________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (1) शशिना चन्द्रेण विन्दुनेति यावत् मीलो चूडायां कृता प्रतिष्ठा स्थितिर्यस्याः यद्वा शशी चन्द्रोविन्दुः मौलौ यस्याः सा शशिमौलिः अतएव कृतप्रतिष्ठा इति वा / एतस्य पूर्वोतपादवयेऽपि सम्बन्धः तेनोड़तवौजायेऽपि विन्दुयोगलाभः / 12 तन्त्रणाह शशिमौलीति (1) स्पष्टोऽर्थः // अपिच, त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारस्वरात्मिकत्यत्र 'का'ककारेण सह र: रेफः स्वरात्मिका स्वरेषु चतुर्थवती अात्माऽन्तरात्म-परमात्म-ज्ञानात्मनां चतुष्टयस्यात्मीपनिषदि पीठन्यासादौ च प्रसिद्धत्वात् // 'स्वधा त्वमक्षरे नित्ये' इत्यत्र तकाराविवक्षया वमिति सुधाबीजं, विधामातात्मिकास्थितेति प्रणवमुक्ता अर्बमात्रस्थितानित्येत्यनेन कालीवीजप्रणवयोमानात्मकानुस्वारयोगमुपदिश्य 'यानुचार्या विशेषत' इत्यनेन तदन्ते नादोऽप्य इतः // (1) अपिच यस्याः प्रभा वमतुलं भगवाननन्तो ब्रह्मा हरच नहि वक्तुमलं बलञ्च सा चण्डि के त्यत्र नवार्णमन्त्रगतानां चतुर्विंशतिवर्णानामुद्धारः / मन्त्रे हि आकाराद्याश्चत्वारः स्वरा एकारादिहयञ्च, एतेष्वाकार ईकार ऐकारच विराहता इति नव स्वराः चत्वारो विन्दवः, कचडता मादिपञ्चकं हकारचेति दशव्यञ्जनानि, तत्र चकारो हिरावृतः, विच्चे इति प्रथम (2) नवार्णमन्त्रगतचतुर्विंशतिवर्णानामुडारमाह अपिचेति / For Private and Personal Use Only