only